Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad
View full book text
________________
३-१४]
ध्वन्यालोकः
५७
मानमनुगुणत्वेन प्रतिभासते । व्यतिरिक्तं तु तेषामेवोपनिबध्यमानमनुचितम् ।
तदयमत्र परमार्थ:
अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम | प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत्परा ||
अत एव च भरते प्रख्यात वस्तुविषयत्वं प्रख्यातोदात्तनायकत्वं च नाटकस्यावश्यकर्तव्यतयोपन्यस्तम् । तेन हि नायकौचित्यानौचित्यविषये कचिर्न व्यामुह्यति । यस्तूत्पाद्यवस्तु नाटकादि कुर्यात्तस्याप्रसिद्धा नुचितनायकस्वभाववर्णने महान् प्रमादः ।
-
ननुत्साहादिभावने कथञ्चिद्दिव्यमानुष्याद्यौचित्यपरीक्षा क्रियत तत्क्रियताम्, रत्यादौ तु किं तया प्रयोजनम् : रतिर्हि भारतवर्षोचितेनैव व्यवहारेण दिव्यानामपि वर्णनीयेति स्थितिः । नैवम्; तत्रौचित्यातिक्रमेण सुतरां दोषः । तथा ह्यधमप्रकृत्यौचित्येनोत्तमप्रकृतेः शृङ्गारोपनिबन्धने का भवेन्नो पहास्यता | त्रिविधं प्रकृत्यैौचित्यं भारतवर्षेऽप्यस्ति शृङ्गारविषयम् । यत्तु दिव्यमौचित्य तत्तत्रानुपकारकमेवेति चेत् न वयं दिव्यमौचित्यं शृङ्गारविषयमन्यत्किञ्चिद्ब्रूमः । किंः तर्हि ? भारतवर्षविषये यथोत्तमनायकेषु राजादिषु शङ्गारोपनिबन्धस्तथा दिव्याश्रयोऽपि शोभते । न च राजादिषु ग्राम्यशृङ्गारोपनिबन्धनं प्रसिद्धं नाटकादौ, तथैव देवेषु तत्परिहर्तव्यम् । नाटकादेरभिनेयार्थत्वादभिनयस्य च सम्भोगशृङ्गारविषयस्यासभ्यत्वात्तत्र परिहार इति चेन्नः यद्यभिनयस्यैवंविषयम्यामभ्यता तत्काव्यस्यैवविषयस्य सा केन निवार्यते ? तस्मादभिनेयार्थेऽनभिनेयार्थे वा काव्ये यदुत्तमप्रकृते राजादेरुत्तमप्रकृतिनायिकाभिः सह ग्राम्यमम्भोगवर्णनं तत्पित्रो स्मम्भोगवर्णनमिव सुतरामसभ्यम् । तथैवोत्तमदेवतादिविषयम् ।
न च सम्भोगशृङ्गारस्य सुरतलक्षण एवैकः प्रकारः यावदन्येऽपि

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530