________________
ध्वन्यालोकः
(२-२१
स्यासम्बद्धार्थाभिधायित्वं मा प्रमादित्यप्राकरणिकप्राकरणिकयोर्थयोरुपमानोपमेयभावः कल्पयितव्यः मामादित्याक्षिप्तोऽयं श्रेषो न शळोपारुट इति विभिन्न एव श्लेषादनुम्वानोपमन्यङ्ग्यम्य वनार्विषयः ।
अन्येऽपि चालङ्काराः शब्दशक्तिमूलानुम्वानरूपव्यङ्गचे वनों सम्भवन्त्येव । तथा हि विरोधोऽपि शब्दशक्तिमूलानुम्नानक दृश्यते । यथा स्थावीश्वराख्यजनपदवर्णने भट्टबाणम्य --~-
'यत्र च मत्तमातङ्गगामिन्यः शीलवत्यश्च ग यो लिभवरनाश्च श्यामाः पद्मरागिण्यश्च धवलद्विनशुचिवदना मदिरामोदिश्वमनाश्च प्रमदाः ।
अत्र हि वाच्यो विरोधस्तच्छायानुग्राही वा शेषोऽयमिति न शक्यं वक्तुम् । साक्षाच्छब्देन विरोधालङ्कारम्याप्रकाशितत्वात् । यत्र दि माक्षाच्छब्दावेदितो विरोधालङ्कारम्तत्र हि श्लिष्टोक्ती वाच्याराग्म्य विरोधम्य श्लेषस्य वा विषयत्वम् । यथा तत्रैव --
'समवाय इव विरोधिनां पदार्थानाम् । तथाहि-मन्निहितबालान्धकारापि भास्वन्मूर्तिः ' इत्यादौ । यथावा ममैव
सर्वैकशरणमक्षयमधीशमीशं धियां हारे कृष्णम् । चतुरात्मानं निष्क्रियमरिमथनं नमत चक्रधरम् ।।
अत्र हि शब्दशक्तिमूलानुस्वानरूपो विरोधः म्फुटभव प्रतीयते । एवंविधो व्यतिरेकोऽपि दृश्यते । यथा ममैव
खं येऽत्युज्ज्वलयन्ति लूनतममो य वा नवा दामिनी
ये पुष्णन्ति सरोरुहश्रियमपि क्षिप्ताजभामश्च गे । ये मूर्धम्नवभामिनः क्षितिभृतां ये चामराणां शिगं
म्याक्रामन्त्युभयेऽपि त दिनपत. पादाः खिये सन्त ।।