Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad

View full book text
Previous | Next

Page 451
________________ वन्यालोकः या निशा सर्वभूतानां तम्यां जागर्ति संयमी। यस्यां जाग्रति भूतानि मा निशा पश्यतो मुनेः ।। अनेन हि वाक्येन न निशार्थो न च जागरणार्थः कश्चिद्विवक्षितः । किं तर्हि ? तत्त्वज्ञानावहितत्वमतत्त्वपराङमुग्वत्वं च मुनेः प्रतिपाद्यत इति तिरस्कृतवाच्यस्य व्यञ्जकत्वम् । तम्यनाथ न्तरमंक्रमितवाच्यस्य वाक्यप्रकाशता यथा-- विसमा चिन काण वि काण वि बोलेड अमिअणिम्माओ । काण वि विसामिअमओ काण वि अविमामओ कालो ।। [विषमय इव केषामपि केषामपि प्रयात्यमृतनिर्माणः । आषामपि विवामृतमयः केवामप्यविषामृतः कालः ।। इति च्छाया ] अत्र हि वाक्ये विवामृतशब्दाभ्यां दुःखपुखरूपसंक्रमितवाच्याभ्यां व्यवहार इत्यर्थान्तरमंक्रमितवाच्यभ्य व्यजकत्वम् । विवक्षिताभिधेयस्यानुरणनरूपन्यङ्गयस्य शब्दशक्त्युद्भवे प्रभेदे पदप्रकाशता यथा प्रातुं धनरर्थेननम्य वा देवेन सृष्टो यदि नाम नास्मि । पथि प्रसन्नाम्बुधरस्तडागः कूरोऽथवा किं न जडः कृतोऽहम् ।। अत्र हि जड इति पदं निर्विष्णेन वक्त्रात्मसमानाधिकरणतया प्रयुक्त. मनुरणनरूपतया कूपसमानाधिकरणतां स्वशक्त्या प्रतिपद्यते । तस्यैव वाक्यप्रकाशता यथा हर्षचरिते सिंहनादवाक्येषु ' वृत्तेऽस्मिन्महाप्रलये धरणीधारणायाधुना त्वं शेषः । । एतद्धि वाक्यमनुरणनरूपमर्थान्तरं शशक्त्या स्फुटमेव प्रकाशयति । अम्यैव कविप्रौढोक्तिमात्रनिप्पन्नशरीरस्यार्थशक्त्युद्भवे प्रभेदे पद

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530