Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
अंबड
॥
२॥
EEEEEEEEEEEEEEE FEEEEEEE
लसा तत्रापि न ययौ. अथांबडोऽनेन प्रकारेण तस्याः परीक्षां कृत्वा स्वकीय स्वान्नाविक रू-चरित्रं पं विधाय सुलसाया गृहे समागतः, सुलसया तं साधर्मिकं विज्ञाय तस्या विनयादिप्रतिपत्तिः कृता. तत्र सुलसाग्रेबमेन प्रोक्तं मया तव सम्यक्त्वपरीक्षायै बदव नपायाः कृताः, परं त्वं न चालिता, नूनं त्वं जिनधर्मे एव दृढचित्तासि. श्रीवईमानस्वामिना मन्मुखेन या तुन्यं धर्माशीर्वादिता, तव च प्रशंसा कृता तत्सर्वं युक्तमेव. इत्युक्त्वांबडो निजस्थाने गतः, स सर्वदा त्रिसंध्यं जिनपूजां करोति, निजविद्यान्निश्च जिनशासनप्रत्नावनां करोति. क्रमेण स सम्यग्जिनधर्म समाराधयन विंशतिस्थानकानि च समाराध्य तीर्थकरनामकर्म समुपार्जयामास. पश्चाद् हे राजन् वैराग्यपरायणेन मम पित्रांबडेन मह्यं राज्यं दत्वा सर्व धनादिकं च मम समर्प्य स्वयं श्रीजिनधर्माराधनतत्परोऽनूत. प्रांते चाराधनापूर्वकं सोऽनशनं प्रपाल्य समाधिना मृत्वा स्वर्गे गतः, ततो मम पितर्विरदात्तस्य छात्रिंशत्कलत्रैरप्यनशनं कृतं. ता अपि सर्वाः समाधिना कालं कृत्वा व्यंतयों जाताः. मोहेन च तस्मिन् नांडागारे सिंहासने ताः सर्वाः पांचालिकारूपेण तिष्टंति.
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only

Page Navigation
1 ... 83 84 85 86 87 88 89 90