________________
ध्वन्यालोकः
[३-२० यथावा पुण्डरीकम्य महाश्वतां प्रति प्रवृत्तनिर्भरानुरागम्य द्वितीयमुनिकुमारोपदेशवणेन । स्वाभाविक्यामङ्गभावप्राप्तावदोषो यथा
भ्रमिमरतिमलमहृदयतां प्रलयं मृच्छां तमः शरीरमादम् ।
मरणं च जलदभुजगनं प्रसय कुरुते विषं वियोगिनीनाम् ।। इत्यादों । ममारोपितायामप्यविरोधो यथा ' पाण्डक्षामम' इत्यादौ । यथावा- ." कोपात्कोमललोलबाहुलतिकापाशेन " इत्यादौ । इयं चाङ्गभावप्राप्तिरन्या यदधिकारिकत्वात्प्रधान एकस्मिन् वाक्याथै ग्मयोभोवयोवा परस्परविरोधिनोद्वयोरङ्गभावगमनं तम्यामपि न दोषः । यथा 'क्षिप्तो हम्नावलग्नः' इत्यादौ । कथं तत्राविरोध इति चेत्. द्वयोरपि तयोरन्यपरत्वेन व्यवस्थानात् । अन्यपरत्वेऽपि विरोधिनोः कथं विरोधनिवृत्तिरिति चेत्. उच्यते-विधी विरुद्धसमावेशस्य दुष्टत्वं नानुवादे । यथा__एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।
एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ।। इत्यादौ । अत्रहि विधिप्रतिषेधयोरनूराणानत्वेन ममावेशे न विरोध स्तथेहापि भवति । श्लोके ह्यस्मिन्नीर्ष्याविप्रलम्भशृङ्गारकरुणवस्तुनोनविधीयमानत्वम् । त्रिपुररिपुप्रभावातिशयस्य वाक्यार्थत्वात्तदङ्गत्वेन च तयोव्यवस्थानात् ।
न च ग्मेषु विध्यनुवादव्यवहारो नास्तीति शक्यं वक्तुम्, तेषां वाक्यार्थत्वेनाभ्युपगमात् । वाक्याथम्य च वाच्यम्य यौ विध्यनुवादौ तौ नदाक्षिप्तानां रसानां केन वार्यते । यी साक्षाद्रसादीनां काव्यार्थता नाम्युपगम्यते, तैस्तेषां तन्निमित्तता तावदवश्यमभ्युपगन्तव्या । तथाप्यत्र लोके न विरोधः । यस्गाइनुद्यमानाङ्गनिमित्तोभयरसवस्तुसहकारिणो विधीयमानांशाद्भावविशेषप्रतीतिरुत्पद्यते नतश्च न कश्चिद्विगेधः । दृश्यते हि विरुद्धोभयसहकारिणः