Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad

View full book text
Previous | Next

Page 496
________________ ३-३७) ध्वन्यालोकः मात्रगर्भतायां नियमः । यथा सन्देहादीनामुपमागभैत्व । केषाञ्चिदलङ्काराणां परम्परगर्भतापि मम्भवति । यथा दीपकोपमयोः। तत्र दीपकमुपमागर्भत्वेन प्रसिद्धम् । उपमापि कदाचिद्दीपकच्छायानुयायिनी । यथा मालोपमा । तथा हि · प्रभामहत्या शिग्वयेव दीपः ' इत्यादौ म्फुटेव दीपकच्छाया लक्ष्यते । तदेवं व्यङ्गयांशमंस्पर्शे सति चारुत्वातिशययोगिनो रूपकादयोऽलङ्काराः सर्व एव गुणीभूतव्यङ्गयम्य मार्गः । गुणीभूतव्यङ्गयत्वं च तेषां तथानातीयानां सर्वेषामेवोक्तानुक्तानां मामान्यम् । तल्लक्षणे सर्व एवेते सुलक्षिता भवन्ति । एकैकस्य स्वरूपविशेषकथनेन तु सामान्यलक्षणरहितेन प्रतिपदपाठेनेव शब्दा न शक्यन्ते तत्त्वतो निज्ञातुम्, आनन्त्यात् । अनन्ता हि वाग्विकल्पास्तत्प्रकारा एव चालङ्काराः । गुणीभूतव्यङ्गयस्य च प्रकारान्तरेणापि व्यङ्गयार्थानुगमलक्षणेन विषयत्वमम्त्येव । तदयं ध्वनिनिष्यन्दरूपो द्वितीयोऽपि महाकविविषयोऽतिरमणीयो लक्षणीय. सहृदयैः । सर्वथा नास्त्येव महृदयहृदयहारिणः काव्यस्य म प्रकारो यत्र न प्रतीयमानार्थसंस्पर्शन मौभाग्यम् । तदिदं काव्यरहस्यं परमिति सूरिभिभीवनीयम् | मुख्या महाकविगिरामलङ्कतिभृतामपि । प्रतीयमानच्छायैषा भूषा लज्जेव योषिताम् ॥ ३७॥ अनया सुप्रसिद्धोऽप्यर्थः किमपि कामनीयकमानीयते : तद्यथा विनम्भोत्या मन्मथाज्ञाविधाने ये मुग्धाक्ष्याः केऽपि लीलाविशेषाः । अक्षुण्णास्ते चेतसा केवलेन स्थित्वैकान्ते सन्ततं भावनीयाः ।। इत्यत्र केपीत्यनेन पदेन वाच्यमस्पष्टमभिदधता प्रतीयमानं वस्त्वक्लिष्टमनन्तमर्पयता का छाया नोपपादिता ।

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530