Book Title: Ambad Charitra
Author(s): Amarsuri
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/020031/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsun Gyanmandir For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir // zrIjinAya nmH|| // zrIaMbamacaritraM // ( kartA zrIamarasUripaMmita) upAvI prasiha karanAra. paMmita zrAvaka hIrAlAla haMsarAja. (jAmanagaravAlA) saMvat 1966. sane 1510 kiM. ru.1-6-0 For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir * jAmanagara jainannAskarodaya bApakhAnAmA lApyu.. For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMvama caritra EFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE // zrIjinAya nmH|| // atha zrIaMbamacaritraM prArabhyate // ( kartA zrIamaramUripaMDita ) upAvI prasiha karanAra paMDita zrAvaka hIrAlAla haMsarAja ( jAmanagarabALA) pAMtu vaH zrImahAvIra-svAmino dezanAgiraH // navyAnAmAMtaramala-prakSAlanajalopamAH // 1 // praNamya parayA bhuktyA / haMsayAnAM sarasvatI // tasyAH prasAdamAsAdya | kariSyAmi kathAmimAM // // dharmAtsaMpadyate lakSmI-dharmApamaniMditaM // dharmAtsaunnAgyannAgye ca / dharmAtsarvaM samIhitaM // 3 // atha dharmopari aMbaDakSatriyasaMbaMdhaH kathyate-asmin larataketre zrIvAsanagaraM, tatra vikramasiMho rAjA rAjyaM karoti. anyadA prastAve rAjA rAjasannAyAmupavi To'sti, tadA ekaH puruSaH samAgata; rAjJA pRSTaM nostvaM kaH ? kena kAraNena cAtrAyAtaH ? te| noktaM he rAjana zRNu ? zrIgorakhayoginI, tasyA dhyAnakuMDalikAsamIpe nidhAnamasti. idaM EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandie aMbama 2 FEEEEEEEEEE EEEEEEEEEEEEEEEEE FEFEEEEEEEEEEEEEEEEEEEEE hai| zrutvA rAjhoktaM he mAnava tvayA kathaM tanidhAnaM jJAtaM? tena kathitaM rAjana zRNu ? ahaM kuru- caritra bakanAmA kSatriyaH, matpitA ca aMbaDanAmA kSatriyaH, sa karmavazAdAjanmadarihI dhanArtha maMtrayaMtrauSadhadhAturvAdAdikaM karoti, sarvatra pRthivyAM ca bramati, paraM dhanaM na prApnoti. yataH anyAsakAriNI vidyA / buddhiH kAnusAriNI // dAnAnusAriNI kIrti-lakSmIH pueyAnusAriNI // 1 // ekadA matpitA dhanagiriparvate zrIgorakhayoginyAH samIpe gataH, tatra gorakhayoginyai praNAmaM kRtvAgre napaviSTaH. tadA yoginyA pRSTaM nostvaM kaH? kasmAtkAraNAdatrAyAtaH ? iti pRSTe sati aMbamenoktaM he mAtarmama manazcititaM pUraya ? tat zrutvA yoginyA kathitaM. tvaM kiM mAyasi? aMbaDenoktaM he mAtarmama lakSmI dehi idaM vacanaM zratvA gorakhayoginyA kazritaM he daripuiruSa sAhasaM vinA dhanAdikAryANi na siddhyati. yataH-sAhasIAM labI haveM / na du kAyarapurisAiM // kAne kuMDala jhalakatAM / masIkajala nayaNAhiM // 1 // iti kathayitvA gorakhayoginyA kathitaM yadi tvaM mama saptAdezAn kariSyasi tadA tava khakSmI dAsyAmi, iti kazrite sati aMbA navAca, he mAtaridaM vacaH pramANaM, mamAdezAn de. ] EEEEEEEEEEEEE For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra vaDa // 3 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hi ? yathAI tAn karomi tasya sAhasaM dRSTvA yoginyA proktaM he vatsa mama prathamAdezaM zRNu ? pUrvadigvibhAge ekA guNavadanAnAmnI vATikAsti, tasyA madhye zatazarkarAnAmA vRkSo'sti, tasya phalaM tvamAnaya ? ityAdezaM zrutvA yoginyai praNAmaM kRtvA aMbaDacalitaH mArge gavatastasya pratyUSasamayo jAtaH, tadA kuMkumamaMgalapurasya samIpe sarovare sa zrAMto niviSTaH, tatra ca tenAzvaryaM dRSTaM, puruSAH pAnIyArthe mastake kuMjJAn vahato dRSTAH sarvAH striyazca turagamArUDhA avalokitAH, idamAzca dRSTAMbaDena manasi ciMtitaM, aho'yaM viparItAcAro dezaH ! evaM vismayaprapannena naikaH puruSaH pRSTaH, aho'sminnagare idaM viparItaM kathaM dRzyate ? tasya kAraNaM tathya ? tadA tena puruSeNoktaM tvaM maunaM kuru ? yadi striyaH zroSyaMte tadA te kiMcaddirUpaM kariSyaMti tat zrutvA aMbaDena kathitaM strIbhyaH kathaM jayaM? evaM parasparamAlApasaMlApaM kurvatostayorekAM striyaM salainyAM vatracAmarAdirAjacihnayuktAM gatIM dRSTvA zraMbaDo vismayamApanno yAvazliokayati, tAvatayA vRzyAMvara AlApitaH jo bama etasya varAkasya samIpe kAM vArtA pRchasi ? mama gR For Private and Personal Use Only caritraM // 3 // Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aMbaDa // 4 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir damAga ? ahaM tava sarva vRttAMtaM nivedayiSyAmi iti zrutvA aMbako hRdaye sAhasaM dhRtvA tasyA gRhe gataH, tasya maMdiraM ca tena rudhipUrNa dRSTaM tatra dhavalagRhamaMDape navayauvanA pratIvasurUpA lAvaNyopetA ekA strI tena dRSTA sA kIdRzI ? zyAmA yauvanazAlinI madhuravAkU saujAgyAgyodayA / ka mRgalocanA'ticaturA prAgalbhyagarvAnvitA // ramyA bAlamarAlamaMratirma tejakuMjastanI / biMboSTI paripUrNacaMzvadanA zRMgAlinIlAlakA // 1 // saivaMvidhA strI tena sUryacaM rAhumaMgalaiH saha krImAM kurvatI dRSTA. aMbaDo manasi camatkRtaH san yAvatA tAM vRddhAM striyaM kimapi pRSThati tAvattayoktaM he aMbama tvaM gorakhayoginyA zatazarkarA vRkSasya ' phalagrahaNAya prahito'si tato yAvattatphalaM tava haste na caTati, tAvattvaM mama putryA caMzvatyA samaM kImAM kuru ? aMbamo'pi vismayamApannaH san tatropaviSTaH, tadA caMzvatyA proktaM, he aMbara mayA sahaibhiH kaMDukaistvaM krImAM kuru ? paraM yasya hastAtkaMduko mau patiSyati tena hAritaM jJeyaM, yazca dArayiSyati so'nyasya caraNasevAM kariSyati, iti pratijJA jJeyA. aMbakenApi tasyA vacanaM pratipannaM zratha sAtIvacaturA caMzavatI yadA sUryakaMDukamullA For Private and Personal Use Only | caritraM // 4 // Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra a~vama // 5 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir layati, tadA divasa javati, yadA caMdakaMdukamalAlayati tadA rAtrirbhavati, yadA rAhujImalakAn kaMdukAnullAlayati tadA saMdhyAdayaM javati, evaM caMjJavatI na hArayati, tadA aMbamena ga ditaM mamApyekavelaM kaMdukAna dedi ? ityuktvAMvaDena kaMdukA gRhItAH, yadA sUryakaMDukaM haste gRvilokayati, tAvatA sUryakiraNaiH sa vyAkulo bannUva, mUrtI prApya ca sUryabiMbamadhye sthitaH, tadA caMzavatyA sUryakaMdukamuvAlyAMbaDa zrAkAze sthApitaH ito nAgamasArathiH sUryasamIpaM samAgataH tato'sau maMDalamadhye mUrtI prapannaM naraM dRSTvA manasi dayAM dhRtvA'mRtagrahaNA* caMda maMDalaMprati dhAvitaH paraM tena gagane caMdamaMgalaM na dRSTaM tadA nAgaDena rohilI pRSTA caM6H kutra gataH ? tadA rohiNyA rudaMtyA kathitaM mama narttA caMAvatyA gRhIto'sti, tato de nAgaDa mamedaM duHkhaM nivAraya ? tadA nAgaDenoktaM tvaM mA rodI: ? tava prANapriyaM zIghraM melayiSyAmi iti kathayitvA sa caMzavatyA gRhaMprati calitaH, evaM yadA sa ceAvatyA gRhasamIpaM samAgatastadA taM dRSTvA kSudhA satI sA taM nAgapAzairbavAn tata eSA nijamAtA navatyA sada dAsyaM karttuM lagnA For Private and Personal Use Only caritraM // 5 // Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMbara caritra EFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE __tasminnavasare nAgaDasya naginI sarpaduSTazRMkhalA nAnI samAgatA, svabAMdharva ca nAgapA- zairbakaM dRSTvA kSipraM vANairnAgapAzaM vedayitvA svatrAtaraM mutkalaM cakAra. nAgamo manasIyAM dhRtvA phutkAraM kRtvA caMzavatIMprati dhAvitaH, tadA caMzavatyA sUryaH staMnnitaH. sUryeNa jJAnenedaM vRnAtaM jJAtvA svaputranAgaprati kazritaM, he putra anayA saha virodhaM mA kuru ? eSA zaktirUpiNI yoginyasti. tad jJAtvA nAgamena mAyAkuMmalinI zaktirArAdhitA. tasyAH prasAdena najJavatI nAgaDena vinAzitA, caMzavatyAzca mAnaM marditaM, ravimaMjhalamapi mutkalaM kRtaM, cazmaDalamapi lAtvA rohiNyai samarpitaM. tatazcazmaMmalAdamRtaM lAtvA sUryamaMjhale gatvA aMbaDasyAmR. taM pAyayitvA taM sacetanaH kRtavAn. tadA aMbaDasya sUryeNa varo dattaH, he aMbaDa tvamanaMgajetA nava ? punaH sUryeNa tasmai AkAzagAminI jAlinI caivaM vidyAdhyaM dattaM. tataH sUryavacanAnAgaDena zatazarkarAvRkSasya phalaM aMbamAya samarpitaM. yo