Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 74
________________ Shri Mahavir Jain Aradhana Kendra अंम ॥ ७१ !!! www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तेनोक्तं दे स्वामिन् मम चातुर्वेदनां निवारय ? तत् श्रुत्वा घर चैत्यमध्यात् श्रीपार्श्वनाप्रतिमायाः स्नात्रनीरं समानीय तस्मै समर्पयामास कथितं च इदं पानीयं तव भ्रातुः पा य? इत्युक्त्वा धरणेंशेऽदृश्यो बन्नूव तेन तत्पानीयं निजचातुः पायितं, तत्कालमेव तस्योदरवेदना शमिता पश्चात्प्रसकालेऽपि साष्टमासेषु संपूर्णेषु सत्सु तेन पुनर्धरः समाराधितः, तदा धरणेंरेणापि पुतस्मै श्री पार्श्वप्रतिमास्नात्रजलं समर्पितं, तज्जलप्रभावाञ्च तस्य सुखप्रसवोऽभूत्. चंडमंगलसमोद्योतकारी पुत्रः प्रसूतः, अथ नृपरंतु तस्मिन्नवसरे मृतः, ततो घर में रेल समाग - त्यस पुत्रो राज्ये स्थापितः, तस्य च घरणेंश्चूमाम लिरित्यभिधानं दत्तं तस्यार्थं चेदं पाता - लपुरं धरणें स्थापितं, अग्निकुंडमध्ये च तत्र गमनमार्गो विहितः, लोका अपि सर्वे तेनात्र वासिताः पुनरत्र धरलेंदेल स्वर्णमयं जिनप्रासादं कृत्वा तन्मध्ये समजावा सर्वविघ्ननि वारका श्रीपार्श्वजिनप्रतिमा स्थापिता पुनः सर्वविद्याधराणां घर देणैवंविधाज्ञा दत्ता यत् षोमशवर्षादूर्ध्ववयस्को यः कोऽपि विद्याधरश्चतुः पर्व्यामेनां प्रज्ञावान्वितां श्रीपार्श्वनाथमति For Private and Personal Use Only चरित्रं 11 32 11

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90