Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबर
चरित्र
॥६
॥
EESEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEF
हे साहसिन्नस्या वाटिकाया दक्षिणपार्श्वे तुंबगिरिनामा पर्वतोऽस्ति, तस्य पृष्टे चैकः सहका- रवृक्षो वर्तते, तस्य फलं गृहीत्वा पश्चादस्य फलपत्रादि गृहाण ? इति श्रुत्वांबमोऽपि विस्मि तः सन् विनोदार्थ तत्र गतः तत्र च यावत्तत्सहकारफलं गृहीतुं तेन स्वकीयो दस्तः प्रसारितः, तावत्तस्य सहकारवृक्षस्य शाखा ऊर्ध्वं गता. तद् दृष्ट्वांबडस्तस्य सहकारवृक्षस्योपरि चटितः, तत्कालमेव स सहकारवृक्षस्ततो गगने समुत्पतितः. एवं व्योममार्गे च ब्रांत्वा स वृक्षो नंदनवनमध्ये गत्वा स्थितः, तदांबडोऽपि तस्मादध नत्तरितः सन यावद्दिगावलोकनं करोति तावत्समीपे तेनैकोऽग्निकुंडो दृष्टः.
तथैव तत्र तेन बहुपुरुषस्त्रीणां गमनागमनं दृष्टं. मृदंगानां गंजीरारावाः श्रुताः, तत्सक लं दृष्ट्वाश्चर्यान्वितोंबडो यावत्तहिलोकयति, तावत्तत्रैको विविधालंकृत्यलंकृतशरीरो दिव्यरूपः परुषः समागतः तेन पुरुषेणांबमस्य पार्श्व समागत्य हास्यं कृत्वा पष्टं नोः सत्पुरुष स वा. नरः सहकारश्च कीदृशः? तत् श्रुत्वातीवविस्मितोंबमस्तंप्रति बनाये, हे वीर त्वं कः? स वानरः कः? कोवायमग्निकुंडः ? अत्र च नाटकं किं ? इत्यंबडेन पृष्टे सति स कथयामास,
PEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
॥६
॥
For Private and Personal Use Only

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90