Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
8993333333
EEEEEEEEEEE
अंबर है। गुरुन्यो विज्ञप्तिं कृत्वा ते स्वकीयत्नव्यावासे स्थापिताः. तत्र स गुरूणां नित्यं नक्तिं करोति, चरित्रं
निरंतरं च गुरुमुखतो धर्मदेशनां शृणोति. क्रमेण गुरुन्निस्तस्मै सविस्तरं जैनधर्मोपदेशो द॥७ ॥ त्तः, एवं स नित्यं धर्मोपदेशं निशम्य प्रतिबुः सन् सम्यक्त्वं प्राप. तत्सम्यक्त्वं कीदृगस्ति ?
तदाद-विधानं दुर्गतिहारे । निधानं सर्वसंपदा ॥ निदानं मोकसौख्यानां । पुण्यैः सम्यक्त्वमाप्यते ॥१॥ एवं विधं सम्यक्त्वमाहात्म्यं विज्ञाय तेन गुरुमुखतो सम्यक्त्वमूलानि श्राइ. स्य द्वादशवतानि गृहीतानि. एवं सोंबडवीरो द्वादशव्रतधारी श्रावको जातः. पश्चाद् गुरुमु. खतः श्रीमहावीरप्रभुं विहरमाणं विज्ञाय तेषां वंदनार्थ सोऽतीवोत्सुको जातः. अथ तस्मिन्नवसरे श्रीमहावीरस्वामिनोऽपि विशालानगयों समवसृता आसन्. तत् श्रुत्वांबडस्तत्र गत्वा विधिना वीतरागं नमस्कृत्योपविष्टः, स्वामिनापि मधुरस्वरेण सर्वपापनिवारिणी हृद्यमंदानंदसंदोहदायिनी धर्म देशना दत्ता, अंबमोऽपि प्रन्नोर्देशनां निशम्य जिनधर्मोपरि स्थिरचित्तोब- ॥ नूव. ततो जिनं नत्वा तेन प्रभुप्रति विज्ञप्तं, हे त्रिभुवनाधिप हे केवलज्ञानदिवाकर मम संसारस्य पारः कदा नविष्यति ? तत् श्रुत्वा श्रीवईमानस्वामिना प्रोकं नो अंबड त्वं नावि
EEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90