SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ७० प्वन्यालोकः [३-२१,२२,२३ इत्येवमादीनां सर्वेषामेव निर्विरोधत्वमवगन्तव्यम् । एवं तावद्रसादीनां विरोधिरसादिभिः समावेशासमावेशयोर्विषयविभागो दर्शितः । ___ इदानीं तेषामेकप्रबन्धविनिवेशने न्याय्यो यः क्रमस्तं प्रतिपादयितमुच्यते - प्रसिद्धेऽपि प्रबन्धानां नानारसनिबन्धने । एको रसोङ्गीकर्तव्यस्तेषामुत्कर्षमिच्छता ॥२१॥ प्रवन्धेषु महाकाव्यादिषु नाटकादिषु वा विप्रकीर्णतयाङ्गाङ्गिभावेन बहवो रसा उपनिबध्यन्त इत्यत्र प्रसिद्धौ सत्यामपि यः प्रबन्धानां छायातिशययोगमिच्छति तेन तेषां रमानामन्यतमः कश्चिद्विवक्षितो रमोऽङ्गित्वेन विनिवेशयितव्य इत्ययं युक्ततरो मार्गः । ननु रमान्तरेषु बहुषु प्राप्तपरिपोषेषु सत्सु कथमकम्याङ्गिता न विरुध्यत इत्याशङ्कयेदमुच्यते - रसान्तरसमावेशः प्रस्तुतस्य रसस्य यः। नोपहन्त्यङ्गितां सोऽस्य स्थायित्वेनावमासिनः ॥ २२ ॥ प्रबन्धेषु प्रथमतरं प्रस्तुतः सन् पुनः पुनरंनुसन्धीयमानत्वेन स्थायी यो रमस्तम्य मकलबन्धव्यापिनो रमान्तरैरन्तरालवर्तिभिः समावेशो यः म नाङ्गितामुपहन्ति । एतदवोपपादयितुमुच्यते कायमेकं यथा व्यापि प्रबन्धस्य विधीयते । नथा रसम्यापि विधो विरोधो नैव विद्यते ॥२३॥ मन्ध्यादिमयस्य प्रबन्धशरीरस्य यथा कार्यमेकमनुयायि व्यापक कल्प्यते न च तत्कार्यान्तरैनै सङ्कीयते. न च तैः सङ्कीर्यमाणस्यापि तस्य प्राधान्यमपचीयत नथैव रसस्याप्येकस्य सन्निवेशे क्रियमाणे विरोधो न
SR No.023111
Book TitleAnandvardhanno Dhvani Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarati Sahitya Parishad
Publication Year1981
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy