Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
चरित्र
अंबरसह तत्र समायाताः, नागश्रियापि तासामतीवसत्कारः कृतः. अथ तत्र चंकांतया सारथ
| ये कश्रितं, त्वं सर्वासामपि पत्रबीटकान् देहि ? तत् श्रुत्वांबडेन पत्रवीटकमध्ये पूर्वोतफलचूर्ण प्रक्षिप्य सर्वासामपि बीटका दत्ताः, तत्पन्नावात्ताः सर्वा अपि बालिका मृगीरूपाः संजाताः, पातालमध्ये दाहारवः संजातः, ततोबमो मृगीरूपां चंकांतां समादाय नगरमध्ये समागतः, तदनंतरमंबडेन मुक्ता सा मृगीरूपा चंकांता निजगृहे समागता.
अयायं विचित्रो वृत्तांतो राजभुवने गतः, लोकै राज्ञोऽग्रे प्रोक्तं नो स्वामिन् तव पुरो. हितपुत्री मृगीरूपा जातास्ति, तत् श्रुत्वा विस्मितो राजा राजमंदिराबहिरागतः, तत्र तेन वृषनरहितां शकटिकां वाहयनंबमो दृष्टः, चमत्कृतेन राज्ञा तंप्रति पृष्टं नो सिइपुरुष त्वं वृ. षनौ विनैव शकटिकां केन प्रकारेण वाहयसि ? त्वं किं कोऽपि देवो वा विद्याधरोऽसि ? रा ज्ञेति पृष्टे सत्यंबमोऽवादीत, हे राजनहं विद्याधरोऽस्मि, तत् श्रुत्वा राजादिन्निर्लोकैस्तस्मै कथितं, नो विद्याधर तर्हि त्वं निजस्वरूपं प्रकटीकरु? इति प्रोक्ते सत्यंबडेनात्मस्वरूपं प्रक टीकृतं. तदा तस्यातिमनोहरं रूपं दृष्ट्वा सर्वेऽपि लोकाश्चमकृताः ततो राज्ञा तस्मै तन्मृगी
EEEE #EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
eeEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
॥६
॥
For Private and Personal Use Only

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90