SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ ध्वन्यालोकः [३-३३ तार्किकाणां विमतयो निखिलाः प्रवतन्ते न तु लोकिके। न हि नीलमधुगदिवशेषलोकेन्द्रियगोचरे वाधारहिते तत्त्व परस्परं विप्रतिपन्ना दृश्यन्ते । न हि बाधारहितं नीलं नीलमिति वन्नपरेण प्रतिषिध्यते नेतन्नीलं पतिमतदिति । तथैव व्यञ्जकत्वं वाचकानां शब्दानामवाचकानां च गीत वनीनामशब्दरूपाणां च चेष्टादीनां यन्मेर्वेषामनुभवमिद्धमेव तत्कनापनूयते । अशब्दमर्थं रमणीयं हि मूचयन्तो व्यवहारास्तथा व्यापाग निवद्धाश्चानिवद्धाश्च विदग्धपरिषत्सु विविधा विभाव्यन्ते । तानुपहास्यतामात्मनः परिहरन कोऽतिसन्दधीत सचेताः । अथ ब्रूयात्. अम्त्यतिमन्धानावमरः व्यञ्जकत्वं शब्दानां गमकत्वं तच्च लिङ्गत्वमतश्च व्यङ्गयप्रतीतिार्लङ्गिप्रतीतिरेवेति लिङ्गिलिङ्गभाव एव तेषां व्यङ्गयव्यञ्जकभावो नापरः कश्चित् । अतश्चैतदवश्यमेव बोद्धव्यं यम्माद्वक्त्रभिप्रायापेक्षया व्यञ्जकत्वमिदानीमेव त्वया प्रतिपादितं वक्त्रभिप्रायश्चानुमेयरूप एव । अत्रोच्यते-नन्वेवमपि यदि नाम स्यात्तत्किं नश्छिन्नम् ? वाचकत्वगुणवृत्तिव्यतिरिक्तो व्यञ्जकत्वलक्षणः शब्दव्यापारोऽस्तीत्यस्माभिरभ्युपगतम् । नम्य चैवमपि न काचित क्षतिः । तद्धि व्यञ्जकत्वं लिङ्गत्वमम्तु अन्यद्वा । मर्वथा प्रमिद्धशाब्दप्रकारविलक्षणत्वं शब्दव्यापारविषयत्वं च तस्यास्तीति नास्त्येवावयाविवादः । न पुनरयं परमार्थो यद्व्यञ्जकत्वं लिङ्गत्वमेव सर्वत्र व्यङ्गयप्रनीतिश्च लिङ्गिप्रतीतिरेवेति । ___ यदपि स्वपक्षसिद्धयऽस्मदुक्तमनूदितं त्वया वक्त्रभिप्रायम्य व्यङ्ग्यवेनाभ्युपगमात्तत्प्रकाशने शब्दानां लिङ्गत्वमेवेति तदेतद्यथास्माभिरभिहितं नद्विभज्य प्रतिपाद्यतेः श्रूयताम् – द्विविधो विषयः शब्दानाम् – अनुमेयः प्रतिपाद्यश्च । नत्रानुमेयो विवक्षालक्षणः । विवक्षा च शब्दस्वरूपप्रकाशनेच्छा शब्देनाथप्रकाशनेच्छा चेति द्विप्रकारा । तत्राद्या न शाब्दव्यवहाराङ्गम् । सा
SR No.023111
Book TitleAnandvardhanno Dhvani Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarati Sahitya Parishad
Publication Year1981
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy