Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 75
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अंबम मामनमस्कृत्य नोजनं करिष्यति तस्य विद्याभ्रष्टत्वं कुष्टत्वं च नविष्यति. ततो धरणेईण चरि E चंकांतमणिमयं सिंहासनं धरणेचूमामणये समर्पित. इति कृत्वा धरणेः स्वभुवने गतः. ॥७२॥ अतोऽद्याष्टमीदिने विद्याधरा अत्र स्नात्रनाटकादि कुर्वैति. तत् श्रुत्वांबडेनोक्तं तचैत्यं मे दर्श य? इत्युक्त्वा तेन साई नृपस्तञ्चैत्यमध्ये गतः, तत्र च श्रीपार्श्वनाअप्रतिमां विलोक्य स हर्ष प्राप्तः, ततोंबडेन हंसनूपंप्रति पृष्टं हे राजन् अस्य देवस्य लक्षणं मे कश्रय ? कथं चानेन देवत्वं प्राप्तमस्ति ? इत्यंबकेन पृष्टे सति तेन हंसराझा जन्मादारभ्य निर्वाणं यावत् श्रीपार्श्वप्रभुचरित्रं तस्मै निवेदयित्वा कथितं न कोपो न मानो न माया न लोन्नो । न लास्यं न हास्य न गीतं न कांता ॥ न वा यस्य पुत्रो न मित्रं न शत्रु-स्तमेकं प्रपेदे जिनं देवदेवं ॥१॥ इत्यादिवहुन्निः प्रकारैम्तेन सर्वज्ञस्वरूपं तस्याग्रे निवेदितं. तदांवडेनापि सम्यक्प्रकारेण सर्वज्ञं देवं ज्ञात्वा तस्य स्तुतिः ॥ ७॥ कृता. यथा-न वक्त्रं करालं न हस्ते कपालं । न कंठेऽस्थिमाला न हस्तेऽकमाला || गले | नाहिसंगो न नूत्यंगनोगो । जगच्छ्रेष्टमेवं स्तुवे वीतरागं ॥ १॥ एवं नवनवप्रकारैः काव्या. EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90