Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 70
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir अंबर चरित्रं EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE नमस्कृता. योगिन्यपि हृष्टा सती तमतीव प्रशंसयामास. अथांबमोऽपि योगिनी नमस्कृत्य स्वगृहे समागतः, तत्र च स नानाविधानि सुखानि भुनक्ति. ॥ इति षष्ट आदेशः समाप्तः ॥ पुनः कतिचिदिवसानंतरं गोरखयोगिनीसमीपेंबडः समागत्य नतिपर्वकं सप्तममादेशं मागितवान, कथितं च दे मातरस्य सप्तमादेशस्य करणेन मे प्रतिकाधना संपूर्णा नविष्यति. तत् श्रुत्वा हृष्टया योगिन्योक्तं हे वत्स त्वं शृणु ? दक्षिणदिशि सोपारकनगरे चंमीश्वरानिधो राजा राज्यं करोति. तस्य नृपस्य मुकुटमध्ये याहस्त्रमस्ति तहस्त्रं त्वमवानय ? अंबडोऽपि तमादेशं संप्राप्य तां च नमस्कृत्य ततश्चलितः, क्रमेण च सोपारकनगरसमीपे समागतः. तत्रैकं पत्रपुष्पफलाद्युपेतं वनं दृष्ट्वा तत्फलानि गृहीतुं स वनमध्ये प्रविष्टः, ततः फलगृहणाय यावत्स स्वकीयं हस्तं वृत्तशाखायां विपति, तावत्तत्र स्थितेनैकेन वानरेण तस्मै प्रोक्तं, नो सत्पुरुष प्रथमं त्वं ममैकं वाक्यं शृणु? पश्चाद्यथेचं त्वं फलानि गृह्णीयाः. यदि चे- प्रथमं त्वं फलं गृह्णासि तदा ते विरूपं नविष्यति. तत् श्रुत्वांबडः कणमेकं मौनं स्थितः, पश्चानेन जटिपतं, हे कपे त्वं किं वाक्यं मे वदसि ? तदा वानरेणोक्तं शृणु? EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥६॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90