Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 86
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अंबम EHEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE अाधुना मम पापकर्मयोगेन मे सकलमपि राज्यं शत्रुन्निगृहीतं, अहं च निर्धनो जा-' चरित्र तोऽस्मि. ततो मया चिंतितमधुना स नांडागारो निष्कासनीयो येन मम निर्धनत्वं दूरं यायात्. इति विचिंत्याहं ध्यानकुंडलिकासमीपं प्राप्तः. किंच यावदहं ध्यानकुंभलिकोद्घाटमकते प्रयत्न कत्तुं लग्नस्तावन्मया मम माता चंशवती प्रत्यक्षरूपेण दृष्टा, तदाश्चर्य प्रपन्नन मया मे माता पृष्टा, नो मातस्त्वमत्र कुतः ? तदा मे जनन्या गदितं नो वत्स वयं सर्वा अपि स्त्रियो मृत्वा व्यंतयों जाताः स्मः, तव पितुर्दिव्यसिंहासने च वयं पांचालिकारूपेण तिटामः. पुन वत्स त्वमुपक्रम मा कुरु ? तव लाग्यमध्ये लक्ष्मी स्ति, अतः कारणादहं प्रत्यहीनूय त्वां निवारयामि, त्वं निजस्थाने व्रज ? इति कथयित्वा मे माताऽदृश्या जाता. तत् श्रुत्वा मया ज्ञातं नाग्यं विनोपक्रमः कर्तुं योग्यो न. अतः कमपि नाग्यवंतं पुरुषमग्रे कृत्वेदं कार्यं करोमि, येन तस्य नाग्येनाहं किंचिाहनं प्राप्नोमि. ततो हे राजन्नहं तव समी. ॥३॥ पे समागतोऽस्मि. तव नाग्येन च मे धनप्राप्तिन्नविष्यति, तत् श्रुत्वा विस्मितो राजा तेन । कुरुबकेन सह तं नांडागारं गृहीतुं ध्यानकुंमलिकासमीपे गतः, यावच्च स तां कुंडलीमुत्पा PEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90