Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad

View full book text
Previous | Next

Page 442
________________ २-२५,२६] ध्वन्यालोकः [सज्जयति सुरभिमासो न तावदर्पयति युवतिजनलक्ष्यसहान् । अभिनवसहकारमुखान्नवपल्लवपत्रलाननङ्गस्य शरान् ।। च्छाया | कविनिबद्धवक्तृप्रौढोक्तिमात्रनिप्पन्नशरीरो यथोदाहृतमेव - "शिखरिणि ...." इत्यादि । यथा वा साअरविइण्णजोवणहत्यालंबं समुण्णमंतेहिं । अब्भुठ्ठाणं पिव मम्महम्स दिणं तुह थगेहिम् ।। [ सादरवितीर्णयौवनहम्तालम्यं समुन्नमद्भ्याम । अभ्युत्थानमिव मन्मथस्य दत्तं तव स्तनाभ्याम् ।। इति च्छाया | म्वतःसम्भवी य औचित्येन बहिरपि सम्भाव्यमानसद्भावो न केवलं मणितिवशेनैवाभि निप्पन्नशरीरः । यथोदाहृतम्- ' एवं वादिनि....' इत्यादि । यथा वा--. सिपिच्छकण्णऊरा जाआ वाहम्स गन्विणी भमइ । मुत्ताहलरइअपसाहणाण मज्झे सवत्तीणम् ॥ [ शिखिपिच्छकर्णपूरा जाया व्याधम्य गर्विणी भ्रमति । मुक्ताफलरचितप्रसाधनानां मध्ये सपत्नीनाम ।। इति च्छाया अर्थशक्तेरलङ्कारो यत्राप्यन्यः प्रतीयते ।। अनुस्वानोपमव्यङ्गन्यः स प्रकारोऽपरो ध्वनेः ॥२५॥ वाच्यालङ्कारव्यतिरिक्तो यत्रान्योऽलङ्कारोऽर्थसामर्थ्यात्प्रतीयमानोऽवभासते सोऽर्थशक्त्युद्भवो नामानुम्वानरूपव्यङ्गयोऽन्यो ध्वनिः । तस्य प्रविरलविषयत्वमाशङ्कचेदमुच्यते रूपकादिरलङ्कारवर्गो यो वाच्यतां श्रितः। स सर्वो गम्यमानत्वं बिभ्रद्भूना प्रदर्शितः ॥२६॥ अन्यत्र वाच्यत्वेन प्रसिद्धो यो रूपकादिरलङ्कारः मोऽन्यत्र प्रतीयमानतया बाहुल्यन प्रदर्शितम्तत्रभवद्भिभट्टोद्भटादिभिः । तथा च ममन्दहादिषुपमाझपकातिशयोक्तीनां प्रकाशमानत्वं प्रदर्शितमित्यलङ्कारान्तरम्या

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530