janastatphalaM samIpe dhArayati sa su. khI navatIti tasya mahimA vartate. atha sUryodezAnAgamenAbako nUmau muktaH pazcAdaMbamena sUryadattAvidyA sAdhitA. tato'sAvIzvararUpaM kRtvA caMzavatyA gRhe samAgataH, caMjJavatI zivaM sa E // 6 // FEEEEEE For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMbara caritra // 3 EmIpamAgacaMtaM dRSTvA satI sanmukhamAgatA, tatastayA kazritaM he deva adya mama gRhaM pavitraM jAtaM. yataH-mahAtIrthamahauSadhyo / mahAnAyo manIzvaraH // alpannAgyavatAM tessaaN| prAyo phulanadarzanaM // 1 // evaM tayA naktivacanAni kathitAni. punarapisA yAvatkimapi vadati tAvatA Izvare rudanaM prArabdhaM, caMjJavatyA pRSTaM no Iza tvaM vizvamadhye kartA hartA, tava kiM duHkhaM vartate ? yAdanaM karoSi ? tadA zivenoktaM mama prANapriyA pArvatI mRtA, tenAhaM rudanaM karomi. tat zrutvA caMzavatyA kazritaM he svAmin matsadRzaM kAryaM samAdiza ? tadA zaMbhunotaM tvaM mama prANapriyA nava? tat zrutvA caMzavatyA kathitaM svAmina mAnuSI apavitrA kathaM navadyogyA na. vAmi ? zivenoktaM tvaM mama yogyaiva vartase, ato mama vacanaM manyasva? tavepsitaM pUrayiSyAmi. tadA cAvatyApi pANigrahaNaM mAnitaM. tataH zivena kathitaM mama kathanaM kuru? prathama mastake naI kAraya? zaTitatraTitavastrAdInAM paridhAna karU? makhaM kajalena vilepaya? gardanArohaNaM ca kuru ? tatazcaMzavatyA tatsarvaM kRtaM, madhyAhne ca tayA gardanArohaNaM kRtaM, aMbamo'pi zivarUpeNa samAgataH, tasminnavasare tahilokayituM militA lokAH parasparamevaM pravadaMti, dhanyeyaM caM. EEEEEEEEEEEEEEE FEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEFECER EEEEEEEE 4EFFEERE For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir prAva caritraM EFFEEEEE zavatI, yasyAH pANigrahaNamIzvareNa kRtaM, saMprati sA kailAse vrajiSyati. iti lokAnAM vacanAni zrutvA hRSTA satI sA yAvadAkAze vilokayani, tAvatA gaInne. na vAratrayaM caMzavatyAH zirasi pAdaprahAro danaH, tadA caMzavatyA zivaprati kazritaM de svAmina ! lokasamadaM hAsyaM mA kuru ? punaH zivasya vRSanneNa mAritA satI sA rodituM pravRttA, tatastayA yadAkAze vilokitaM tadezvaro na dRSTaH, tadA sA vilakA jAtA. lokA api no caMzavati kiM tvaM kailAse gatvA samAyAtA? iti tasyA hAsyaM kartuM pravRttAH, pazcAdaMbaDena zivaH | rUpaM saMhRtya manuSyarUpaM kRtvA tasyai kazritaM, he caMzavati mayA sUryamaMDalaM jitaM, ataH punarmama krImAyA vArakaM dehi ? tat zrutvA tayA kathitaM tvayAhaM kathaM vigopitA? nUnaM tvaM gaIlo'. si. aMbaDena gaditaM, atha svaM me virUpaM mA bruhi ! anyathA punarapi tava kiMcihiparItaM karipyAmi, yataH-na kopanIyAH kenApi / sAharA hitakAMkSayA // viparItAste jAyate / rAkSasA iva kecana // 1 // ataH kAraNAtvaM maunaM kuru ? tat zrutvA caMzavatyapi nayArtA mau. namavalaMvya sthitA, tataH kaMkakrIDAyAM caMzavatyaMbamena jitA, tadAbamena kathitaM he caMzavati FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEFFEFFE For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMbaDa caritraM EEEEEEEEEEG FREEEEEGEEGEGEEEEEEEEEEEEEEEEEEE saMprati tvaM mama caraNasevAM kuru ? athavA mAM vRNu ? tat zrutvA vimRzya caMzavatyAMbaMmo vRtaH. tatoMbaDena tasyAstanagarasvarUpaM pRSTaM, tayoktaM he svAminnidaM zaktirUpaM nagaraM zaktinA sthApitamasti. anena kAraNena sarvamapyatra viparItaM dRzyate. tat zrutvAMbaDena kathitaM, he priye tvaM kI. dRzIvidyA jAnAsi ? tayoktaM de svAmitrahamAkAzagAminI ciMtitagAminI svarUpaparAvartinI AkarSiNI ca vidyAM jAnAmi. athAMbaDastayA sAI tatra katiciddinAni sthitaH, pazcAtsuvarNAdidhanaM gRhItvA caMzavatyA sahAMbaDaH svasthAnakaMprati calitaH, kuzalena ca gorakhayoginI. samIpe samAgataH, yoginIca tena namaskRtA, zatazarkarAvRkSasya ca phalaM tena tasyai samarpitaM. pazcAdaMbaDacaMzavatyA saha svagRhe gataH sukhaM bhukte. iti prazramAdezaH, panaH katicidivasAnaMtaramabaDena gorakhayoginyai namaskRtya kathitaM. de mAtaraya tvaM hitIyamAdezaM me dehi ? yoginyA kathitaM vatsa zaNu? samuzmadhye dakSiNa digvinAge haritranAmA dIpo'sti, tatra kamalakAMcananAmA yogI vasati, tasyAMdhArikAmAnaya ? ityAdezaM zrutvA sa gaganamArgeNa calitaH, dIpaparisare samAgatya tena ciMtitaM tasya yoginaH sthAnaM kathaM jJA FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMbaDa EFEFFEFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE te ? atha kSaNamekaM tatra sthitvA sa vanaMprati calitaH, tadA tasya ko'pi puruSaH sanmukhaM mi- caritraM litaH, tena cAMbaDa AlApitaH, he aMbaDa tvaM ghanairdinairmArgavilokanaM kurvanatra samAyAtaH tat zrutvA vismitenAMbaDena kathitaM he satpuruSa ahamatra kAmalakAMcanayogino milanAya samAgato'smi, tenoktamahameva kamalakAMcanayoogyasmi, atha tasminnavasare kamalakAMcanasyAMdhArikA rudituM lagnA, tadA yoginA tasyai kathitaM re tvaM kazra rudanaM karoSi, tayoktameSa dhUnoM mAM gRhI. tuM sameto'sti. yoginoktaM mayi vidyamAne ko'pi tvAM na lAsyati. tat zrutvAMbaDo'tIva camakRtaH. tataH kamalakAMcanayoginAMbaprati pRSTaM kiM tvaM gorakhayoginyA'tra prahito'si ? tenA. pi tathetyuktaM. tato yoginAMbaDo nijapuruSasAI svagRhe preSitaH. tatra kAgInAgInAmnyau tasya yogino he priye AstAM. tAnyAM gorakhayoginyAH kuzalapRvAnaMtaramaMbaDo nojitaH, nojanAnaMtaraM cAMbamaH kurkuTo jAtaH. yataH-Arohati girizikharaM / samuzmulaMghayati yAti pAtAlaM // vidhilikhitAkSaramAlaM / phalati kapAlaM di nUpAla // 1 // atha te kAgInAgyau mA-8 oNrarUpeNAMvam prahArairmArayituM lagne. itaH kamalakAMcano'pi gRhe sametya kurkuTarUpadhAriNamaM FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir caritraM FFER aMbara | baDaMprati kathayati, no aMba tvayA mamAMdhArikAM gRhItuM ya napakramo vihitastasyedaM phalama- nutlava, evamaMbaDastatra duHkhena nijaM kAlaM gamayati, ayaikadA kamalena svapriyeprati kazritaM, no priye aauSaH kukUTo banamadhye mocanIyaH, tat zrutvA tAnyAM sa kurkuTo vanamadhye muktaH, tatrAMbaDaH kurkuTarUpeNa vanamadhye tiSTati. ekadA sa nikaTasthavApImadhye pAnIyaM pAtuM praviSTaH, tatra cAkaM pAnIyaM pItvA sa bahirnirgataH, tatkAlaM ca sa manuSyarUpo jAtaH, tadA ciMtitaM ca tenA'ciMtyo hi maNyauSadhInAM pratnAvaH. atha hRdi hRSTaH sannaMbaDo vane bhramati. ito rAtrau tena kasyA api striyo rudanaM zrutaM, tadA tena ciMtitamatra vane strIyo rudanaM kutaH! tato'sau zabdAnusAreNa tasyAH striyaH samIpe samAgataH, pRSTaM ca tena no suloca. ne tvaM kathaM rudanaM karoSi! iti pRSTe sati tayA kathitaM he satpuruSa mama vRttAMtaM zRNu! rolagapurapanane haMsanAmA rAjA, tasya zrImatI rAjhI, tayoradaM putrI rAjahaMsInAmnI, kramAccAI pANigrahaNayogyA jAtA. tadA mama pitA harizcaMjhanAmA rAjakumAro matpANigrahaNArya samAkAritaH, so'pi lamadivase mahotsavena vivAhamaMjhape samayAtaH, ahamapi tadA sazRMgArA tatra EFEEEEEEEEEEEEEEEEEEEEE EFFEFFE HEEFFE EEEEEEEEEEEEEEEEEEEE FFEE FEEEEEE // 11 // For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMbara EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE samAyAtA. pazcAnmayA sUryadattaH kaMcukaH parihitaH, hastamelApakArthe ca brAhmaNA militAH, caritra tasminnavasare kenApi duSTapuruSeNa me kaMcukagrahaNAryamahamAkAze samutpATitA, tena ghanaM balaM kRtaM, paraM mayA kaMcuko na muktaH, tataH khinena tena puruSeNAraM vyomro'tra nUmau muktA, atha na jAne sa mama kiM kariSyatIti. tena kAraNenAhaM ca rudanaM karomi. aMbaDena pRSTaM no sulocane tvayaiSaH sUryadatteH kaMcukaH kathaM labdhaH ? iti pRSTe sati rAjakumArI kaMcukavRttAMtaM kathayati. bAlyanAvAtikramaNAnaMtaramahaM mAtApitRbhyAM sarasvatyAkhyapaMDitAsamIpe paThanAtha muktA, sApi mAM niraMtaraM pAThayati, tatrAnyA api vyavahAriNAM sapta kumArikA mayA saha paThanArtha samAgacaMti. ekadA vayaM sarvA api kumArikAstasyA lekhazAlAyAM rAtrau zayanArtha sthitAH, madhyarAtrau tayA paMDitayA