Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
EEEEEEEEEEEEEEEEEEEEE
अंबर। गिनीसमीपं समागत्य रविचंज्ञख्यदीपादिवस्तु तदने मुक्त्वा तस्यै प्रणामं कृतवान. तदा सा चरित्रं
योगिन्यपि संतुष्टा सती तस्यातीवप्रशंसां चकार. पश्चादंबमोऽपि निजावाले गत्वा सुखेन रा. Ոլ ԱԱ ՈՒ ज्यलीलां कुर्वन् स्वकलत्रैः सह सुखानि भुनक्ति. ॥ इति श्रीअंबमचरित्रे गोरखयोगिन्या द
तः पंचमादेशः संपूर्णः॥
अथ पुनः कतिचिदिवसानंतरमंबमो गोरखयोगिनीसमीपे समागत्य प्रणामपूर्वकं षष्टमादेशं प्रार्थयामास. तदा योगिन्या प्रोक्तं नो अंबड सौवीरदेशे सिंधुनामा पर्वतोऽस्ति, तत्र च कोडिबनाम नगरं वर्तते, तस्मिन् देवचंज्ञनिधो राजा राज्यं करोति. तत्र वेदवेदांगपारंगामी सोमेश्वरनामा ब्राह्मणो वसति. तस्य गृहे व सर्वार्थसिहिनामा दंमो वर्तते, तं दंडं त्वमत्रानय ? इत्यादेशं प्राप्यांबडोऽपि तन्नगरमार्गे चलितः, अग्रे गवतस्तस्य तटिन्येका समागता, यावदबडस्तत्तटिनीतटसमीपे समायातस्तावनेनैकं कौतकं दृष्ट.
एकः कदलीपत्राबादित नटजो नदीजलोपरि तरन् सन् समागबन दृष्टः, तस्य पृष्टनागे चैको रक्षपालसदृशो योगी उपविष्टो दृष्टः, उटजमध्ये च रविकिरणानीवात्यंत देदी- E)
FEFEGEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
FEFFFEEEEEEEEEEEEEEEE
For Private and Personal Use Only

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90