Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad

View full book text
Previous | Next

Page 491
________________ ध्वन्यालोकः [३-३३ तार्किकाणां विमतयो निखिलाः प्रवतन्ते न तु लोकिके। न हि नीलमधुगदिवशेषलोकेन्द्रियगोचरे वाधारहिते तत्त्व परस्परं विप्रतिपन्ना दृश्यन्ते । न हि बाधारहितं नीलं नीलमिति वन्नपरेण प्रतिषिध्यते नेतन्नीलं पतिमतदिति । तथैव व्यञ्जकत्वं वाचकानां शब्दानामवाचकानां च गीत वनीनामशब्दरूपाणां च चेष्टादीनां यन्मेर्वेषामनुभवमिद्धमेव तत्कनापनूयते । अशब्दमर्थं रमणीयं हि मूचयन्तो व्यवहारास्तथा व्यापाग निवद्धाश्चानिवद्धाश्च विदग्धपरिषत्सु विविधा विभाव्यन्ते । तानुपहास्यतामात्मनः परिहरन कोऽतिसन्दधीत सचेताः । अथ ब्रूयात्. अम्त्यतिमन्धानावमरः व्यञ्जकत्वं शब्दानां गमकत्वं तच्च लिङ्गत्वमतश्च व्यङ्गयप्रतीतिार्लङ्गिप्रतीतिरेवेति लिङ्गिलिङ्गभाव एव तेषां व्यङ्गयव्यञ्जकभावो नापरः कश्चित् । अतश्चैतदवश्यमेव बोद्धव्यं यम्माद्वक्त्रभिप्रायापेक्षया व्यञ्जकत्वमिदानीमेव त्वया प्रतिपादितं वक्त्रभिप्रायश्चानुमेयरूप एव । अत्रोच्यते-नन्वेवमपि यदि नाम स्यात्तत्किं नश्छिन्नम् ? वाचकत्वगुणवृत्तिव्यतिरिक्तो व्यञ्जकत्वलक्षणः शब्दव्यापारोऽस्तीत्यस्माभिरभ्युपगतम् । नम्य चैवमपि न काचित क्षतिः । तद्धि व्यञ्जकत्वं लिङ्गत्वमम्तु अन्यद्वा । मर्वथा प्रमिद्धशाब्दप्रकारविलक्षणत्वं शब्दव्यापारविषयत्वं च तस्यास्तीति नास्त्येवावयाविवादः । न पुनरयं परमार्थो यद्व्यञ्जकत्वं लिङ्गत्वमेव सर्वत्र व्यङ्गयप्रनीतिश्च लिङ्गिप्रतीतिरेवेति । ___ यदपि स्वपक्षसिद्धयऽस्मदुक्तमनूदितं त्वया वक्त्रभिप्रायम्य व्यङ्ग्यवेनाभ्युपगमात्तत्प्रकाशने शब्दानां लिङ्गत्वमेवेति तदेतद्यथास्माभिरभिहितं नद्विभज्य प्रतिपाद्यतेः श्रूयताम् – द्विविधो विषयः शब्दानाम् – अनुमेयः प्रतिपाद्यश्च । नत्रानुमेयो विवक्षालक्षणः । विवक्षा च शब्दस्वरूपप्रकाशनेच्छा शब्देनाथप्रकाशनेच्छा चेति द्विप्रकारा । तत्राद्या न शाब्दव्यवहाराङ्गम् । सा

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530