Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad
View full book text
________________
३-१]
ध्वन्यालोकः
प्रकाशता यथा हरिविजये
चूअंकुरावअंसं छणपसरमहग्घमणहरसुरामोअं। अपणामि पि गहिअं कुमुमसरेण महुमासलच्छिए मुहं ।। [चतारावतंसं क्षणप्रसरमहाधमनोहरसुरामोदम् । असमर्पितमपि गृहीतं कुसुमशरेण मधुमासलक्ष्म्या मुखम् छाया ]
अत्र ह्यसमर्पितमपि कुसुमशरेण मधुमासलक्ष्म्या मुखं गृहीतमित्यसमर्पितमपीत्येतदर्थाभिधायिपदमर्यशक्त्या कुसुमशरस्य बलात्कारं प्रकाशयति ।
अत्रैव प्रभेदे वाक्यप्रकाशता यथोदाहृतं प्राक् ‘सजेहि सुरहिमासो' इत्यादि । अत्र सजयति सुरभिमासो न तावदर्पयत्यनङ्गाय शरानित्ययं वाक्यार्थः कविप्रौढोक्तिमात्रनिष्पन्नशरीरो मन्मथोन्माथकतापादनावस्थानं वसन्तसमयस्य सूचयति ।
स्वतःसंभविशरीरार्थशक्त्युद्भवे प्रभेदे पदप्रकाशता यथावाणिअअ हत्यिदन्ता कतो अम्हाण वग्घकित्तीओ । जाव लुलिआलअमुही घरम्मि परिसक्कए सुण्हा ।। [ वाणिनक हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तयश्च । यावल्लुलितालकमुखी गृहे परिष्वष्कते स्नुषा ।। छाया ]
अत्र लुलितालकमुखीत्येतत्पदं व्याधवध्वाः स्वतःसम्भावितशरीरार्थशक्त्या सुरतक्रीडासक्तिं सूचयंस्तदीयस्य भर्तुः सततसंभोगक्षामतां प्रकाशयति ।
तस्यैव वाक्यप्रकाशता यथा - सिहिपिच्छकण्णऊरा बहुआ वाहस्स गबिरी भमइ । मुत्ताहलरइअपसाहणाण मज्झे सवत्तीणम् ।। [शिखिपिच्छकर्णपूरा भार्या व्याधस्य गर्विणी भ्रमति । मुक्ताफलरचितप्रसाधनानां मध्ये सपत्नीनाम् ।। छाया

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530