Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad
View full book text
________________
३-४०]
यथां
च
-
ध्वन्यालोकः
प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता ।
न किञ्चिदूचे चरणेन केवलं लिलेख वाष्पाकुललोचना भुवम् ॥
6
इत्यत्र · निर्वचनं जघान ', न किञ्चिदू' इति प्रतिषेधमुखेन व्यङ्गयस्यार्थस्योक्त्या किञ्चिद्विषयीकृतत्वाद्गुणीभाव एव शोभते । यदा वक्रोक्तिं विना व्यङ्गयोऽर्यस्तात्पर्येण प्रतीयते तदा तस्य प्राधान्यम् । यथा— एवं वादिनि देवर्षी ' इत्यादौं । इह पुनरुक्तिर्भङ्गन्यास्तीति वाच्यस्यापि प्राधान्यम् । तस्मान्नात्रानुरणनरूपव्यङ्गयध्वनिव्यपदेशो विधेयः ।
प्रकारोऽयं गुणीभूतव्यङ्गन्योऽपि ध्वनिरूपताम् । धत्ते रसादितात्पर्यपर्यालोचनया पुनः ॥ ४० ॥
"
निरेव सम्पद्यते । यथात्रैवानन्तरोदाहृते लोकद्वये ।
यथा च
गुणीभूतव्यङ्गयोऽपि काव्यप्रकारो रसभावादितात्पर्यालोचने पुनर्ध्व
९३
दुराराधा राधा सुभग यदनेनापि मृजतस्तवैतत्प्राणेशाजघनवसनेनाश्रु पतितम् ।
कठोरं स्त्रीचेतस्तदलमुपचारैर्विरम हे
क्रियात्कल्याणं वो हरिरनुनयेष्वेवमुदितः ।।
एवं स्थिते च ' न्यक्कारो ह्ययमेव इत्यादिश्लोकनिर्दिष्टानां पदानां व्यङ्गयविशिष्टवाच्यप्रतिपादनेऽप्येतद्वाक्यार्थीभूतरसापेक्षया व्यञ्जकत्वमुक्तम् । न तेषां पदानामर्थान्तरसंक्रमितवाच्यध्वनिभ्रमो विधातव्यः, विवक्षितवाच्यत्वात्तेषाम् । तेषु हि व्यङ्ग्यविशिष्टत्वं वाच्यस्य प्रतीयते न तु व्यङ्ग्यरूप

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530