brAhmaNyA maMDalaM maMDitaM tatra maMDale catuHSaSTiyoginyaH samAgatya krImayituM pravRttAH. tadA hRSTayA paMDitayA yoginIpArzve siddhirmAgitA, yoginItiH kathitaM prathamaM tvaM prANapiMDaM dehi ? pazcAkSyaM tava sihi dAsyAmaH, tat zrutvA sarasvatIpaMDitayA kathitaM mayaitA a CEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aMbara // 13 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir STa kumArikA yuSmadarthe kalpitAH saMti, ato vidhividhAnadinaM yUyaM kathayata ? yattasmin dine'haM balividhAnaM karomi tat zrutvA yoginIdbhiH kathitaM he sarasvati kRSNacaturdazyAM ra vivAsare madhyAhnasamaye tvayaitA aSTau kanyA naivedyasahitA asmabhyaM kalpanIyA:, iti kathayitvA sarvA api yoginyaH svasthAnaM gatAH apraiH sarvo'pi vRttAMto'smAbhiH prachannavRttyA dRSTaH zrutazva, tato vayaM maraNajayannItAH saMjAtAH / yataH - paMthasamA naci jarA / dariddasamoparivo navi || maraNasamaM navi jayaM / khudAsamA veyalA nahi // 1 // sarvasakhIjiH kathitamazra kiM kariSyate ? tadA mayA kathitaM nRpasyaitatsarvaM kathyate, sUryasya cArAdhanaM kriyate, eSa evAsmAkaM jIvitopAyo'sti sarvasakhIjirapyetatsvIkRtaM tato rAjakumAryA tatsarvaM svarUpaM nijapitura kathitaM tad itvA rAjAdInAM krodho jAtaH, pazcAjJajJA sarasvatIpaMDitAyA jI - vitaharaNakRte svasevakAyAdiSTaM tadA rAjakumAryoktaM he tAtaiSA brAhmaNI krUrA kuSTAsti, tata stava virUpaM kariSyati tato jIto nRpo'vadat he putri tarhi kiM kariSyate ? tadA mayA kazritaM detAta sUryasyArAdhanaM kriyate, tasya prasAdAd dhruvaM jayo bhaviSyati tadA rAjJA kathi For Private and Personal Use Only cari // 13 // Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bama // 14 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taM vatse tatsatvaraM kuru ? pazcAdasmAbhirAdityaH samArAdhitaH sUryeNApi pratyakSIbhUyaiva kaMcuko me samarpitaH zeSAnyaH sarvAnyo'pi kumArItryaH sapta guTikA arpitAH punaH sUryeNa kathitaM he vatse yadA saiSA duSTA paMDitA yoginIsamarpitAM zATikAM paridhArayettadA tvayaiSaH kaMcukaH prAvaraNIyaH, zeSAjizva yugmAnirmukhe guTikA dhAraNIyAH, yena sarveSAmapi yuSmAkaM kuzalaM bhaviSyati, iti ca kRte sati lA duSTA sarasvatIpaMDitA svayameva paMcatvaM prApsyati, iti zikSAM datvA sUryo'dRzyo babhUva. atha vayaM sarvA api bAlikAH sAnaMdA jAtAH satyo sarvadA tasyAH samIpe pAThazAlAyAM paThanArtha gaMtuM pravRttAH zratha kiyaddivasAnaMtaraM tathA paMkitayAsmabhyaM kathitaM de bAlikAH javatInAM sarvAsAmapi kiMcitsaMkaTaM samAgatamasti, tato yadi cedravatInAmiThA tarhi tadAgavatsaMkaTamadaM nivArayAmi, tayeti kathite satyasmAbhiH proktaM he mAtarasmadIyA ciMtA na tyA eva varttate, yathA no ramyaM javettathA kriyatAM ? tat zrutvA tayA hRSTayA duSTayA kathitaM de putraH yadyevaM tayaiva ravivAsaro vidyate tato'dya sarvAnirapi yuSmAnirmadhyAhne mama gRhe sa For Private and Personal Use Only caritraM // 14 // Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aMbaDa // 15 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mAgaMtavyaM. atha vayamapi tasminnavasare tasyA gRhe gatAH, tadA tayApi tatrASTau maMgalAni kRtAni, tatra ca tathA krameNa vayaM sthApitAH tato naivedyapUjAmaMtrAdividhiM kRtvA sA gRhamadhyeparakAMtargatA tadAsmAbhirapi kaMcukaparidhAna guTikAmukhapradepAdikArye kRtaM itaH sA duSTApi zATikAM paridhAya bahirAgatA,' tatkAlamasmAnirmilitvA tasyAH zATikA niSkAsya gRhotA. tadaiva sA 'uTA paMDitA mRtA tad dRSTvA lokairapyuktaM javyaM jAtaM, asmAkaM ca jayavAdo jAtaH, ato he satpuruSa ityanena prakAreNa mayA sa prabhAvAnvitaH kaMcukaH prApto'sti iti kayitvA sA punA rodituM pravRttA. tadA banoktaM he sunage tvaM mA rodI:, zrahaM tava sahAyaM kariSyAmi ityuktvAMbamena svarUpaM prakaTIkRtaM. athAMbaruM devakumAropamasvarUpAnvitaM dRSTvA sAzvaryaM sA ciMtayAmAsa, nizcitametra sAmAnyapuruSoM na vidyate, vidyAbalasaMyuto dRzyate zrato mayA manasaiSa eva puruSo vRtaH, iti vimRzya tayA kathitaM, de svAmin tvaM mAM vRNu ? ayaiva lagnadinaM varttate. evaMvidhaM tasyA pratiprAyaM jJAtvAMvamena saMtuSTena tasyAH pANigrahaNaM kRtaM, tatraiva sa sukhena tayA saha dinAni For Private and Personal Use Only | caritraM // 15 // Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aMbaDa / / 16 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gamayati, akadine tayA striyA kasyApyapUrvavRkasya phalaM nakSitaM tatphalanakSalaprabhAvAcca gardI jAtA, niSThurazabdaM ca karttuM lagnA svarttuH samIpaM ca prAptA, aMbaDena nija priyAmevaM durdazAM prAptAM vilokya tatkAlaM tApI pAnIyaM pAyayitvA punarapI strIrUpadhAriNI kRtA. tadA tathA hRSTayA nijasvAmine pRSTaM, jo svAmin tvayaitadvApIjalamAhAtmyaM kena prakAreNa jJAtaM ? tadAMvana sarvo'pi vRttAMto nijapriyAyai kathitaH, tadvRttAMtaM zrutvA sA saMtuSTA jAtA. paz cAttayA tadrUpaparAvarttanakArivRkSasya phalaM svanartturdarzitaM. ' aMbaDenApi tatphalaM gRhItvA tasyai kazritaM, he priyA sA yoginyarpitA zATikA kutrAsti ? tayoktaM sA zATikA rolagapurapattane samasti tat zrutvabina kathitaM tarhi tatra gatvA sA zATikA gRhyate. rAjahaMsyoktaM he svAmina tannagaramatIva dUraM varttate tat zrutyAM zrAkAzagAminIvidyAyAH prabhAveNa tayA sAI tasminnagare gataH, tatrAMbaDo vanamadhye sthitaH rAjahaMsI ca svapiturgRhe gatA, tAM dRSTvA nRpo rAzI cAtIvahRSTau pRSTaM ca tAbhyAM jo vatse tvaM kenApahRtA ? iti prazne kRte rAjahaMsyA svapitrorapre sarvo'pi nijavyatikaro niveditaH pazvAzajJA rAjakumArIkathanato mahatADaMbareNA For Private and Personal Use Only caritraM | // 16 // Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMbama // FEEEEEFEREEEEEE EFFEFEEEEEEEEEEEEF bamo nijanagaramadhye pravezitaH, tatra ca mahotsavapUrvakaM rAjahaMsyAH pANigrahaNamaMbaDena saha caritraM | kAritaM. hastamocanAvasare ca rAjJAMbaDAya nijAI rAjyaM samarpitaM. tatastAntiH saptavyavahAri putrInirapi nijavivAhoMbaDena saha kRtaH, evamaSTAniH priyAntiH sahAMbaDastatra sukhena sthitaH. ekadA sarvAnistAntiH saha nijAIrAjyasainyaM tena nijanagaraMprati nUmimArgeNa prasthApitaM. aMbaDastu svayaM gaganamArgeNa calitaH, krameNa pUrvoktavane gatvA tApIjalaM rUpaparAvartanavRkSaphalaM ca gRhItvA sa haripatrahIpe gataH, tatra ca kamalakAMcanayogisadRzaM svarUpaM kRtvA kAgInAgI. yoginIgRhe ca samAgataH, kazritaM ca he priye idaM zAkaM gRhNItaM, adhunaiva ca tasya saMskAraM kurutaM? adya zIghraM nojanaM kArya. iti kathayitvA tena zAkamadhye tatphalaM muktaM. pazcAdavamena kAgIkalatrarUpaM kRtvA kamalakAMcanayoginaH samIpe ca gatvA kRtrimasnedena proktaM he svAmin yUyaM zIdhramadya gRhe samAgata zAkAdisAmagrIsahitaM nojanaM niSpannamasti. evaM // 1 // nijakalatrasnehavacanAni zrutvA kamalakAMcano nijagRhaM prati prasthitaH. tobaDena tasyoTaje pravizya taddhArikA gRhItA, yadA ca sA rudanaM kartuM pravRttA tadAMbaDena' ca peTayA tAmitA sa. FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMbarAtI maunamavalaMbya sthitA. evaM tasyAMdhArikAM gRhItvAMbamo nijakaTakamadhye samAyAtaH, sAMdhA- caritra | rikA ca rAjahaMsyai samarpitA. punarapyavamo nijasvarUpeNa kamalakAMcanagRhe samAgatya vinodaM pazyati. tatastenaiko gaIlo gardalIyugmaM ca parasparaM pAdaprahArairyuI kurvad dRSTaM. te trayo'pi tA. rasvareNa zabdaM kurvaiti, lokA api tanmahadAzcaryaM vilokayaMti. tad dRSTvAMbaDenAnaMdapUritena tenyaH kazritaM he kamalakAMcana he kAgInAgyau ca kiM punaH kadApyaMbaDaM kurkuTaM kariSyaH ? - ti kayitvA sa tAMstarjayAmAsa. punarapi tena kamalakAMcanaMprati kathitaM no kamalakAMcana | tavAMdhirikA kva gatA? mayaiva sA gRhItAsti, iti kathayitvA sa teSAM trayANAmuparyAruhya tAna bADhaM kuTTayati. evaM teSAM bahuvidhAM viDaMbanAM kRtvA lokaprArthanayA teSAM tApIsatkaM pAnIyaM pAyayitvA manuSyarUpiNaH kRtAH. tadA lokairuktaM-balinyo balinaH saMti / vAdinyaH saMti vAdinaH // gu- // 10 // linyo guNinaH saMti / tasmAnmAnaM parityajet // 1 // pazcAdaMbaDo nijakaTake gatvA nijanagaraMprati calitaH, kiyanirdinaizca svanagaraM prAptaH, tatra gorakhayoginIM namaskRtya tena sAMdhA FEEEEEEEEEEEEEEEEEEEEEE GEF++ FEEEEEEEEEEEEEE FEE GEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMvama caritra EEEEEEEEEEEEEEEEEEEEEEEEEE FEEEEEEEEEEEEEEEEEEE rikA tadAgre muktA. tad dRSTvA gorakhayoginyapi hRSTA satI kazrayAmAsa he vIra idaM kArya tva- yA viSamaM kRtaM, anyaH ko'pi tatkartuM samartho na navati. evaM tayA tasyAtIvaprazaMsA kRtA, tadanu soMbaDaH svAvAse gataH, nijakalatraiH saha rAjyasukhaM ca bhunakti. iti chitIyAdezaH / / ___apraikadAMbaDo gorakhayoginIsamIpe samAgatya kathayAmAsa he mAtarama me tRtIyamAdezaM dehi ? yoginyA kathitaM he vatsa siMhalahIpe somavaMze rAjA, tasya caMza rAjhI, tayozca caMiyazAnAmnI sutA vartate. tasyA nAMDAgAre ekA ratnamAlAsti, tAM ratnamAlAmAnaya? iti zratvAMbaDaH siMhalahIpaM prati calitaH, kiyanirdinaizca sa siMhaladIpaM prAptaH, tatra tena nAnAvidhaphalAnamravRkSopetamekaM vanaM dRSTaM. tatrasthito'sau manasi ciMtayati yajJajabhuvane mama kathaM pravezo naviSyatIti. iti ciMtayan san sa ekA navayauvanA surUpAM mastakoparivanasahitAM kAma. pi striyaM dRSTvA manasi vismitaH san yAvattAM vilokayati, tAvatsA strI samIpamAgatA, aMbamena tAmeva caMzyazAM jJAtvA sAlApitA, he caMzyaze tvaM kutra yAsi ? tat zrutvA tayA proktaM he satpuruSa tvaM nUnamajhAto dRzyase, yanmAmapi caMyazAnidhAnenAlApayasi. sA caMzya FEE FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE // 1 // For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caritraM aMbara || zAnidhAnA rAjaputrI tu mama sakhI vartate. ahaM ca vairaucanapradhAnasya rAjaladevInAmnI putrya- smi. tadAbamena pRSTaM he sulocane tava mastakopari vanaM kathaM dRzyate ? tatsaMbaMdhinI kautukvaa|| 20 // to me kAya ? tat zrutvA strI kathayati de nattama zRNu ? ekadAhaM rAjaputryA saha vane krImA garnu gatA, tatraikAM vRkSAM striyaM dRSTvAvAM nayanIte jA. te, itaH sA vRkSA strI asmatsamIpamAgatA, tadAvAmapi sAhasaM dhRtvA tadane sthite. tatkAlaM tayA vRkSyA kathitaM no putryo yuvAM kutra galataH? tadAvAnyAM kazritaM navacaraNanamaskArArthamAvAmatra samAgate svaH, iti kathite sA saMtuSTA kazyati de bAlike yadi yUvAM mayA sAI samAgataM, tardi yuvayorIzvaradarzanaM kArayAmi. tadA mayA kathitaM he mAtaH ka izvaraH? tatra ca kena prakAreNa gamyate ? tatsakalasvarUpaM nivedaya ? tat zrutvA vRkSyA proktamahaM kailAsaparvate IzvarapArvatyo pratihArikAsmi, mamAciMtyA zaktirvartate. ___ tat zrutvA mayA kathitaM tavayostvaM kailAsaparvataM darzaya ? iti kathanAnaMtaraM sA tUrNa nau kailAsaparvate'nayat tatrAvAmIzvarapArvatyau prakaTasvarUpasthAvapazyatAM, tatsarvaM svapnaprAyaM - EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE // 20 // For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aMbaDa // 21 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAyAM sA vRA pRSThA, he mAtaridaM sarvamiMjAlaM vA satyaM ? tadA tathA vRdhyoktaM de vatse idaM sarvamapi satyamasti tat zrutvAvAnyAmIzvarAya namaskAraH kRtaH, atha zivena tasyai vR pRSTaM devRddhe ete striyau kutaH samAyAte, tayoktamete mAnuSyau javaccaraNanamaskArArthaM samAgate staH, iti kathite'tIva saMtuSTo mahezvaro rAjakumArIkaMThe divyAM ratnamAlAM kSiptavAn, mahyaM ca tena nijakUrmadaMruH samarpitaH tadAvAbhyAM zivo vijJapto he deva anayormahimAnaM kazrayata, mahAdevenoktamanayA ratnamAlayA ciMtitaM rUpaM kriyate, jayalakSmIzca javati. kUrmadaMDena tu zatrurogapramukhA vighnA nAzaM prayAMti. vAyAM tasmai vijJaptiH kRtA yadU he deva yathA nityaM javaccaraNasevArthamAvAnyAmAgamyate tathA kuruta ? tannizamya zaMkareNAvAjyAM tridaMDanAmA vRkSaH samarpitaH kathitaM caitra vRko nityaM javatIcyAM mama darzanaM kArayiSyati pazcAttayA vRdayAvAM kailAsAdatrAnIya mukte. evamAvAM nityaM tadvRkoparyAruhya zivasya namaskArArthaM gacchAvaH, punaratrAgamanAnaMtaraM ca sa vRharstrgRhAMgaNe tiSTati evaMvidhAmAzcaryAnvitAM vArttI zrutvA camatkRtenAMbaDena punaH pR For Private and Personal Use Only caritraM // 21 // Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra vaDa / / 22 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TaM he sulocane paraM tava mastakopari vanaM kathaM sthitamasti ? iti pRSTe tayoktaM he satpuruSa ekadatai kailAse gatyau sUryeNa dRSTe tadA sUryeNa jJAtaM yatkApi zaktirmanuSyaM kSayitvA mAM yituM samAgacchati paraM nikaTamAgate AvAM mAnuSyau dRSTvA nirja yena tenAhaM pRSTA, jo sulocane yuvayornityaM kva gamanaM javati ? tadAvAbhyAM sarvo'pi vRttAMtaH sUryAya kazritaH, tadA sUfarai mahAdevasya ktikAriNyau vijJAya tuSTena sukomalavacanaiH kathitaM he vatse yuvAM varaM mArgayataM ? yAvAnyAM kathitamAvayorvara mArgale kimapi prayojanaM nAsti, kevalamIzvarasya naktireva bhavatu. tathApi saMtuSTena sUryeNa rAjakumAryai nijanAMDAgAramadhyAttilakAraNaM datvA kathitamanenatilakenAMdhakAre'pyudyato javiSyati punarmahyaM ca mama mastakoparyapUrva sahacArivanaM dattaM anena prakAreNa zivapUjAM samAcaraMtyorAvayordinAni yAMti prathAMbaDastayA sAI nagaramadhye praviSTho rAjamArga ca prAptaH, tatrAMbaDena naTarUpaM kRtvA nATyaM prArabdhaM, mRdaMge vAdyamAne sati tatra bhUrilokA militAH saMtaH parasparaM jalpati aho mahakalAvAnayaM naTo javyaM nAvyaM kari For Private and Personal Use Only caritraM // 22 // Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMbamaSyati, IdRzAni lokonAM vacanAni zrutvA bahurUpiNI vidyAnRtA tenaikatriMzannavyo niSpAdicaritraM | tAH, tAH sarvA api nATyaM kurvati. apraiSA vArtA nagaramadhye sarvatra prasRtA, aya tad jJAtvA caMzyazApi nijasakhIsahitA bahujana kautukavilokanArtha samAgatA. tatra nijasakhIM rAjaladevImapi nRtyaMtI dRSTvA caMyazayA kathitaM, he sakhi idaM kiM jAtaM? rAjaladevyoktaM he sakhi idaM ramyanAdasahitaM nATyaM varnate. yataH sukhini sukhanidAnaM duHkhitAnAM vinodaH / zravaNahRdayahAri manmathasyAgradUnaH // caturanarasugamyo vallannaH kAminInAM / jayati jagati nAdaH paMcamaH saiSa vedaH // 1 // ato he caM. iyaze tvamapyatra nATyakaraNArtha samAga ? athainaM vRttAMtaM zrutvA rAjaladevyA mAtRpitRbAMdhavapramukhAH svajanA rAjJo'gre samAgatya kathayAmAsuH, he svAmin anena nareNa nUnaM rAjaladevI / pratAritAsti, atha kiM kriyate ? tat zrutvA camatkRto nRpo'pi tatra samAyAtaH. itoMbaDena viSNumahezabrahmaNAM svarUpaM kRtvA rasAlaM nATakaM prArabdhaM. paMcazabdopetAni manoharavAditrANi vAdayati, tada dRSTvA nATyarasalubdhA nRpAdisarvalokA manasyevaM ciMtayaMti, yadayaM kaNamapi nA FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEFEFFEFEEEEEEEEEEEEEEEE For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMbapha caritra 24 // E6E EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE vyaM yadA na muMcati tadA varaM. dAnAvasare ca nRpo ratnasuvarNavastrAntaraNAdi yatkiMcidapi datte E] tatsoMbaDo na gRhNAti. tadA rAjhA lokaizca jJAtaM yadayaM ko'pi devo vidyAdharaH sikumAro vA vartate yataH___nikAmasya tRNaM naarii| nirIhasya tRNaM nRpaH // tRNaM rAjasutA puMsAM / tRNaM zUrasya jIvitaM // 1 // pazcAdaMbaDena rasasaMyuktaM nATakaM visarjitaM. sarve'pi lokA tannRtyaM varNayaMtaH svasvasthAnake gatAH. tadA rAjaladevI mAtRpitRbhyAM pRSTA, he vatse tvaM kena dhUrnena vipratAritA ? tvayA kathaM nATakaM kRtaM ? tayA kathitaM he pUjyau ahaM kimapi vipratAritA nAsmi, eSa eva kalAvAn puruSo mama nartA naviSyati. tat zrutvA tAnyAM kathitaM re mUrkha tvamidaM kiM vacaH naM nASase ? tat zrutvA sApi maunaM sthitA. yataH-yacvotavyaM gurujanavacastatnadevAtizauryaM / yatsvAdhInaM kadazanamapi svA' pathyaM tadeva // yanmartavyaM zaraNarahitaM jIvitavyaM tadeva / yadAridyaM kRpaNajanadayA prANinAM saiva la. | dmaaH||1|| atha saMdhyAsamaye rAjaladevI nijasakhyA rAjakumAryAH samIpe gatA, tadA ta-E FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE // // For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir caritra aMbama E yA caMzyazayA sA nijasakhI rAjaladevI pRSTA, he sakhi adya tvayA saha yena puruSeNa nATa- ke kRtaM sa kaH puruSo'sti ? tasya puruSasya dhruvaM kimapi pAraMparyaM kalAvijJAnaM dRzyate, at||15|| E stasya puruSasya saMbaMdhi sakalamapi vRttAMtaM mamAgre tvaM nivedaya ? tadA rAjaladevyA tasyAH puraH svasvarUpaM tatpuruSasvarUpaM ca sakalamapi niveditaM. tanizamya rAjakanyayA proktaM ahamapi tameva varaM variSyAmi, ato mamApyeSa eva varo navatu. tatastayA rAjaladevyai kazritaM he sakhi sa puruSo'dya rAtrau tvayA mamAvAse preSaNIyaH, tathetyuktvA rAjaladevI nijAvAse samAgatA. tadanaMtaramaMbaDo'pi rAjaladevIgRhe samAyAtaH, rAjaladevyApi sarva rAjaputrIsvarUpaM tasmai nive. ya suvarNagavAdAnijJAnapUrvakaM sa rAjasutAsamIpe prahitaH. evamaMbaDo'tha rAjasutAvAse sukhena samAgataH, rAjasutayApyaMbamasya bahumAnapUrvakaM vinayAdipratipattiH kRtA. parasparaM snehavA lApAnaMtaramaMbaDena rAjakumArya tAMbalabITakaM samarpitaM, tanmadhye ca dastalAghavena tena tatphalacUrNa kSiptaM, athAMbaDo nijasthAnakaMprati samAyAtaH, rAjasutApi tAMbUlabITakamAsvAdya suptA, prajAtasamaye ca dAsIvargeNa sA caMzyazAkumArI gaInIrUpA dRSTA. tad dRSTvA cakitAni EEEEEEEEEEEEEE88 +60 FEEEEEEEEEEEEEEEEEEE +EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE // 25 // For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir EEEEEEEEEEEE *** er aMbaka | stAnistatsvarUpaM rAjJo'gre niveditaM, tat zrutvA rAjApi vismitastatrAgataH, nUrayo nagaralo-caritraM E kA api tatra militAH // 26 apraitadurdazAM prAptAM tAM vilokya rAjArAiyormanasi mahaduHkhaM saMjAtaM. tadanaMtara rAjJA ba dUna vaidyAdInAkArya tasyA napacArAH kAritAH, paraM te sarve'pyupacArA niSphalA jAtAH, tadanu khinena rAjhA nagaramadhye paTahodghoSaNA kAritA, yad yaH ko'pi mama putrI nIrogAM kariSyati tasmai ahamekAM svarNakoTI dAsyAmi. tat zrutvA sarvepi maMtrataMtrAdivAdivaH pratIkArAn kata lagnAH, paraM rAjapuyAH svarUpamAtro'pi guNo na saMjAtaH. tadanaMtaramatizokAtureNa rAjhA rAjaladevIkathanataH punarapi nagaramadhye evaMvidhA paTahodoSaNA karitA, yadU yaHko'pirAjapatrI nIrogAM kariSyati, tasmai rAjA nijAIrAjyaM tAM kanyAM ca dAsyati. evaMvidho nagara madhye vAdyamAnaH paTadoMbaDena yogirUpaM kRtvA spRSTaH, tatkAlameva rAjasevakai rAjho'gre vardhApanikA dattA, he rAjana ayaM yogiziromaNiH puruSaH kathayati yadadaM rAjaputrIM nirAmayAM ka# riSyAmIti. tad jJAtvAtIvahRSTena rAjJA soMbaDo nIjapunyAvAse nItaH, atIvasanmAnitazca. #EEEEEEEEEEEEEEEEEEEEFEES*** EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE 098 For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir aMbaDa caritraM FFE pazcAtkazritaM no yogirAja imAM matsutAM sar3Ikuruta ? rAjheti kazrite satyabamena dina- trayaM yAvaddevatArAdhanaM kRtaM. yata:-sannAyAM vyavahAre ca / zatrumadhye tathaiva ca // ADavareNa pU. jyaMte / strI rAjakuleSu ca // 1 // tadanaMtaramaMbamena sarvalokasamakaM sA rAjakanyA gRhIta nUtanAvatAreva sajjIkRtA. tad dRSTvA vismitAH sarve'pi lokAH parasparaM kathayituM lagnAH, yannUnamayaM yogirAjaH sAmAnya puruSo na. AzcaryAdolitamAnasena rAjJApi nijapaTahoroSaNAnu. sAreNAMvaDAya nijAIrAjyaM dattaM, mahotsavena ca tena saha nijakanyAyAH pANigrahaNaM kAritaM. rAjaladevImAtRpitRbhyAmapi nijaputryavaDAya pariNAyitA. azrAMbaDo'pi katicidinAni yAvattatra sukhena sthitaH, tataH svakalatre rAjyAI ca gRhItvA sa kemeNa razranupuranagare samAgatya ratramAlAdikaM sarva gorakhayoginyA agre muktvA tasyai praNAmaM kRtavAn. tato nijAvAse samAgatya sa svakIyapriyAnniH sAI viSayasukhAni bhunakti. // iti tRtIyAdezaH saMpUrNaH // punaH katicidivasAnaMtaramaMbaDo gorakhayoginyai praNAmaM kRtvA kazrayAmAsa, he mAtaradhunA | mama caturthamAdezaM dedi ? tadA pramoda prapannA satI sA vakti, he aMbara navaladAnnidhAnapattane EEEEEEEEEEEEEEEEEEEEEEEEEE GEGEGEBEGHEGEEEEEEEEEEEEEEEEEEEEEEE // 7 // FEEEEEEEE For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMbaDa caritraM // 8 // GEEEEEEE 3 3 bodinchagRhe lakSmIrmarkaTI ca vidyete, te atra samAnaya ? ityAdezaM prApyAMbamo'tha navalapatna- naMprati calitaH, mArge ca gavan sa sugaMdhanAmavanamadhye prAptaH, tatra sa nAnAvidhavRtAlikalitanikuMjAna pramodamepuramAnaso vilokayAmAsa.'ito bakulavRtaghaTAMtarAle tena vidyudiva dedI. pyamAnakAtyalaMkRtArI raikA bAlikA vrajaMtI dRSTA. aMbamo'pi yAvattasyAH pRSTe vrajati, tAva. tsA bAlikA sarovarasya pAnIyamadhye natvA kutrApyadRzyA bannUva. aMba vilokitApi kutrApi sA na labdhA, tadAsau viSAdaparo bane bhramituM lagnaH, krameNa tasyA virahatazca sa rudituM lagnaH, yataH vikalayati kalAkuzalaM / isati zucipaMmitaM viDaMbayati // adharayati dhIrapuruSaM / kaNena makaradhvajo devaH // 1 // evaM virahAkulo'sau vanamadhye dinAni gamayati. aaukadivase ko'pi baTukoMbamasyAgre phalaM muktvA praNAmaM ca kRtvA kathayatisma, he aMbaDa tvaM mayA sAI samAgacha ? tvAmamarAvatI nijAvAse samAkArayati. tat zrutvAMbaDenoktaM no puruSa keyamamarAvatI? kimidaM ca phalaM? iti pRSTe sati tena baTukenArAmikeNokta de aMbaDa tvaM zRNu ? agnikuMmapure | .... // 20 // .........11311 For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra abama // 25 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nagare devAdityAbhidhAno rAjA rAjyaM karoti, tasya lIlAvatyAkhyA paTTarAiyasti tathaivAnyA api tasya bahvayo rAjyaH saMti tayorbahavaH putrAH vidyate. athaikadaikena kalatreNa rAjA bhojanArthaM nimaMtraya kArmaNaM kRtaM tena kArmaNena ca rAjA zukarUpo jAtaH, tadA nagaramadhye'pi dAdAravo jAtaH, pazcAtsA rAjJI putrairvimaMbanApUrvakaM dezAnniSkAsitA. paraM nRpasya duHkhena sakalamapi nagaraM sazokaM babhUva lIlAvatI paTTarAjJI tu zukaM nijotsaMge gRhItvAtiSTat tadA sa zuko'vadat, he priye sAMprataM mama kASTakSaNaM yacha ? evaMvidhaM nRpasya vacanaM zrutvA putrakalatrAdisarvo'pi parIvAro rudanaM karttuM pravRttaH yataHramArAjyabhraMzaH svajanaviradaH putramaraNaM / priyANAM ca tyAgo ripubahuladeze ca gamanaM // harize rAjA vadati salilaM pretasadane / avasthA tasyaiSA adada viSamAH karmagatayaH // 1 // evaM duHkhAnibhUtaH zukarUpanAgU rAjA kASTaNAbhilASaM karoti. tasminnavasare zrAkAzamArgeNa samAgatena kulacaMjJanidhAnena tapasvinA kazritaM, aho lokA yUyaM sarve'pi svasthA javata. ahaM nRpaM nirAmayaM kariSyAmi tasyaitena vacanena sarve'pi For Private and Personal Use Only caritra // 25 // Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMbama caritra EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE lokA hRSTAH, tato'naMtara kulacaMitapasvinA svamaMtrazaktyA saptanirdinairnRpo manuSyarUpopetaH ku- taH. tadA pradhAnaimilitvA nagaramadhye mahotsavo viditaH. tatastena kulacaMitapasvinA rAjhe vairAgyamayo dharmopadezo dattaH, yathA saMpado jltrNgvilolaa| yauvanaM tricaturANi dinAni // zAradAnamiva caMcalamAyuH / | tajanAH kuruta dharmamaniMdyaM // 1 // iti dharmopadezaM nizamya vairAgyavAsitamAnasena nRpeNa sva. putrAya rAjyaM datvA nijarAiyA saha tApasavrataM gRhItaM, vanamadhye ca sa tapaHkriyAM kartuM lasaH. evaM katicidivasAnaMtaraM rAjhA nijapatnI sagI dRSTvA tasyai pRSTaM, no devi idaM tapovratadUSaNakArakaM tvayA kiM vihitaM ? tat zrutvA lajjAvanatavadanayA tayA kazritaM he svAmin zyaM mema notpanidavAsasatkaiva vartate, tapovratagRhaNAvasare ca mayA dharmAtarAyaprAdurbhAvanayannItayA tasvarUpaM navanyo na prakaTIkRta. tat zrutvA rAjA maunamavalaMvya tatraiva vane