Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबम
॥७
॥
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
| नूय स नांझागारः समर्पितः. तदा मम पित्रापि योगिनीवचनतो धरणेंचूमामणिदनं रत्न-चरित्रं मयं सिंहासनं तस्मै वेतालाय समर्पितं, स सुवर्णपुरुषश्च तेन नांडागारे मुक्तः, पुनः स नां. डागारस्तेन तथैव मस्तिः.हे राजन एषा वार्ता मया मम पितुः पार्थात् श्रुता. अथ कालेन सा गोरखयोगिनी दिवं गता, ततो मम जनकस्तस्या वियोगादनाय व स्वं दुःखिनं मन्यमानो निजं समयं गमयांचकार. अथान्यदा मम पिता स्वकीयात्रिंशत्कलत्रैः सह कीमाथै वनमध्ये गतः, तत्र तस्य केशिगणधरस्य दर्शनमन्नत. तदा स तुरंगमादुत्तीर्य गणधरं च नमस्कृत्य स्थितः, तदा केशिगणधरेणाप्यंबप्रति धर्मोपदेशो दत्तः, धर्मोपदेशं श्रुत्वा प्रमोद प्रतिपन्नोंबडो गुरून प्रत्यपृचत, हे नगवन् अयं जैनधर्मोऽपि मम शुनो दृश्यते, परं स शिवधर्मसमो न ज्ञायते. तदा गणधरेणोक्तं नो अबम अद्यापि त्वं कूपमंडुकसदृशोऽसि, त्वया केवलं शिवधर्म एव दृष्टोऽस्ति, अद्यापि त्वया जैनशासनं न श्रुतमस्ति. नक्तंच
अविदितपरमानंदो । वदति जनो ह्येतदेव रमणीयं ॥ तिलतैलमेव मिष्टं । येन न दृष्टं घतं कापि ॥१॥ अतो हे अंबम त्वया जैनधर्मस्य रहस्यं श्रोतुं युज्यते. इति श्रुत्वांबडेन |
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90