Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad
View full book text
________________
ध्वन्यालोकः
[३-२० यथावा पुण्डरीकम्य महाश्वतां प्रति प्रवृत्तनिर्भरानुरागम्य द्वितीयमुनिकुमारोपदेशवणेन । स्वाभाविक्यामङ्गभावप्राप्तावदोषो यथा
भ्रमिमरतिमलमहृदयतां प्रलयं मृच्छां तमः शरीरमादम् ।
मरणं च जलदभुजगनं प्रसय कुरुते विषं वियोगिनीनाम् ।। इत्यादों । ममारोपितायामप्यविरोधो यथा ' पाण्डक्षामम' इत्यादौ । यथावा- ." कोपात्कोमललोलबाहुलतिकापाशेन " इत्यादौ । इयं चाङ्गभावप्राप्तिरन्या यदधिकारिकत्वात्प्रधान एकस्मिन् वाक्याथै ग्मयोभोवयोवा परस्परविरोधिनोद्वयोरङ्गभावगमनं तम्यामपि न दोषः । यथा 'क्षिप्तो हम्नावलग्नः' इत्यादौ । कथं तत्राविरोध इति चेत्. द्वयोरपि तयोरन्यपरत्वेन व्यवस्थानात् । अन्यपरत्वेऽपि विरोधिनोः कथं विरोधनिवृत्तिरिति चेत्. उच्यते-विधी विरुद्धसमावेशस्य दुष्टत्वं नानुवादे । यथा__एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।
एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ।। इत्यादौ । अत्रहि विधिप्रतिषेधयोरनूराणानत्वेन ममावेशे न विरोध स्तथेहापि भवति । श्लोके ह्यस्मिन्नीर्ष्याविप्रलम्भशृङ्गारकरुणवस्तुनोनविधीयमानत्वम् । त्रिपुररिपुप्रभावातिशयस्य वाक्यार्थत्वात्तदङ्गत्वेन च तयोव्यवस्थानात् ।
न च ग्मेषु विध्यनुवादव्यवहारो नास्तीति शक्यं वक्तुम्, तेषां वाक्यार्थत्वेनाभ्युपगमात् । वाक्याथम्य च वाच्यम्य यौ विध्यनुवादौ तौ नदाक्षिप्तानां रसानां केन वार्यते । यी साक्षाद्रसादीनां काव्यार्थता नाम्युपगम्यते, तैस्तेषां तन्निमित्तता तावदवश्यमभ्युपगन्तव्या । तथाप्यत्र लोके न विरोधः । यस्गाइनुद्यमानाङ्गनिमित्तोभयरसवस्तुसहकारिणो विधीयमानांशाद्भावविशेषप्रतीतिरुत्पद्यते नतश्च न कश्चिद्विगेधः । दृश्यते हि विरुद्धोभयसहकारिणः

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530