Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 61
________________ Shri Mahavir Jain Aradhana Kendra अंबड ॥ ए८ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्री रत्नमाला निधाना त्वया ज्ञातव्या. एषा च राजपुत्री मया तव पाणिगृहणार्थमेवात्र समानीतास्ति परं प्रथमं त्वयैकं मम कार्यं कर्त्तव्यं तत् श्रुत्वा राज्ञा गदितं दे योगिन् व किं कार्यमस्ति ? तत्कथय ? योगिनाप्युक्तं हे राजन् मम साधनक्रियाया उत्तरसाधकार्थमष्टमी दिने संध्यासमये श्रीपर्णानदी तटवर्त्तिवनमध्ये तव पुत्र्या रत्नवत्या सार्धं त्वयागतव्यं राज्ञापि मुग्धत्वात्तत्प्रतिपन्नं ततः स योगींदः स्वस्थाने गतः, अथासौ वृत्तांतो मंत्रिभिः श्रुतः, तदा मंत्रिनिर्मिलित्वा राझे कथितं हे स्वामिन् युष्मानिरिदं किं कृतं ? एवंविधा योगिनो महानिर्दया धूर्त्ताश्च जवंति, श्रतो युष्माजी रत्नवत्या सह तव गमनं युक्तं न. तदा राज्ञोक्तं जो मंत्रिणः युष्मदुक्तं सत्यमेव परं मया तस्मै वचनं दत्तमस्ति, अतः किं क्रियते ? यतः - राज्यं यातु श्रियो यांतु परं निजवचनात्प्रच्यवनं सजनानां श्रेयस्करं न. तो यनावि तत्रविष्यति, परं वाचः स्खलितो नैव भविष्यामि इतः स योगींशे नृपमाकारयितुं तत्र समायातः, राजापि तेन साईं गंतुं सज्जोऽभूत् एवमेकाकिनं नृपं गमनाय सज्जीनूतं विलोक्य योगिना कथितं. अरे राजन् ! त्वया सार्द्धं तव पुत्रीं कथं न गृह्णासि ? राज्ञो For Private and Personal Use Only चीरत्रं ॥ ५८ ॥

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90