Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad
View full book text
________________
ध्वन्यालोकः
(३-३३
यित्वमर्थान्तरावगमहेतुत्वं च शब्दम्य यत्तयोः म्पष्ट एव भेदः । विशेषश्चेन्न तहीदानीमवगमनम्याभिधेयमामर्थ्याक्षिप्तम्यार्थान्तरम्य वाच्यत्वव्यपदेश्यता । शब्दव्यापारगोचरत्वं तु तस्यास्माभिरिप्यत एव, तत्तु व्यङ्गयत्वेनैव न वाच्यत्वेन । प्रसिद्भाभिधानान्तरसम्बन्धयोग्यत्वेन च तम्यार्थान्तरम्य प्रतीतेः शब्दान्तरेण म्वार्थाभिधायिना यद्विषयीकरणं तत्र प्रकाशनोक्तिरेव युक्ता ।
न च पदार्थवाक्याथन्यायो वाच्यव्यङ्गययोः । यतः पदार्थप्रतीति रसत्यैवेति कैश्चिद्विद्वद्भिरास्थितम् । यैरप्यमत्यत्वमम्या नाम्युपेयते नाक्यार्थपदार्थयोर्घटतदुपादानकारणन्यायोऽभ्युपगन्तव्यः । तथाहि घटे निष्पन्ने तदुपादानकारणानां न पृथगुपलम्भस्तथैव वाक्ये तदर्थे वा प्रतीते पदतदर्थानां तेषां तदा विभक्ततयोपलम्भे वाक्यार्थबुद्धिरेव दूरीभवेत् । नत्वेष वाच्यव्यङ्ग्ययायायः । न हि व्यङ्गये प्रतीयमाने वाच्यबुद्धिर्दूरीभवति, वाच्यावभासाविनाभावेन तस्य प्रकाशनात् । तस्माद्घटप्रदीपन्यायस्तयोः: यथैव हि प्रर्दापद्वारेण घटप्रतीतावुत्पन्नायां न प्रदीपप्रकाशो निवर्तते तद्वन्यायप्रतीतौ वाच्यावभासः । यत्तु प्रथमोद्योते • यथा पदार्थद्वारेण ' इत्याधुक्तं तदुपायत्वमात्रात्साम्यविवक्षया ।
नन्वेवं युगपदयद्वययोगित्वं वाक्यस्य प्राप्तं तद्भावे च तस्य वाक्यतेव विघटते. तम्या एकार्थ्यलक्षणत्वात् : नैष दोषः: गुणप्रधानभावेन तयोर्व्यवस्थानात् । व्यङ्गयम्य हि क्वचित्प्राधान्यं वाच्यस्योपसर्जनभावःक्वचिद्वाच्यस्य प्राधान्यमपरम्य गुणभावः । तत्र व्यङ्गयप्राधान्ये ध्वनिरित्युक्तमेषः वाच्यप्रावान्य नु प्रकागन्तरं निर्देश्यते । तस्मास्थितमेतत् -- व्यङ्गयपरत्वेऽपि काव्यम्य न व्यङ्गयम्याभिधयत्वमपि तु व्यङ्गचत्वमेव । .
किं च व्यङ्गयस्य प्राधान्येनाविवक्षायां वाच्यत्वं तावद्भवद्भिर्नाभ्युपगन्तव्यमतत्परत्वाच्छन्दम्य । तदस्ति तावद्व्यङ्गयः शब्दानां कश्चिद्विषय

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530