Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबड
॥
६॥
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
तारयति. राज्ञेति प्रोक्ते सति सुन्नटास्तत्पृष्टे धाविताः. तदाबमेन तेषां सुन्नटानांप्रति मोहि-चारत्रं नी विद्या मुक्ता, ततस्ते सर्वेऽपि मोदिताः संतो योगिनः समीपे समुपविष्टाः, ततो राज्ञा तत्र निजसेनापतिः प्रेषितः, योगिनाथ तं सेनापति समागवतं विलोक्य स्वकीय विकरालं वेतालरूपं विकुर्वितं.
तदा सेनापति यत्नतः सन् नष्टा नृपपाचे समागत्य तत्स्वरूपं कथयामास, तदा राजा ससैन्यस्तत्र समेत्यांबडंप्रति बाणं ममोच, परं विद्याप्रनावतोंबडस्यैकमपि बाणं न लगति. तदा राज्ञा ज्ञातं नूनमेषः कोऽपि सिहपुरुषो दृश्यते. अथ किं करोमि ? स एवं यावचिंतयति तावदंबमेन स्तंन्ननविद्यया राजादयः स्तंन्निताः, ततोबडेन तस्य मुकुटमध्यात्तूर्ण तहस्त्रं गृहीतं, एवं योगिन्युक्तादेशस्तेन विहितः. राजादयश्च स्तंनितास्तथैव स्थिताः. इतः सुरसुंदरी तत्रागत्य योगिनंप्रति विज्ञप्तिं कर्तुं लना, हे सिपुरुष प्रसादं कृत्वा नृपस्य स्तं- ७६ ॥ ननं निवारय ? एष मम पिता वर्तते. तत् श्रुत्वांबमेन निजविद्यया राजादयः सर्वेऽपि स्तंननमुक्ताः कृताः, स्वकीयं सुंदरं रूपं च प्रकटीकृतं. तदा तुष्टेन राज्ञा अंबमेन सह निजपु
EEEEEEEEEEEEEEEEEEFEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90