Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad
View full book text
________________
ध्वन्यालोकः
(३-३६
वाच्यालङ्कारवर्गऽयं व्यङ्गचांशस्यालङ्कारस्य वस्तुमात्रस्य वा यथायोगमनुगमे सति च्छायातिशयं विनलक्षणकारैरेकदेशेन दर्शितः । स तु तथारूपः प्रायेण सर्वे एव परीक्ष्यमाणो लक्ष्य निरीक्ष्यते । तथा हि-दीपकसमासोक्त्यादिवदन्येऽप्यलङ्काराः प्रायेण व्यङ्गचालङ्कारान्तरवस्त्वन्तरसंस्पशिनो दृश्यन्ते । यतः प्रथमं तावदतिशयोक्तिगभता सवालङ्कारेषु शक्यक्रिया | कृतैव च सा महाकविभिः कामपि काव्यच्छत्रिं पुष्यति कथं द्यतिशययोगिता स्वविषयौचित्येन क्रियमाणा सती काव्ये नोत्कषमावहेत् । भामहेनाप्यतिशयोक्तिलक्षणे यदुक्तम
·
९०
षा कोक्तिरनयाय विभाव्यते ।
यत्नोऽस्यां कविना कार्यः कोऽलङ्कारोऽनया विना ॥ इति ॥
तत्रातिशयोक्तियमलङ्कारमधितिष्ठति कविप्रतिभावशात्तस्य चारुत्वातिशययोगोऽन्यस्य त्वलङ्कारमावति सवोलङ्कारशरीरस्वीकरणयोग्यत्वेनाभेदोपचारात्मैव सर्वालङ्काररूपत्ययमेवार्थोऽवगन्तव्यः । तस्याश्चालङ्कारान्तरसंकीर्णत्वं कदाचिद्वाच्यत्वेन कदाचिद्व्यङ्गत्वेन । व्यङ्ग्यत्वमपि कदाचित्प्राधान्येन काचिद्गुणभावन । तत्राद्ये पसे वाच्यालङ्कारभागः । द्वितीये तु ध्वनावन्तर्भावः । तृतीये तु गुणीभूतव्यङ्गरूपता ।
अयं च प्रकारोऽन्येषामप्यलङ्काराणामस्ति तेषां तु न सर्वविषयः । अतिशयोक्तेस्तु सर्वालङ्कारविषयोऽपि सम्भवतीत्ययं विशेषः । येषु चालङ्कारेषु सादृश्यमुखेन तत्त्वप्रतिलम्भः यथा रूपकोपमातुल्ययोगितानिदर्शनादिषु तेषु गम्यमानधन यत्सादृश्यं तदेव शोभातिशयशालि भवतीति ते मऽपि चारुत्वातिशययोगिनः मन्तां गुणीभूतव्यङ्गयस्यैव विषयाः । समासोक्त्याक्षपपर्यायोक्तादिषु तु गम्यमानांशाविनाभावेनैव तत्त्वव्यवस्थानाद्गुणीभूतव्यङ्गयता निर्विवादेव । तत्र च गुणीभूतव्यङ्गयतायामलङ्काराणां केषाञ्चिदलङ्कारविशेषगर्भतायां नियमः । यथा व्याजस्तुतेः प्रेयोलङ्कारगर्भत्वे । केषाञ्चिदलङ्कार

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530