Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
अंबड
1143 11
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ति सा बालिकाश्रुकलितलोचना कथयितुं प्रवृत्ता. हे परोपकारिशिरोमणे हे गुणाकर त्वमस्मवृत्तांतं शृणु ? बंगदेशे जोजकटकं नाम नगरं, तत्र वैरिसंहानिधो राजा, तस्याहं सुता ज्ञातव्या यैकदा विपरीतशिक्षिततुरंगसमारूढा पितुरादेशाइसविलास कूपं प्रति पारदस्याह्वानार्थं चलिता. तावददं वनेऽनेन योगिना दृष्टा स योगी मदीयं रूपं दृष्ट्वा व्यामोदितः सनेकदा राजसभायां समागतः, तत्र च तेनैकः केलिस्तंज्ञः प्रकटीकृतः, तदा राज्ञा स योगी श्रासनदानादिना प्रचूरं सत्कृतः, सर्वकलासमन्वितं तं योगिनं दृष्ट्वा सकलापि सज्जा चमत्कृता.
अथ राज्ञा तस्मै योगिने समादिष्टं दे योगिराज यूयं कमपि चमत्कारं दर्शयत ? राझेति कथिते सति योगिना गदितं हे राजन् यदि तव चमत्कारविलोकने कौतुकं विद्यते तलिस्तं त्वं विदारय ? तत् श्रुत्वा राज्ञापि तथैव कृतं. तत्कालं केलिस्तंनमध्यादेका नवयौवना सालंकारा सुरूपा देवांगनासदृशा च कन्या निःसृता. तां कन्यां दृष्ट्वा चमत्कृतेन राज्ञा योगिनंप्रति कथितं हे योगीं इदं किमि जालं वा सत्यं ? योगिनोक्तं दे राजन् इदं सर्वं सत्यमेवास्ति अस्याः कन्याया वृत्तांतं त्वं शृणु ? एषा कन्या मणिवेगविद्याधरस्य पु
For Private and Personal Use Only
| चीरत्रं
।।। ५७ ।।

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90