Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबम
॥४१
EFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
अश्र कतिचिदिवसानंतर पुनरप्यंबडो गोरखयोगिनीसमीपे समागत्य पंचममादेशं मा-चरित्रं E र्गयामास. तदा योगिन्योक्तं नो वत्स इतः सौराष्ट्रमंझले देवपत्तने देवचंज्ञनिधो राजा राज्यं ।
करोति, तस्य वैरोचननामा प्रधानो वर्तते, तस्य गृहे च रविचंज्ञन्निधानो दीपकोऽस्ति, तं। दीपकं गृहीत्वा त्वमत्र समाग ? इत्यादेशं प्राप्य अंबडो मार्गे चलितः, क्रमेण स सौराष्ट्र देशमध्ये प्राप्तः, इतो मार्गे तस्यैको विप्रो मिलितः, अंबझेन तस्य पृष्टं हे विप्र त्वं कुत्र गन्न सि ? कुतः स्थानाचागतोऽसि ? विजेनोक्तमहं देवपत्तनात्समागतोऽस्मि, मम वृत्तांतं शृणु ? नत्तरदिग्विनागे महाउर्गनामा पर्वतोऽस्ति, तस्य पार्श्वे सिंहपुरीनाम्नी नगरी वर्तते. तत्र सागरचंज्ञान्निधो राजा राज्यं करोति, तस्य समरसिंहाख्यः पुतः, पुत्री च रोहिगीनाम्नी वर्तते. स सागरचंशे राजा परकायप्रवेशिनी विद्यां जानाति. अथ राझा स्वकीयं वृझ्वं वि. लोक्य निजपुत्राय राज्यं दत्तं. तस्मिन्नवसरे रोहिण्या पुच्या नृपस्याग्रे कथितं हे तात ममा- १ || पि किंचित्सुखनक्षिकां देहि ? तत् श्रुत्वा राज्ञा स्वपुन्यै परकायप्रवेशिनी विद्या दत्ता, कथितं च हे वत्से त्वं यावत्कस्मैचित्पात्रायैतां विद्यां न ददासि तावनिजबांधवंविनाऽन्यस्य क.
EEEEEEEEEEEEEEEEEEEEEGEEEEEEEEE FEEEEEEEEEEEEEE
For Private and Personal Use Only

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90