Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad
View full book text
________________
२२
ध्वन्यालोकः
[३-३८,३९ अन्नग्गनिः काम्वा या चैषा परिदृश्यते ।
सा व्यङ्गयम्य गुणीभावे प्रकारमिममाश्रिता ॥ ३८॥ ___ या चैषा काका कचिदयान्तरप्रतीतिदृश्यते मा व्यङ्गयम्याथम्य गुणीभाव मनि गुणीभूतव्यङ्ग चलक्षणं काव्यप्रभेदमाश्रयते । यथा -- .. स्वस्था भवन्ति मयि जीवति धातगष्टाः । यथा वा
आम अमडओ आरम पइवए ण तुएँ मलिणि सोलं । कि उण जणम्म जाअ व चंदलं तं ण काममा ।।
आम अमन्यः उपग्म पनिवत न व्वया मलिनितं शीलम | किं पुन जेनम्य जयव नापितं तं न कामयामहे ।। इति च्छाया ।
शब्दशकिव हि न्वाभिययनामोशितकाकुमहाया मत्यविशेषप्रतिपत्तिहतुन ककुमात्रन । विषयान्तर बच्छाकृतात्काकुमात्रात्तथाविधार्थप्रतिपत्त्यसम्भवात । न नाथः काविशेषमहायशब्दव्यापारोपारूढोऽप्यर्थमामथ्यलभ्य इति व्यङ्गयरूप एव । वाचकत्वानुगमेनेव तु यदा तद्विशिष्टवाच्यप्रतीनिम्नदा गुणाभनव्यङ्गयतया तथाविधायद्योतिनः काव्यस्य व्यपदेशः । व्यङ्गयवि शिष्टवाच्याभिधायिनो हि गुणीभूतव्यङ्ग चत्वम् ।
प्रभेदस्यास्य विषयो यश्च युक्त्या प्रतीयते । विधातव्या सहृदयन नत्र बनियोजना ॥ ३९ ॥
सङ्कीर्णो हि कश्चिद्धनगुणीभूतव्यङ्गयस्य च लक्ष्ये दृश्यते मार्गः । तत्र यस्य युक्तिमहायता तत्र तेन व्यपदेशः कर्तव्यः । न सर्वत्र ध्वनिरागिणा भवितव्यम् । यथा
पत्युः शिरश्चन्द्रकलामनेन म्शेति मख्या परिहासपूर्वम् । मा रजयित्वा चरणों कृताशीर्माल्येन तां निर्वचनं जधान ।।

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530