Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 63
________________ Shri Mahavir Jain Aradhana Kendra अंब ॥ ६० ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म पिता प्रज्ज्वल्य स्वर्णपुरुषरूपो जातः एवं तेन निजकार्य साधयित्वा स्वर्ण पुरुषादिकमिदं सर्व संग्रह्य मडुपेतोऽयमुटजो नदीजलोपरि चालितः, मार्गे चात्र त्वं मिलितः, त्वया च योगिनं व्यापाद्य ममोपरि महदुपकारं विधाय मम पितृसत्कं वैरं वालितं तत् श्रुत्वांवडेनोदे सुलोचने श्रयं सर्वोऽपि वृत्तांतो मया ज्ञातः परं कुंडलवृत्तांतं काय ? तदा रत्नवती तत्संबंधिवृत्तांतं कथयितुं प्रवृत्ता. हे वीर मार्गे गछता तेन योगिना तद्वृत्तांतो मह्यमेवं कथितः. एकदा या कालिकादेवी समाराधिता, तया सुप्रसन्नीनूय मह्यमेतत्कुंडलक्ष्यं दत्तं तयोः कुंडलयोर्महिमा चैवं कथितः यद्येकं कुंरुलमाकाशे मुच्यते तर्हि वर्षैकं यावत्तञ्चश्वद्योतं करोति, द्वितीयं कुंरुलं च यद्याकाशे मुच्यते तर्हि वर्षयं यावत्तत्सूर्यवद्योतं करोति. एवंविधं राजकुमार्योक्तं सर्व वृत्तांतं श्रुत्वांवमेन स्वकीयं स्वरूपं प्रकटीकृतं. तस्य देदीप्यमानं दिव्यं रूपं निरीक्ष्य मोहिता सा राजकुमारी चिंतयामास, नूनमयं सामान्य पुरुषो न, इति विमृश्य तयांबरुंप्रति जल्पितं हे स्वामिन् यूयं मम पाणिग्रहणं कुरुत ? अंबमेनापि गांविवादेन तस्याः पाणिग्रहणं कृतं ततः पुनरपि रत्नवत्योक्तं हे स्वामिन् संप्रति मम पि For Private and Personal Use Only चरित्रं ॥ ६० ॥

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90