Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 72
________________ Shri Mahavir Jain Aradhana Kendra अंबड ॥ ६५ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अंबड त्वमेनं व्यतिकरं शृणु ? तवाग्रेऽहं सर्वमपि सविस्तरं कथयिष्यामि पाताललोके लक्ष्मीपुरनाम नगरं, तत्र इंसाख्यो राजा, सोऽहं वानररूपेण कृत्रिमं सहकारं कृत्वा तवाकारयितुं समागत आम्, अहं च विद्याधरैः प्रदितोऽस्मि अथास्य नाटकस्य वृत्तांतं त्वं शृणु ? अत्र शिवंकराख्यनगरे शिवंकरानिधो राजास्ति परं तस्य पुत्रो नास्ति, तेन पुत्रार्थमनेके उपायाः कृताः, परं तस्य पुत्रो नाऽनवत्. अकदिने तव विश्वदीपकनामा तपस्वी समायातः, तं नमस्कृत्य शिवंकरेण राज्ञा पृष्टं हे तपस्विन्नहमपुत्रकोऽस्मि, तेन सर्वदा मम मानसे महद्दुःखं वर्त्तते, यतः - अपुत्रस्य गतिर्नास्ति । स्वर्गो नैव च नैव च ॥ तस्मात्पुत्रमुखं दृष्ट्वा । गृही धर्म समाचरेत् ॥ १ ॥ श्रतः कारणात्त्वमेतन्मम दुःखं निवारय ? तदा तेन तपस्विना मनसि दयां विधाय तस्य शिवंकरनृपस्य प्रत्येकं फलं दत्तं तत्प्रज्ञावश्चैवं कथितः - हे राजन् इदं फलं त्वया सकलतेस जकयितव्यं अस्य फलस्य प्रभावात्तव नूनं संतानं भविष्यति श्रथ तत्फलं राज्ञा राज्ञीमदत्वा केवलं स्वयमेव नक्षितं. तत्प्रज्ञावाच्च किनिदिने राइ नदरमध्ये गर्भोत्पत्तिः संजाता. कर्मणां गतिः केन निवार्यते ! यतः - For Private and Personal Use Only | चोरत्रं ॥॥ ६५ ॥

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90