________________
Shri Mahavir Jain Aradhana Kendra
अंबड
॥ ए८ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्री रत्नमाला निधाना त्वया ज्ञातव्या. एषा च राजपुत्री मया तव पाणिगृहणार्थमेवात्र समानीतास्ति परं प्रथमं त्वयैकं मम कार्यं कर्त्तव्यं तत् श्रुत्वा राज्ञा गदितं दे योगिन् व किं कार्यमस्ति ? तत्कथय ? योगिनाप्युक्तं हे राजन् मम साधनक्रियाया उत्तरसाधकार्थमष्टमी दिने संध्यासमये श्रीपर्णानदी तटवर्त्तिवनमध्ये तव पुत्र्या रत्नवत्या सार्धं त्वयागतव्यं राज्ञापि मुग्धत्वात्तत्प्रतिपन्नं ततः स योगींदः स्वस्थाने गतः, अथासौ वृत्तांतो मंत्रिभिः श्रुतः, तदा मंत्रिनिर्मिलित्वा राझे कथितं हे स्वामिन् युष्मानिरिदं किं कृतं ? एवंविधा योगिनो महानिर्दया धूर्त्ताश्च जवंति, श्रतो युष्माजी रत्नवत्या सह तव गमनं युक्तं न.
तदा राज्ञोक्तं जो मंत्रिणः युष्मदुक्तं सत्यमेव परं मया तस्मै वचनं दत्तमस्ति, अतः किं क्रियते ? यतः - राज्यं यातु श्रियो यांतु परं निजवचनात्प्रच्यवनं सजनानां श्रेयस्करं न. तो यनावि तत्रविष्यति, परं वाचः स्खलितो नैव भविष्यामि इतः स योगींशे नृपमाकारयितुं तत्र समायातः, राजापि तेन साईं गंतुं सज्जोऽभूत् एवमेकाकिनं नृपं गमनाय सज्जीनूतं विलोक्य योगिना कथितं. अरे राजन् ! त्वया सार्द्धं तव पुत्रीं कथं न गृह्णासि ? राज्ञो
For Private and Personal Use Only
चीरत्रं
॥ ५८ ॥