SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ ३-२४] वन्यालोकः कश्चित् । प्रत्युत प्रत्युदितविवेकानामनुसन्धानवतां सचेतसां तथाविधे विषये प्रादातिशयः प्रवर्तते । ननु येषां रसानां परम्पराविरोधः यथा - वीरशृङ्गारयोः शृङ्गारहास्ययोः रौद्रशृङ्गारयोर्वीराद्भुतयोर्वीररौद्रयो रौद्रकरुणयोः शृङ्गाराद्भुतयोर्वा तत्र भवत्वङ्गाङ्गिभावः । तेषां तु स कथं भवेद्येषां परस्परं बाध्यबाधकभावः । यथा – शृङ्गारबीभत्सयोर्वीरभयानकयोः शान्तरौद्रयोः शान्तशृङ्गारयो वर्वा इत्याशङ्कयेदमुच्यते - अविरोधी विरोधी वा रसोगिनि रसान्तरे । परिपोषं न नेतव्यस्तथा स्यादविरोपिता ॥२४॥ अङ्गिनि रमान्तरे शृङ्गारादौ प्रबन्धव्यङ्गये सति अविरोधी विरोधी वा रसः परिपोषं नं नेतव्यः । तत्राविरोधिनो रसस्याङ्गिरसापेक्षयात्यन्त. माधिक्यं न कर्तव्यमित्ययं प्रथमः परिपोषपरिहारः । उत्कर्षसाम्येऽपि तयोर्विरोधासम्भवात् । यथा एकत्तो रुअइ पिआ अण्णत्तो समरतूरणिग्घोसो । हेण रणरसेण अ भडस्स दोलाइअं हिअअं ॥ [ एकतो रोदिति प्रिया अन्यतः समरतूयनिर्घोषः । म्नेहेन रणरसेन च भटम्य दोलायितं हृदयम् ॥ इति च्छाया! यथावा-- कण्ठाच्छित्वाक्षमालावल्यमिव करे हारमावर्तयन्ता कृत्वा पर्यवन्धं विषधरपतिना मेखलाया गुणेन । मिथ्यामन्त्राभिनापस्फुरदधरपुटव्यञ्जिताव्यक्तहासा देवी सन्ध्याम्यसूयाहसितपशुपतिस्तत्र दृष्टा तु वोऽव्यात् ।। इत्यत्र । अङ्गिरसविरुद्धानां न्यभिचारिणां प्राचुर्येणानिवेशनम्, निवेशने वा
SR No.023111
Book TitleAnandvardhanno Dhvani Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarati Sahitya Parishad
Publication Year1981
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy