Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
अंबर
॥ ७३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निकृत्वांबडेन श्रीपार्श्वमनोः स्तुतिः कृता. ततस्तेन मनोर नृत्यं विहितं तद् दृष्ट्वा सर्वेऽपि विद्याधराश्वमत्कृताः, ततोंबडेन हंसनृपायोक्तं नो राजन्नदमत्र किमर्थं त्वयानीतोऽस्मि ? इति पृष्टे सति इंसेनोक्तं शृणु ? एकदाऽनेन घरच्चूडामणिराज्ञा पर्वतिथौ अस्या जिनप्रति माया नमस्कारमकृत्वैव जोजनं कृतं, तदादितोऽस्य नृपस्य सर्वा अपि विद्या भ्रष्टाः संजाताः, पुनस्तस्य शरीरे च कुष्टरोगः समुत्पन्नोऽस्ति तदा राज्ञा स धरणेंः स्मृतः, घरणेंरेणापि प्रत्यक्षीभूय तस्मै प्रोक्तं, अरे मूर्ख त्वया कयं ममाज्ञालोपः कृतः ? श्रतःपरमदं तव सान्निध्यं न करिष्यामि यतः
श्राज्ञानंगो नरेशणां । महतां मानखंडनं ॥ मर्मवाक्यं च लोकाना-मशस्त्रो वध नच्यते ॥ १ ॥ इति कथयित्वा घरशेऽदृश्यों बनून. ततो घरणेंश्चूकामणिनृपस्य जार्या स्वपतेर्दुःखाच्चतुर्विधाहारस्य प्रत्याख्यानं विधायोपविष्टा एवं तस्या एकविंशतिदिनानि निरादाराणि गतानि तदा सापि कंठगतप्राणा संजाता. तदा क्रोधं त्यक्त्वा धरणेंरेण तस्यै स्वप्न - मध्ये कथितं सुंदर तव पत्युरेकं जीवनोपायं कथयामि तच्छृणु ? सोपारकपत्तने देवब्रह्मा
For Private and Personal Use Only
चरित्रं
॥ ७३ ॥

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90