SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ३-२०] ध्वन्यालोकः कारणात्कार्यविशेषोत्पत्तिः । विरुद्धफलोत्पादन हेतुत्वं हि युगपदेकस्य कारणस्य विरुद्धं न तु विरुद्धोभयसहकारित्वम । एवंविधविरुद्धपदार्थविषयः कथम भिनयः प्रयोक्तव्य इति चेत्, अनूद्यमानैवंविधवाच्यविषय: या वाती सात्रापि भविष्यति । एवं विध्यनुवादनयाश्रयेणात्र लोके परिहृतस्तावद्विरोधः । किं च नायकस्याभिनन्दनीयोदयस्य कस्यचित्प्रभावातिशयवर्णनं तत्प्रतिपक्षाणां यः करुणो रसः स परीक्षकाणां वैक्लव्यं नादधाति प्रत्युत प्रीत्यतिशयनिमित्ततां प्रतिपद्यत इत्यतस्तस्य कुण्ठशक्तिकत्वात्तद्विरोधविधायिनो न कश्विद्दोषः । तस्माद्वाक्यार्थीभूतस्य रसस्य भावस्य वा विरोधी ग्मविरोधीति वक्तुं न्याय्यः न त्वङ्गभूतस्य कस्यचित् । ६९ अथवा वाक्यार्थीभूतस्यापि कस्यचित्करुणरसविषयस्य तादृशेन शृङ्गारवस्तुना भङ्गिविशेषाश्रयेण संयोजनं रसपरिपोषायैव जायते । यतः प्रकृतिमधुराः पदार्थाः शोचनीयतां प्राप्ताः प्रागवस्थाभाविभिः संस्मर्यमाणै र्विलासैरधिकतरं शोकावेशमुपजनयन्ति । यथा अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । नाम्यूरुजघनस्पर्शी नीवीविस्त्रंसनः करः ॥ इत्यादौ । तदत्र त्रिपुरयुवतीनां शाम्भवः शराग्निराद्रीपराधः कामी यथा व्यवहरति स्म तथा व्यवहृतवानित्यनेनापि प्रकारेणान्त्येव निर्विरोधत्वम् । तस्माद्यथा यथा निरूप्यते तथा तथात्र दोषाभावः । इत्थं च क्रामन्त्यः क्षतकोमलाङ्गुलिगलद्रक्तैः सदर्भाः स्थलीः पादैः पातितयावकैरिव पतद्वाप्पाम्बुधौताननाः । भीता भर्तृकरावलम्बितकर। स्त्वद्वैरिनार्योऽधुना दावाग्निं परितो भ्रमन्ति पुनरप्यद्विवाहा इव ।।
SR No.023111
Book TitleAnandvardhanno Dhvani Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarati Sahitya Parishad
Publication Year1981
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy