________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
FEEEEEEEEEEEEEEEEEE
अंबम । तं नो योगी तस्यास्तत्र किं प्रयोजनमस्ति ? सा तु सुखेनात्रैव तिष्टतु. तत् श्रुत्वा योगि- चरित्र
ना मनाक् क्रोधाबरं कृत्वा प्रोक्तं हे राजन् यदि त्वं तव वाचा भ्रष्टो नविष्यसि तर्हि तव ॥ ME किमपि विघ्नं नविष्यति. किंच तां कुमारी बिना मे विद्या सिहि न प्रयास्यति.
तत् श्रुत्वा राझा नयनीतेन निजपुत्र्यपि सार्भे गृहीता. अथ स योगीस्तान्यां सह श्रीपर्णातटीनीतटे गतः, तत्र वनमध्यान्न क्षेतरक्तवर्णोपेते हे कंबे गृहीते. ततः स योगी पर्वतांतर्गुहायां गतः, तत्र गुहायां चैकम निकुंडमासीत. तस्मिन्नाग्निकुंडे स होमं कर्तुं लग्नः, तदा मम पित्रा ज्ञातं, नूनमत्र किमपि विपरीतं नविष्यति, परं स तत्र किमपि पराक्रम कर्तुं शक्तो नासीत. प्रश्न मां स योगी निजोटजमध्ये नीतवान्, तत्र च मां श्वेतकंबयाहत्य तेन मृगी विधाय स्वर्णशृंखलया बा. ततोऽसावग्निकुंझपार्श्वे समागत्य मे पितरं कश्रयामास, हे राजन्न त्वमिदं गुटिकावयमत्राग्निकुंडमध्ये क्षिप ? तथा मां नमस्कृत्येति कथय ? En५॥ यन्मम सान्निध्यतोऽस्य योगीऽस्य विद्याः सिद्ध्यंतु. राज्ञापि तथैव कर्तुं स्वीकृतं. अथ प्रणामं कुर्वन् मम पिता तेन दुष्टेन योगिनोत्पाव्य शीध्रमेवाग्निकुंझमध्ये क्षिप्तः, तत्कालमेव म
* Ft HEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
PEEEEEEEEEEEEEEEEE
For Private and Personal Use Only