________________
५४
[३-७,८
ध्वन्यालोकः विषयाश्रयमप्यन्यदौचित्यं तां नियच्छति । काव्यप्रभेदाश्रयतः स्थिता भेदवती हि सा ॥ ७॥
वक्तृवाच्यगौचित्ये मत्यपि विषयाश्रयमन्यदौचित्यं सङ्घटनां नियच्छति । यतः काव्यस्य प्रभेदाः – मुक्तकं संस्कृतप्राकृतापभ्रंशनिबद्धम्, मन्दानितकविशेषककलापककुलकानि, पर्यायवन्धः. परिकया. खण्डकथामकलकथ . सगबन्धोऽभिनेयार्थमाख्यायिकाकथे इत्येवमादयः । तदाश्रयेणापि सङ्घटना विशेषवती भवति । तत्र मुक्तकेषु रमबन्धाभिनिवेशिनः कवेस्तदाश्रयमौचित्यम् । तच्च दार्शतमेव । अन्यत्र कामचारः ।
मुक्तकेषु प्रबन्धेष्विव रसबन्धाभिनिवेशिनः कवयो दृश्यन्ते । तथाह्यमरुककवेमुक्तकाः शृङ्गाररमम्यन्दिनः प्रबन्धायमानाः प्रसिद्धा एव । मन्दानित कादिषु तु विकटनिबन्धनौचित्यान्मध्यमममामादीर्वसमामे एव रचने । प्रबन्धाश्रयेषु यथोक्तप्रबन्धौचित्यमेवानुमतव्यम् । पयोयबन्धे पुनरसमासामध्यमममासे एव मङ्घटने । कदाचिदौचित्याश्रयेण दीर्घसमामायामपि सङ्घटनायां परुषा ग्राम्या च वृत्तिः परिहर्तव्या । परिकथायां कामचारः, तत्रेतिवृत्तमात्रोपन्यामेन नात्यन्तं रसबन्धाभिनिवेशात् । खण्डकथासकलकययोस्तु प्राकृतप्रसिद्धयोः कुलकादिनिबन्धनभूयस्त्वाद्दीर्घसमासायामपि न विगधः । वृत्यौचित्यं तु यथारसमनुसतव्यम् । सर्गबन्धे तु रसतात्पर्य यथाग्ममाचित्यमन्यथा तु कामचारः: द्वयोरपि मार्गयोः सर्गबन्धविधायिनां दर्शनाद्रमतात्पर्य मावीयः । अभिनेयार्थे तु सर्वथा रमबन्धेऽभिनिवेशः कार्यः ।
आग्न्यायिकाकथयाम्नु गद्यनिबन्धनबाहुल्याद्ये छन्दोबन्धभिन्नप्रस्थानत्वादिह नियम हेतुरकृतपूर्वाऽपि मनाक् क्रियते ।
एतद्यथोक्तमौचित्यमेव तस्या नियामकम् । सर्वत्र गद्यबन्धेऽपि च्छन्दोनियमजिते ॥ ८ ॥