Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad

View full book text
Previous | Next

Page 444
________________ २-२७] ध्वन्यालोकः उपमाध्वनिर्यथा--- वीराण रमइ घसिणारुणम्मि ण तहा पिआथपुच्छंगे । दिठ्ठी रिउगअकुम्भत्थलम्मि जह बहलसिंदूरे ।। [ वीराणां रमत धुणारुणे न तथा प्रियाम्तनोत्मने । दृष्टी रिपुगजकुम्भम्थले यथा बहलसिन्दूरे ।। छाया यथा वा ममैव विषमबाणलीलायामसुरपराक्रमणे कामदेवम्य तं ताण सिरिमहोअररअणाहरणम्मि हिअअमक्करमम । बिम्बाहरे पिआणं णिवेमिअं कुसुमबाणेन ।। तत्तेषां श्रीमहोदररत्नाहरणे हृदयमेकरसम् । बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन || छाया ॥] आक्षेपध्वनिर्यथा स वक्तुमखिलान् शक्तो हयग्रीवाश्रितान् गुणान् । योऽम्बुकुम्भैः परिच्छेदं ज्ञातुं शक्तो महोदधेः ।। अत्रातिशयोक्त्या हयग्रीवगुणानामवर्णनीयताप्रतिपादनरूपस्यासाधारणतद्विशेषप्रकाशनपरस्याक्षेपस्य प्रकाशनम् । अर्थान्तरन्यासध्वनिः शब्दशक्तिमूलानुरणनरूपव्यङ्गयोऽर्थशक्तिम्लानुरणनरूपव्यङ्ग्यश्च सम्भवति । तत्राद्यस्योदाहरणम् --. देवाअत्तम्मि फले किं कीरइ एत्तिअं पुणो भणिमो । कंकेल्लि-पल्लवा पल्लवाण अण्णाण ण सरिच्छा ।। ( देवायत्ते त फले किं क्रियतामेतावत्पुनर्भणामः । रक्ताशोकपल्लवाः पल्लबानामन्येषां न सदृशाः ।। च्छाया ] पदप्रकाशश्चायं ध्वनिरिति वाक्यस्यार्थान्तरतात्पर्यऽपि सति न विरोधः । द्वितीयस्योदाहरणं यथा हिअअट्टाविअमष्णु अवरुट्ठमुहि हि मं पसामन्त । अवरद्धस्स वि ण हु दे बहुजाणअ रोसिउं सक्कं ।। [ हृदयस्थापितमन्युमरुष्टमुखीमपि मां प्रसादयन् । अपराद्धस्यापि न खलु ते बहुज्ञ रोषितुं शक्यम् ।। च्छाया ]

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530