Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 77
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अंव चरित्र ॥ ४ ॥ निधाना वाटिकास्ति, तत्र नालिकेरफलानि गृहीतुमंबडान्निधान एकः सिहपुरुषः समागतो- ऽस्ति. तं सिहपुरुषं त्वमत्राकारय? यतः सोऽत्रागत्य नृपशरीरात्कृष्टरोगं दरीकरिष्यति, ___अतो हे अंब तेन प्रयोजनेन मया त्वमत्रानीतोऽसि. तेनेति कयिते सत्यंबमेन सर्वोऽपि स पूर्ववृत्तांतो ज्ञातः. पुनसेनोक्तमतो हे अंबड संप्रत्यावामत्राग्निकुंममध्ये नूत्वा तत्र लक्ष्मीपुरपत्तने गडावः, इति कथयित्वा सत्वरं तौ तस्मिनगरे गतो. अथांबमेन राजा तत्र कुष्टरोगानिनूतो विलोकितः, ततस्तेन राज्ञः पार्श्वे श्रीपार्श्वनाथप्रतिमायाः पूजा घरणेऽस्य च नक्तिः कारापिता, दानपुण्यादिकमपि च कारापितं. ततस्तेन जलं मंत्रेणानिमंत्र्य नृपस्य पायितं, तदा सद्य एव स नृपो नीरोगो जातः. नगरमध्येऽपि महोत्सवः प्रवृत्तः. पट्टराझ्याप्यंबडो व पितो, नोजनादिना च सत्कृतः, अथ शुनदिने धरणश्चूड मदनमंजरी महतामंबरेणांबडेन सह परिणायिता, पाणिमोचनावसरे च तेनांबडाय गजतुरं. गमादि प्रचुरं दानं दत्तं. पुनस्तेन धरणेज्ञार्पितं सप्रनावं चंकांतमणिमयं सिंहासनमप्यंबडाय दत्तं.अथांबडेन तत्र कतिचिदिनानि स्थित्वा बढ्यो विद्या विद्याधरेन्यः शिक्षिताः, ताबडो PEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE पत्ता ॥७ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90