Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad
View full book text
________________
५४
[३-७,८
ध्वन्यालोकः विषयाश्रयमप्यन्यदौचित्यं तां नियच्छति । काव्यप्रभेदाश्रयतः स्थिता भेदवती हि सा ॥ ७॥
वक्तृवाच्यगौचित्ये मत्यपि विषयाश्रयमन्यदौचित्यं सङ्घटनां नियच्छति । यतः काव्यस्य प्रभेदाः – मुक्तकं संस्कृतप्राकृतापभ्रंशनिबद्धम्, मन्दानितकविशेषककलापककुलकानि, पर्यायवन्धः. परिकया. खण्डकथामकलकथ . सगबन्धोऽभिनेयार्थमाख्यायिकाकथे इत्येवमादयः । तदाश्रयेणापि सङ्घटना विशेषवती भवति । तत्र मुक्तकेषु रमबन्धाभिनिवेशिनः कवेस्तदाश्रयमौचित्यम् । तच्च दार्शतमेव । अन्यत्र कामचारः ।
मुक्तकेषु प्रबन्धेष्विव रसबन्धाभिनिवेशिनः कवयो दृश्यन्ते । तथाह्यमरुककवेमुक्तकाः शृङ्गाररमम्यन्दिनः प्रबन्धायमानाः प्रसिद्धा एव । मन्दानित कादिषु तु विकटनिबन्धनौचित्यान्मध्यमममामादीर्वसमामे एव रचने । प्रबन्धाश्रयेषु यथोक्तप्रबन्धौचित्यमेवानुमतव्यम् । पयोयबन्धे पुनरसमासामध्यमममासे एव मङ्घटने । कदाचिदौचित्याश्रयेण दीर्घसमामायामपि सङ्घटनायां परुषा ग्राम्या च वृत्तिः परिहर्तव्या । परिकथायां कामचारः, तत्रेतिवृत्तमात्रोपन्यामेन नात्यन्तं रसबन्धाभिनिवेशात् । खण्डकथासकलकययोस्तु प्राकृतप्रसिद्धयोः कुलकादिनिबन्धनभूयस्त्वाद्दीर्घसमासायामपि न विगधः । वृत्यौचित्यं तु यथारसमनुसतव्यम् । सर्गबन्धे तु रसतात्पर्य यथाग्ममाचित्यमन्यथा तु कामचारः: द्वयोरपि मार्गयोः सर्गबन्धविधायिनां दर्शनाद्रमतात्पर्य मावीयः । अभिनेयार्थे तु सर्वथा रमबन्धेऽभिनिवेशः कार्यः ।
आग्न्यायिकाकथयाम्नु गद्यनिबन्धनबाहुल्याद्ये छन्दोबन्धभिन्नप्रस्थानत्वादिह नियम हेतुरकृतपूर्वाऽपि मनाक् क्रियते ।
एतद्यथोक्तमौचित्यमेव तस्या नियामकम् । सर्वत्र गद्यबन्धेऽपि च्छन्दोनियमजिते ॥ ८ ॥

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530