Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
अंब
11 99
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री सुरसुंदरी परिणायिता, करमोचनावसरे च राज्ञा तस्मै गजतुरंग सुवर्णपटकूलादि प्रचुरं धनं दत्तं ततबडो निजपरिवारयुतः स्वकीयरथनूपुरनगरे समागत्य सर्वे गोरख योगिन्या - मुक्त्वा तस्यै प्रणामं कृतवान् कथितं च दे मातर्मया सप्तापि तवादेशास्तव प्रसादात्संपूर्णा विहिताः तत् श्रुत्वा तुष्टया योगिन्या तस्मै आशिर्वादो दत्तः, अंबडेनापि तस्या श्र शिर्वादो मस्तके धृतः ॥ इति सप्तमादेशः संपूर्णः ॥
बडो निजावाले समागत्य स्वकीयद्वात्रिंशद्योषिभिः सार्द्धं जोगविलासान भुनक्ति. तांबडवीर इति भुवि ख्यातिः प्रसृता एवं स स्वकीयं महद्दिस्ती राज्यं भुनक्ति, अनेके नृपास्तस्य सेवां कुर्वेति एवं दे राजन् सोऽयमंबडो मम जनकस्त्वया वेदितव्यः स मम पिता प्रतिदिनं गोरखयोगिनींप्रति त्रिकालं नमस्कारान कुर्वत् क्रमेण योगिन्या मम पितुर्विद्यासिद्ध इत्यंनिधानं दत्तं. चंद्रावती च मम मातुर्नामास्ति पुनरदं यदाष्टवार्षिको जातस्तदा चैकदा योगिन्या ध्यानकुंमलिकाघस्तान्मम पित्रे हरिश्चं राज्ञो जांडागारो दर्शितः, तत्राग्निवेतालानिधो रक्षपाल श्रासीत्, तेन वेतालेन योगिनी सान्निध्यान्मम पितुरंबकस्योपरि प्रसन्नी
For Private and Personal Use Only
चरित्रं
11 99 11

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90