Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंबड
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
# बालिके युवां किं कुरुथः? इति कथयित्वा त्रासिते सत्यौ ते नयजीते जाते, ततश्चकांतयो-चारत्रं
तं हे सत्पुरुष त्वं कः? अंबडेनोक्तमहं पाश्चिमात्यः पश्रिकोऽस्मि, पुनस्तया पृष्टं तवान्निधानं किमस्ति ? अंबडेनोक्तं ममान्निधानं पंचशीपः. अन पुत्नलिकग निजसखीप्रति प्रोक्तं हे सखि यदि त्वमागस्तावामद्य वासवदत्ताया गृहे गछावः, तदा कांतयोक्तं यदि गम्यते तदा वरं, परं नः सारथिः कोऽपि न दृश्यते, पुरालिकयोक्तमेष , मेक एव नौ सारदिनवतु. तत् श्रुत्वा चंकांतया पंचशीर्षप्रति प्रोक्तं नो पंचशीर्ष त्वमावयोः सारथीनूय किं स. मागचसि ? पंचशीर्षणोक्तं युवयोः कुत्र गमनेचा वर्तते ? तान्यामुक्तं ावां पाताले गमिष्यावः, तत् श्रुत्वा पंचशीर्षणोक्तं तहमपि युवयोः सारश्रीनूय तत्रागमिष्यामि, परं युष्मजयां मह्यं मनोवांविता विद्या दातव्या. तत् श्रुत्वा तान्यां तत्प्रतिपन्नं.
अधत पंचशीर्ष सार्थे गृहीत्वा ते प्रासादाहहिरागते. तत्रांबन बालक्रीडायोग्यैका ठाकटिका वपनरहिता दृष्टा. तस्यां च ते नन्ने अप्युपविष्टे. पश्चात्ताच्यामंवडाय कथितं नो पं-1E चशीर्ष त्वमस्याः शकटिकायाः सारयित्वं गृहाण ? तत् श्रुत्वा तेनोक्तं वृषन्नौ विना सारथि
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
For Private and Personal Use Only

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90