Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra अँवम ॥ ५ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लयति, तदा दिवस जवति, यदा चंदकंदुकमलालयति तदा रात्रिर्भवति, यदा राहुजीमलकान् कंदुकानुल्लालयति तदा संध्यादयं जवति, एवं चंज्ञवती न हारयति, तदा अंबमेन ग दितं ममाप्येकवेलं कंदुकान देदि ? इत्युक्त्वांवडेन कंदुका गृहीताः, यदा सूर्यकंडुकं हस्ते गृविलोकयति, तावता सूर्यकिरणैः स व्याकुलो बन्नूव, मूर्ती प्राप्य च सूर्यबिंबमध्ये स्थितः, तदा चंशवत्या सूर्यकंदुकमुवाल्यांबड श्राकाशे स्थापितः इतो नागमसारथिः सूर्यसमीपं समागतः ततोऽसौ मंडलमध्ये मूर्ती प्रपन्नं नरं दृष्ट्वा मनसि दयां धृत्वाऽमृतग्रहणा* चंद मंडलंप्रति धावितः परं तेन गगने चंदमंगलं न दृष्टं तदा नागडेन रोहिली पृष्टा चं६ः कुत्र गतः ? तदा रोहिण्या रुदंत्या कथितं मम नर्त्ता चंावत्या गृहीतोऽस्ति, ततो दे नागड ममेदं दुःखं निवारय ? तदा नागडेनोक्तं त्वं मा रोदी: ? तव प्राणप्रियं शीघ्रं मेलयिष्यामि इति कथयित्वा स चंशवत्या गृहंप्रति चलितः, एवं यदा स चेावत्या गृहसमीपं समागतस्तदा तं दृष्ट्वा क्षुधा सती सा तं नागपाशैर्बवान् तत एषा निजमाता नवत्या सद दास्यं कर्त्तुं लग्ना For Private and Personal Use Only चरित्रं ॥५॥

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 90