Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
अंबर
॥ ५० ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रा, नूनमिदमसमीचीनं दृश्यते, एके वदंति नगरस्य किंचिदपि विरूपं जविष्यति, भूतप्रेतयकराकसादिमध्यात्कोऽपि रुष्टो विलोक्यते, एवं प्रतोलीकंपनेन तत्र कोऽपि न तिष्टति, सर्वेऽपिलोका जयजांताः संजाताः, लोकैश्च नृपभुवने गत्वा पूत्कृतं, हे राजन् रक्ष रक्ष स्वनगरं, दप्रतिहतं संजातं,
इति कथयित्वा लोका यावद्विलोकयंति तावन्नृपप्रधानौ पुष्पप्रभावेण निश्चेष्टौ मूर्छा प्रपन्नौ दृष्टौ एवं सर्वेऽपि नगरलोका अनाथा बभूवुः राजलोकैवैद्यानाडूयाने के उपचाराः कृताः, परं तयोः सावधानत्वं न संजातं. अथ द्वितीयदिने नृपप्रधानौ शृगालवत् शब्दं कर्त्तुं लनौ, लोका अपि शोकातुराः संमील्य तदाश्चर्यं विलोकयामासुः अथ तृतीयदिने तौ नूत्वा पूत्कुर्वतौ जनैर्दृष्टौ तौ बुंबारवं कुर्वतौ लोकानां पुरो विरूपं जल्पतः चतुयें दिने चतौ कर्दमै रजोजी रक्षानिश्च स्नानं कर्त्तुं लग्नौ, लोकानां प्रत्यपि कर्दमादीनामाडोटनं कु· रुतः पंचमे दिने प्रधानो मृदंगं वादयति नृपश्च नृत्यं करोति, षष्टे दिने च तावन्योऽन्यमालिंग्यरुदनं कर्त्तुं लग्नौ अथ सप्तमेऽह्नि थंबडेन तस्यै आरामिकायै पृष्टं जो आरामिके नगरम
For Private and Personal Use Only
चरिवं
॥ ५० ॥

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90