Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबड
॥ १०॥
FFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
रामो येन विडंबितो वनगतश्चः कलंकीकृतः । कारश्चांबुनिधिः फणी च सविषो व्या- चारवं साकुलं चंदनं ॥ मामव्योऽपि च शूलकांकितवपुनियाभुजः पांडवा । नीतो येन रसातलं बलिरसौ तस्मै नमः कर्मणे ॥१॥ अथ स राजा निजैवंविधासमंजसदशया लङितः सन् स्वधवलगृहमध्ये एव तिष्टति, बहिर्लोकानां दर्शनं न दत्ते. अथ साऽसंनविनी वार्ता सर्वत्र प्रसृता. लोकाः परस्परं जल्पंति यदिदमकार्य नृपमकालमरणं दास्यति. अथ सप्तमासानंतरं नृपस्योदरे पीमा समुत्पन्ना, बह्वी चाऽसमाधिर्जाता, तस्य प्राणाः कंठगता बनूवुः. तदा सर्वे विद्याधरा एकत्र मिलित्वा परस्परमालोचयंतिस्म. अहो इदं महत्कौतुकं, यत्पुरुषस्योदरे गनोत्पनिः संजाता. तदैकेन विद्याधरेण गदितं, अस्य वेदना तदा यास्यति, यदा धरणेश्स्य स्मरणं क्रियते. तच्चनं सर्वैरपि मानितं. पुनरेकेनोक्तमथ धरणेई कः समाराधयिष्यति ? त. त् श्रुत्वा शिवंकरनृपस्य भ्रात्रा कथितं, अहमेव धरणेई समाराधयिष्यामि. तदा सर्वैरप्युक्तं ॥ ७० ॥ तर्हि त्वं विलंबं मा कुरु? तदा स रम्यदिने धरणेई समाराधयितुमुपविष्टः, अथ सप्तमे दिवसे धरणेः प्रत्यक्षीनूय तस्मै कश्रयामास, कस्मैचित्प्रयोजनायाहं त्वया स्मृतोऽस्मि ? तदा
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90