________________
२-२२,२३)
ध्वन्यालोकः
३५
एवमन्येऽपि शब्दशक्तिमूलानुस्वानरूपव्यङ्गय ध्वनिप्रकाराः सन्ति, ते सहृदयैः स्वयमनुसतेव्याः । इह तु ग्रन्थविस्तरभयान्न तत्प्रपञ्चः कृतः ।
अर्थशक्त्युद्भवस्त्वन्यो यत्रार्थः संप्रकाशने । यस्तात्पर्येण वस्त्वन्यद्व्यनक्त्युक्तिं विना स्वतः ॥ २२ ॥
यत्रार्थ म्वसामन्यादान्तरममित्यनक्ति शब्दव्यापार विनैव सोऽर्थझवत्युदो नामनुस्वानोपभव्यङ्गयो ध्वनिः । यथा
एवं जादिनि देवौं पात्र पित्तुरचोमुखी । लोलः कमलपत्राणि गणयाभास पार्वती ।। अत्र हि लीलाकमलपत्रगणनमुपसर्जनीकृतस्वरूपं शब्दव्यापारं विनै
वार्थान्तरं व्यभिचारिभावलक्षणं प्रकाशयति । न चायमलक्ष्यक्रमव्यङ्गयस्यैव ध्वनेविषयः । यतो यत्र साक्षाच्छब्दनिवेदितेभ्यो विभावानुभावव्यभिचारिभ्यो रमादीनां प्रीतिः, स तस्य केवलस्य मार्गः । यथा कुमारसम्भवे मधुप्रसङ्गे वसन्तपुष्पाभरणां वहन्न्या देव्या आगमनादिवर्णनं मनोभवशरसन्धानपर्यन्तं शम्भाश्च परिवत्तधैर्यस्य चेष्टाविशेषवर्णनादि साक्षाच्छब्दनिवेदितम् । इह तु सामर्थ्याक्षिप्तव्यभिचारिमुखेन रसप्रीतिः । तस्मादयमन्यो ध्वनेः प्रकारः ।
यत्र च शब्दव्यापारसहायोऽर्थोऽर्थान्तरस्य व्यञ्जकत्वेनोपादीयते स नास्य ध्वनेविषयः । यथा-.
सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया । हसन्नेत्रापिताकूतं लीलापमं निमीलितम् ।।
अत्र हि लीलाकमलनिमीलनस्य व्यन्त्रकत्वमुक्त्यैव निवेदितम् तथा च
शब्दार्थशक्त्याक्षिप्तोऽपि व्यङ्गयोऽर्थः कविना पुनः । यत्राविष्क्रियते स्वोक्त्या सान्यैवालङ्कनिवनेः ।। २३ ॥