sthitaH. saMpUrNadinaistayaikA mahAmanohararUpadhAriNI putrI prasUtA. tadaiva rAjhI tu sUtikArogAkrAMtA paMcatvaM prAtA.tadanaMtaraM tapovratavyAkulamAnasenApi rAjJA sA vanyamahiSyAdInAM dugdhapAnapUrvakaM vRddhinItA PEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir aMbama caritvaM **! FEF GECEEEEEEEEEEEEEEEEE EFEEEEEEEEEEEEEEEEE kramAJca tasyA amarAvatIti nAma datnaM. krameNa svakIyapituH pArthAdadhigatazAstrAdhyayanA sA yauvanaM prAptA. tadA sAtIvasauMdaryavatI zacIsamAnazarIrarUpadhAriNI saMjAtA. tadyathA iyAneyaM stanannAramaMtharagatiH kaMThe ca ruzavalIM / bitrANA dariNIvilolanayanA ranoruyugmAnvitA // caMzasyA gajagAminI sulalitA sallIlayA gavati / dRSTvA rUpamidaM tadIyamanizaM vRho'pi kAmAyate // 1 // anyadA sAmarAvatyAkAzamArgeNa bajatA dhanadena dRSTA. tadA tasyA atisauMdaryayutA rUMpaNa mohito'sau tatpANigrahaNArtha tasyai trINi ratnAni samarpayAmAsa, teSAM pranAvaM ca tasyai kathayAmAsa. no sunnage eSAM madhyAdekena 'ratnena jalasyopazvaH zAmyati, hitIyena ca ratnenAgnerupajhvaH zAmyati, tRtIyena ca nUtapretAyupazvo na bhavati. agraivaM tasya dhanadasya snehAnurAgaM jJAtvAmarAvatyA sa dhanado vardhApitaH, kathitaM ca he dhanada a. taH paraM tvaM me sahodaro vartase, tata enyo ratnecyo'pyadhika kimapi me samarpaya? yena mama ko'pi parAnnavaM na karoti. iti kazrite sati dhanadena kAmarAgaM parityajya tasyA napari naginInAvoMgIkRtaH, tatastuSTena dhanadena tasyAH kRte sajalaM sarovaraM kRtvA taUlamadhye mahA EEEEEEEEEEEEEEEEEEEEEEEEEEEE // 31 // PEEEEEEEEEEEE For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMbA // 32 // WEEEEEEEEEEEFFEFFFFFFFFEEEEEEEEEEEEEEEE khyaratnaiH paripUrNa eka pAvaso vinirmitaH. tadA tena tapasvinA rAjJA natipUrvakaM dhanadaH pRSTaH, caritraM | he dhanada asyA me prANavallannAyA amarAvatyAH pucyAH ko varo naviSyati ? dhanadenApyavadhijJAnena jJAtvA kathitaM he tapasvin asyA amarAvatyA mahAkalAvAnaMbaDanAmA varo naviSyati. tadA zaSiNA pRSTaM sa kathaM jJAsyate ? dhanadenoktamitaH saptame'hni soMbaDo'tra bakulavRkSAMtarAle amarAvatyA dRSTipathaM samAyAsya. ti. ato he aMbA tvamadya tUrNamamarAvatyA AvAse samAga ? tenetyukte sati aMbaDo'pi tenArAmikeNa sAImamarAvatyA AvAse samAgataH, amarAvatyApi svAsanamocanapuramsaraM tasmai siMhAsanamupavezanakRte dattaM, tadanaMtaraM tayA tasya bahuvidhasanmAnapurassaraM pratipattiH kRtA, pa. rasparaM nAnAvidhA prItivArtA kRtA. tatabiDenAmarAvatI pRSTA, no sulocane sa tava pitA rA. | jarSiH kutrAsti ? mama ca tasya milanevA vartate. ityaMbaDena kathite sati amarAvatyArAmikAyoktaM no baTuka tvaM zIghraM gatvA me tAtamatra samAnaya ? tat zrutvA sa baTuko yAvatuM pravanastAvadaMbaDo'pi tena sAI tatra gaMtuM sajo bannUva. amarAvatyA vAryamANo'pi ratnAni ta FEFEEEEEEEEEEEEEEEEEEEEEEEEEE // 32 // EUREUREEEEEEEEEEEEE For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aMbaDa // 33 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir muktavAM baTukapRSTe jalamArgeNa gaMtuM lagnaH, evaM jalamadhye gahannaMbaDastUrNamekena matsyena galitaH, sa matsyo'pyekena bakena galitaH, bako'pyeSa gRdhrapakSiNA grastaH, sa gRdhro'pyaMbare natpatitaH ito badukena pazcAdvilokitaM paramaMbaDo na dRSTaH tadanaMtaraM tena sa jalamadhye zodhitaH, paraM tatrApi sa na labdhaH, agra zokAtureNa baTukenAMbaDasya tatsvarUpamamarAvatyai jJApitaM, tat zrutvA sApyatyaMta khinA satI acetanInUya mUrtI prAptA tadvRttAMtaM zrutvA tasya pitA rAjarSistatra samAyAtaH, tathAvidhAM mUrgamApannAM nijaputrIM dRSTvA so'pi zocituM lagnaH pazcAttena zItalopacArAdyaiH sA sacetanI kRtA tadAmarAvatI lajjitA satI tArasvareNa rudituM pravRttA. muninA prabodhyamAnApi sA svakIyaM zokaM na tyajati yataH - dina jAye jaNavattamI / paNa ratamI navI jAya // eka rAgI ne rogIyAM / sahaja sarIkhAM zrAya // 1 // evaM sAmarAvatI sadA zokavyAkulamAnasaiva svakIyaM kAlaM gamayAMcakAra. agreto'sau gRmrapakSI bahujArAkrAMto vyAkula banUva, tato'sau kasyApi vRkSasyopari sthitaH san tena mArgeNa gachataikena vyAdhena dRSTaH, tadA tena vyAdhena sa vANaM muktvA itaH, tadA For Private and Personal Use Only caritraM / / / 13 / / Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMbaDa 4 // gRdhreNa bako muktaH, bakena ca matsyo muktaH, tadA vyAdho matsyaM gRhItvA vidAritavAn. tadA caritraM | tasya matsyasya jaTharAnmanuSyo niHsRtaH, evaM tatra manuSyaM dRSTvA'mau vyAdho'pi manasi camaskRtaH san taM bahiniSkAsya jalena hAlayAmAsa, krameNa sa zItalavAyunA sAvadhAno jAtaH. tadAMbaDena tasya vyAdhasyAgre nijaH sarvo'pi vRttAMto niveditaH, tadA taM mahApuruSaM jJAtvA vyAgho'pi nijagRhe samAnIya nojanAdinA tasya pratipattiM kRtavAn. aauSa vyAdho navalakapanane vasati, aMbamo'pi dinamekaM tatra sthitaH, zto vyAdhaputryekA madhyarAtrau gRhAnirgatA, tatpR. pTeMbamo'pi tasyAzceSTAM vilokayituM bahirnirgataH. tato mArge tayA vyAdhaputryaikA nAginInAnI kRtriyaputrI samAhUtA, hitIyA sohInAnI vaNikaputrI samAhUtA, tRtIyA rAmatInAmnI hijaputrI ca samAitA. tatastayA vyAdhapujyA tAnyaH sarvAnyaH kathitaM, he sakhyo'dya catuSpathe gatvA bohichagRhe gamyate. tayeti kshri-|| 34 // te sati tAH sarvA api catuSpadhe samAgatAH, tatastAniH sarvAnirapi svakIyAni gagIrU| pANi kRtAni, tad dRSTvAMvaDenApi gagarUpaM kRtvA tAH sarvA api trAsitAH. tatastrastAH satya FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMbara .......... FFFFEFECERE FEFEREC OFFEEFE stA nijanijagRhe gatAH. pranAte parasparaM militAH satyaH kathayAmAsuH sakhyo gatarAtri-caritra nAMtasya svarUpamasmAniH samyag na jJAtaM. adya tasya sthiramanasA gaveSaNaM kArya. etAsAma| yaM vArtAlApoMbaDena pravannavRttyA zrutaH. atha rAtrau punastathaiva tAzgagIrUpaM vidhAya militAH, tadAMbaDenApi svIyamajarUpaM kRtvA tAH staMnnitAH. tadA tAninaktipUrvakamajarUpatRdaMbaprati kazritaM, he deva tvaM kasmAtkAraNAdasmAn vipratArayasi ? mudhA viDaMbanAM ca kutaH karoSi ? yatkathanIyaM navettadasmanyaM kathaya ? paramasmAnmuMca ? evaMvidhAni tAsAM dInavacanAni zrutvA'jarUpoMbako'vadata, he sulocanA yadi yUyaM mamaikaM kArya sAdhayeta tadA yuSmAnmuMcAmi, tadA tAnniruktaM tvaM sukhena tava kArya kaya ? tadAbamena kazritaM, atraiva navaladAnnidhAnapattane bohitasya rUpiNInAmnI putrI varttate, tasyA milanAya mama vAMgasti, ato mAM tava bohiGagRhe muMcata? tAniruktaM tattava kArya vayaM // 35 / / kariSyAmaH, iti zrutvAMbaDena tA muktAH, tAnirapi garUpadhAriNoMbaDasya bohichagRhaM darzitaM. tohichagRhaM parito jalakhAtikAveSTitaM. tAmramayaprAkAraparikalitaM, saptanUmikoniM, paMca EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bama / / 36 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sadasrasunadairveSTitaM, ratnamayadIpairudyotitaM dhvajapatAkAyutaM ca tena dRSTaM tatra kanakamayagRhama dhye tena navalakSmI mitA dRSTA, tasyAH samIpe ca tenaikA markaTikApi vilokitA. atha tAzcatasraraMvAgyaH paMcamazcAjaH sarve'pi tadAvAsamadhye gatAH tAn dRSTvA bodinuputryA rUpiNyA tAbhyazcaturbhyaH kathitaM de lakhyaH pradyedaM vipratAraNaM kiM ? eSo'jo yuSmAkaM pUrva mayA naiva dRSTo'sti tata eva tatsaMbaMdhinIM pRvAM karomi ? tAH sarvAH kati de sakhi tvayA yakalpitaM tatsatyaM, nUnameSa navIno'jo'sti, paraM de pApiSTe enamajamasmatsatkaM kathaM kathayasi ? alIkaM mA vada ? zranenAjena tava svarUmasmadagre sarvamapi niveditamasti punarmArge'pyanena vayaM nRzaM viDaMbitAH smaH, tat zrutvA jayatrAMtA rUpiNI tamajaMprati kathayAmAsa he aja ? tvaM tava satyaM svarUpaM kathaya ? zrAtmarUpaM ca prakaTIkuru ? tadAMvamenApyavasaraM vijJAya svakIyaM manuSyarUpaM prakaTIkRtaM. tasyAtimanoharaM rUpaM dRSTvA mohitayA rUpiyA kathitaM de svAmin tvaM kaH ? tadAMbaDenokamahUM gorakhayoginIprasAdAtsio'smi, sarvamapi vizvaM mama daste vartate tat zrutvA cama For Private and Personal Use Only caritra // 36 // Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aMbama // 37 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tkRtayA rUpieyoktaM he svAminnataH paramadaM tava svAdhinAsmi, mama yogyaM kArya nivedaya ? tAMbaDena kathitaM derUpiNi tanAM tava lakSmIM cemAM markaTIM me samarpaya ? tat zrutvA tayoktaM he siddhapuruSa te tubhyaM dAsyAmi, paraM prathamaM tvamasyA markaTyAH saMbaMdhaM zRNu ? mayaikadAsa caMr3adeva ArAdhitaH, tenApi mamopari prasannI nUyeyaM markaTI me dattA, tasyAH prajAvazva kathitaH, he vatse asyAM markavyAM tava samIpe sthitAyAM tava saubhAgyaM bhaviSyati, ko'pi pa rAjavaM na kariSyati, paramasyA markaTikAyA viyoge tava maraNaM bhaviSyati, tena kAraNena de siddhapuruSa yatrAhaM tatreyaM markaTikApi syAsyati, punareSA markaTikA pratidinaM mama navanava ranAni dadAti tAni ratnAni ca lakaiyamUlyAni saMti zrataH kAraNAtprathamaM tvaM mama pAligrahaNaM kuru ? yatheyaM markaTikA mayA sArddhaM samAgacchet tat zrutvAMbamena kathitaM etadvRttAMtaM tvaM tava pitrora nivedaya ? rUpiNyoktaM evaM sahasaiva mama mAtApitarau idaM vivAdakAryaM kathaM manyetAM, yataH----sahasA vidadhIta mA kriyA-mavivekaH paramApadAM padaM // vRNute hi vimRzyakAriNaM / guNalubdhAH svayameva saMpadaH // 1 // zrataH sahasaivaivaM vivAhakAryakayanaM mayA tA For Private and Personal Use Only caritaM // 37 // Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir caritra aMbara hai| nyAM kathaM kathyate ? prapaMcena vinA kArya na siddhyati. tat zrutvAMbamenoktaM tadyasya kAryasyopAyaM kathaya ? tadA rUpiNyoktaM he svAmin prathama // 30 // tvaM ajavidyAM gRhItvA nagaramadhye gatvA mala yacaMznRpasya vIramatInAmnI putrIM pariNaya ? tada nu ahamapi tava pANigrahaNaM kariSyAmi. aMvamenApi tatpratipanaM. tadanaMtaraM zIghramaMbamo'pi tAmajavidyAM gRhItvA nagaramadhye praviSTaH. tadavasare malayacaMrAjApi tena turagamArUDho mArge| gavan dRSTaH, tatkAlamevAMbamo'javidyAM muktvA rAjAnamajarUpaM cakAra. tadA nagaralokA api | rAjAnamajarUpadhAriNaM vilokya zokAturAH saMtaH parasparaM kathayaMtisma, are adya kenApi pABpiSTena nRpaMprati kArmaNaM kRtaM, evaM sarve'pi lokAzcalacittA banUvuH. rAjagotriyAM nayena pradhAnenApi nagarapratolirmuztiA, vyAkulInUtA lokAH parasparaM kathayAmAsurna jAnImahe yadatha kiM naviSyatIti. evaM duHkhavyAkulInUtaM nagaralokaM vilokyAMbaDenApi svakIyamanasyAgatamavasaraM vimRzya bahurUpiNI vidyAM smRtvA AsamaMtAnagarasya caturaMgaM sainyaM vikurvitaM. pazcAdaMbaDana sva. | kIyasunnaTAna zikSayitvA nagaradhAre prahitAH, sunnaTairapi tatra gatvA cArapAlenyaH kazritaM, no EFEREEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE eEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE // 30 // For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMbaDa cIratraM EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE hai| hArapAlAH pratolIhAraM kathaM nodghATayazra ? asmAkaM svAmI sakalakalAvAna raanupUranagarAna- vanagaravilokanArtha samAgato'sti. ___tat zrutvA jhArapAlaistatsvarUpaM pradhAnAya niveditaM, pazcAtpradhAnairapi pratolirudghATitA, E/ sainyaM ca sarvaM nagaramadhye samAgataM. pradhAnA apyaMbaDaM namaskRtyopaviSTAH, aMbamenApi te sarve pradhAnAH sanmAnitAH. tobamena pRSTaM no pradhAnAH nagaramadhye idaM sarvamasamaMjasaM kathaM jAtamasti ? pradhAnairapi svapuHkhavAtIbaDasyAgre nirUpitA. naktaM ca-viralA jANaMti guNA / viralA pAlaMti nikSaNA nehA // viralA parakajakarA / parapurake urikA viralA // 1 // tat zrutvAMbaDenoktameSA vArtA tu svalpaivAsti, darzayata tUrNameva me rAjAnaM, tatkAlamevAhaM taM nIrogaM kariSyAmi. paramasmin kArye mama ko lAno naviSyani ? pradhAnaruktaM no aMbA yadA rAjA manuSyarUpadhArI sAvadhAnInUto naviSyati tadA vayaM tunyamAI rAjyaM rAjakanyAM vIramatIM ca dApayiSyAmaH pazcAdaMbaDenApi ajInUto rAjA vidyApanAvAnmanuSyarUpIkRtaH, pradhAnazca militvA rAjheMbaDasya svarUpaM jJApitaM. tuSTInUtena rAjJApi nijAI rAjyaM vIramatI kanyA cAM. #EFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE // 3 // For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMbaDa FbamAya dattA. pazcAttatraivAMbaDena rUpiNyAdipaMcakanyAnAmapi pANigrahaNaM kRtaM. tatoMbaDaH svakIyaM caritraM sakalaM dhanAdi gRhItvA sugaMdhavanamadhye samAgataH, tatra tenAmarAvatI vilApaM kurvatI dRSTA, t||40|| dAMvaDo'pi tatra vane rudina pravRttaH, evaM tatra taM rudaMtaM dRSTrArAmikeNa saha sa rAjarSistatra sa mAgataH, ita pArAmikegAMbara napalakSitaH, aMbaDenApi Saye namaskAraM kRte sati zaSiNApi tasmai AzirvAdo dattaH, tata kRSiNAMvamasyAgre amarAvatyA duHkhasya vArtA kazritA, tat zrutvAMbaDo'pi manasi duHkhI banUva. atha rupiNApi taduHkha nivAraNArtha tasyAmarAratI pariNAritA. evamamarAvatyApi svakIyaduHkhAya jalAMjalirdattA. aMbamenApi tataH svakIyasarvastrImadhye'marAvatI paTTarAjJI kRtA. athAMbAstasya rAjarAjJAM gRhItvA pramodaparaH parivArayuto nijanagaraMprati calitaH, tatrAgatya ca gorakhayoginyA agre savai muktvA tena sA namaskRtA. tadA tayApi kathitaM no aMbaDa || nUnaM tvaM vIraziromaNirasi, aMbamenoktaM he mAtarnavatprasAdAt. iti kathayitvA sa svasthAne samAgatya sukhena rAjyaM kRtavAna. // iti caturthA dezaH smaaptH|| EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMbama // 41 EFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE azra katicidivasAnaMtara punarapyaMbaDo gorakhayoginIsamIpe samAgatya paMcamamAdezaM mA-caritraM E rgayAmAsa. tadA yoginyoktaM no vatsa itaH saurASTramaMjhale devapattane devacaMjJanidho rAjA rAjyaM / karoti, tasya vairocananAmA pradhAno vartate, tasya gRhe ca ravicaMjJannidhAno dIpako'sti, tN| dIpakaM gRhItvA tvamatra samAga ? ityAdezaM prApya aMbaDo mArge calitaH, krameNa sa saurASTra dezamadhye prAptaH, ito mArge tasyaiko vipro militaH, aMbajhena tasya pRSTaM he vipra tvaM kutra ganna si ? kutaH sthAnAcAgato'si ? vijenoktamahaM devapattanAtsamAgato'smi, mama vRttAMtaM zRNu ? nattaradigvinAge mahAurganAmA parvato'sti, tasya pArzve siMhapurInAmnI nagarI vartate. tatra sAgaracaMjJAnnidho rAjA rAjyaM karoti, tasya samarasiMhAkhyaH putaH, putrI ca rohigInAmnI vartate. sa sAgaracaMze rAjA parakAyapravezinI vidyAM jAnAti. atha rAjhA svakIyaM vRjhvaM vi. lokya nijaputrAya rAjyaM dattaM. tasminnavasare rohiNyA pucyA nRpasyAgre kathitaM he tAta mamA- 1 || pi kiMcitsukhanakSikAM dehi ? tat zrutvA rAjJA svapunyai parakAyapravezinI vidyA dattA, kathitaM ca he vatse tvaM yAvatkasmaicitpAtrAyaitAM vidyAM na dadAsi tAvanijabAMdhavaMvinA'nyasya ka. EEEEEEEEEEEEEEEEEEEEEGEEEEEEEEE FEEEEEEEEEEEEEE For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aMba // 42 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir syApi narasya tvayA mukhaM nAvalokanIyaM yasmai ca narAya tvamimAM vidyAM yastasyaiva tvayA pANigrahaNaM vidheyaM, evaMvidhA pratijJA tvayA pAlanIyA; iti zikSAM dattvA kiyatA kAlena tasyAH pitA maraNaM prAptaH. adhunA tasminnagare tasyA jAtA samarasiMho rAjyaM karoti, sA kanyA ca nijapituH zayAM pAlayati sA kanyA kadAcitparvate, kadAcikudAyAM kAdAcicca svAvAse tiSTati pratastasyAH sakAzAtparakAyapravezinIM vidyAM gRhItumadaM tatra gacchAmi tat zrutvAMbaDena vipraMprati kathitaM jo vipra tava pArzve kiM kApi vidyA varttate ? yattatra gacchasi ? yataH - vinayena vidyA prAhyA / puSkalena dhanena vA // athavA vidyayA vidyA / caturthaM naiva dRzyate // 1 // tat zrutvA vipreoktaM mama pArzve mohinI vidyAsti, tAM vidyAM tasyai datvA tatpArzvadAkAzagAminIM vi ma lAsyAmIti punaravaDena kathitaM kanyAyA darzanaM vinA tvaM vidyAM kathaM gRhISyasi ? yataH - prAmo nAsti kutaH sImA / patnI nAsti kutaH sutaH // prajJA nAsti kuto vidyA / ghanAsti kutaH sukhaM // 1 // tat zrutvA vipreNoktaM prapaMco vidhAsyate tadAMbaDena kathitaM ma For Private and Personal Use Only cAraMtra // 42 // Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aMbama // / 43 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tsamIpe'kayalakSmIkAriNI vidyA varttate, tat zrutvA punarapi dvijenoktaM tavAM svakIyasvayaH parAvartta kurvaH tat zrutvAMbaDenApi tathaiva kRtaM zratha tau dvAvapi mArge gatau katiciddivasAnaMtaraM siMhapuranagarasamIpe prAptau, nagaroMdyAne ca sthitau tatrAMbamena vimRSTaM yadahaM tasyA rAjasutAyA gRhalAya kapaTopetamupAyaM karomi, iti vimRzya tena brAhmaNAya proktaM yadAvAbhyAM pRthak pRthak bhUtvA nagaramadhye gaMtavyaM brAhmaNenApi tatsvIkRtaM. tras: pratokhyAM pravizya nagaramadhye gatvA tapasvinIrUpaM kRtvA catuSpathe sthitaH, tataratena mohinI vidyayA nagaravAsilokA vyAmohitAH, tatra lokAnAmagre tayA tapasvinyA ka zritaM jo lokAH zRevaMtu ? zradaM sarvaprakAraM nimittaM jAnAmi, athaiSA vArttA nagaramadhye prasRtA, tena pUrvoktena dvijenApi zrutA, tato'sau zIghraM tasyAstapasvinyAH pArzve samAgatya prastAvaM ca prApya jaktijAranamrAMgo bhUtvA'pRcchat, de jagavati ? mayi kRpAM vidhAya tvaM kathaya ? yanmama kAryasidiviSyati vA na ? teneti prazne kRte tayA vipraMprati kathitaM he vipra tvaM vidyayA sadAva samAgato'si paraM sA vidyA te na prApsyati, idaM mayA kathitaM nimittaM tvaM satyaM jAnI For Private and Personal Use Only cAraMtra // 43 // Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMbara di? tat zrutvA brAhmaNo'pi sAzcaryoM banUva. pazcAttena vipreNAneke napAyAH kRtAH, paraM sA caritra / vidyA tena na labdhA, yataH puNyairvinA vidyA na lanyate. naktaM ca-pUrvadatteSu yA vidyA / pU. // 4 // rvadatteSu yaHinaM // pUrvadatteSu yA kanyA / agre tiSTati tiSThati // 1 // atha sa hijo'tyaMta khedaM prAptaH san tato nirgatya svadeze gataH. atha tayA nRpapucyA rohiNyApi tasyAstapasvinyA nimittjnyaansaadhnN| vAto zrutA, yanagaramadhye kApyekA mahAvicakSaNA tapasvinI samAgatA-: stIti. tatastayA rAjakanyayA nijadAsyai kathitaM yattAM tapasvinIM tvamatra tUrNamAnaya ? tat zrutvA sA dAsyapi capalaM tasyAstapasvinyAH pArzve samAgatya kathayAmAsa, he mAtaryuSmAnna paputrI rohiNI samAkArayati, yataH sA javatAM darzanaM kartuM samudyatAsti, kiMca sA rAjakumArI sakalakalApravINAsti. atastvAM kalAvatI vijhAya sA navadarzanamannilapati. zAstre. pyuktaM-haMsA rajati sare / namarA rajaMti ketakIkusume // caMdanavane bhuaNgaa| sarasA sarase- // 44 // Na rajati // 1 // iti dAsyA vAkyaM zrutvA harSitA satI sA tapasvinI tatra gamanAya samucitA. krameNa | DEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aMbaDa // 45 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ca rohiNyA: pArzve gatA, rohiNyapi tAM surUpAM sAlaMkArAM sulakSaNAM ca dRSTvAtyaMtaM hRSTA satI tasyAH sanmAnAdipUrvakaM bahuvidhAM pratipattiM cakAra tatastAM suvarNamayasiMhAsane samAropya sA kuzalavArttAmapRcchat. atha tayA jojanArthaM nimaMtritA satI sA svakIyaM nirIhatvaM prakaTIcakAra, kathayAmAsa ca de rAjasute asminnasAre saMsAre jIvAnAM sukhakAraNaM dharma eva jJAtavyaH yataH -- ramyeSu vastuSu manoharatAM gateSu / re citta khedamupayAsi kathaM vRthaiva // puSyaM kuruSva yadi teSu tavAsti vAMbA / puNyairvinA na hi javaMti samIhitArthAH // 1 // evaM dharmopadezaM zrutvA rAjasutayA proktaM he tapasvini javatyA yauvanasamaye eva vairAgyavRttaM kathaM gRhItaM ? tasya kAraNaM kathaya ? tadA tapasvinyoktaM he rAjasute eSA vArttA tvayA na pRSTavyA. paraM rAjasutAyA atIvAgrahaM dRSTvA tayoktaM zRNu ? surIpuranagare sUraseno rAjA, tasya mAlikInAmnI putrI, sA cAdaM tvayA jJAtavyA. mama mAtA ca me bAlye vayasyeva mRtA, evaM mAtaraM vinAdaM duHkhinI jAtA. yataH - bAlassa mAyamaraNaM / nAmaraNaM ca jUnaNAraMje // buddhassa puttamaraNaM / nividurakA guruzrAI // 1 // tataH pitrA madhyayanArtha lekhazAlAyAM muktA, tatrAdhyayanaM ku For Private and Personal Use Only | cIratraM // 45 // Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aMbaDa // 46 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vaityadamekadA mAlina nivena vidyAdhareNa dRSTA. tena madanaparavazenAhaM gagana mArgeNa vaitADhyaparvate nItA, tatra ca tenAdaM gaurI praityAkhyavidyAyaM pAThitA. tadanu sa mama pANigrahaNasamutsuko jAtaH tasminnavasare tasya putreNa suvegena svapitA vinAzitaH, vidyAdharamadhye dAdAravo jAtaH atha sa sunazvego'pi mama rUpaM dRSTvA mohitaH tadA kiraNavegAnidhavidyAdhareNa so'pi vyApAditaH etatsvarUpaM dRSTvAdaM ma prati dhikkAraM kurvatI maraNArtha vanamadhye gatA, tatra copakaMThavarttimahadvRkSaikA vApI mayA dRTA, tadA mayA hRdi ciMtitaM yadasya vRkSasyopari caTitvA vApImadhye UMpA dAtavyA itaH ki vega vidyAdhareNa tatrAgatya UMpApAtaM kurvatyadaM rakSitA, nijagRhe ca mAM samAnIya samayA sAI jogavilAsAn kartuM lagnaH athAnyadA sa vidyAdharanRpo mayAnya striyAmAsako dRSTaH, mayA nivArito'pi sa tadakAryAnna nirvRttaH, tadA me manasi vairAgyajJAvaH prAdurabhUta. naktaM ca - zAstraM sunizcaladhiyA pariciMtanIyaM / zrArAdhito'pi nRpatiH parizaMkanIyaH // zrAtmIkRtApi yuvatiH parirakSaNIyA / zAstre nRpe ca yuvatau ca kutaH sthiratvaM // 1 // iti viciMtyAdaM For Private and Personal Use Only FEFEFE | cIratraM // 46 // Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aMbama // 41 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mArge tato niHsRtya gaMgAyAM gatvA tatraiva vairAgyAnmayA tApasItvaM gRhItaM, tatastIrthayAtrAM kurvatyaM bhramaMtI satI kiyanirdinairatra samAyAtA; de rAjasute evaMvidho mama saMbaMdhastvayA jJAtavyaH. atha de sulocane tvamapi mamAgre tava svarUpaM nivedaya ? kathaM tvaM puruSANAM mukhaM na vilokayasIti pRSThe rAjaputryA kathitaM de sakhi yadarda puruSANAM mukhaM nAvalokayAmi tadviSaye kiMcidapi mahatkAraNaM varttate tapasvinyoktaM tatkAraNaM tvaM me kathayasva ? tadA rAjasutayApi svakIyaH sarvo'pi pUrva saMbaMdhastadagre niveditaH tatastayA rAjakanyayoktaM de sakhisA me pratizAya tvayi dRSTe saMpUrNA jAtA dRzyate, yattvatsadRzaM supAtraM mama militaM. tena kAraNena cAhaM tava tAM vidyAM dAsyAmi tat zrutvA tapasvinyoktaM mama vidyAyAH kimapi prayojanaM nAsti. tathApi rAjakumAryA tasyai balAtkAreNa sA parakAyapravezinI vidyA dattA. punastayA tAM tapasvinIM namaskRtya pRSTaM de mAtarmayi kRpAM vidhAya kathaya ? yadyuSmatsadRzo vidvAna kalAvAMzca mama ko jarttA javiSyati ? iti zrutvA sA tapasvinI hRSTA jAtA, tatastayA dhyAnADaMbaraM kRtvA jJAna For Private and Personal Use Only carita // 47 // Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMbara // 4 // 110999999999999999 333333 dRSTayA vilokya kathitaM he rAjakanye'tIvaramyaM tava nAgyaM dRzyate, stokadinamadhye tava yogyo cIratra na trAgamiSyati. tat zrutvA rAjakumAryoktaM sa ka jJAsyate ? tasya kimapyanijhAnaM kathaya? tadA tapasvinyoktaM no sulocane tabArAmikahastana yaH ko'pi te puSpakaMcukaM preSayiSyati sa te nA tyayA jJAtavyaH, ityanizAnaM tvayA jJAtavyaM. tatastapasvinyA kazritaM he vatse athAhaM mama sthAnakaM prati vrajAmi. yato'smAdRzAM tapasvijanAnAM gRhasthaiH sahAtisahavAso yukto na, naktaM ca strI pIyara nara sAsareM / saMjamiyAM sahavAsa | pagapaga hoya alakhAmaNAM / jo mAMge thiravAsa // 1 // evaM rAjasutAmanujJApya sA zIghraM tato nirgatA. tatAbamena tapasvinIrUpaM parityajya svakIya rUpaM ca dhRtvA devapattananagaraMprati prayANaM kRtaM. tatra gatvA sa rAjho vanamAlikAgRhe'tiSTat. tatra tena mohinI vidyA smRtvA sarveSAM mohanaM kRtaM. tavArAmikAputrI de- // 4 // matInAmnI aMbaDasyAtIvasuMdararUpeNa mohitA satI nijamAtaraMprati kazrayAmAsa, he aMba ma. mAnenAMvamena saha pANigrahaNaM kAraya? tat zrutvA tayAMbaDasyAgre svakIyasutAnniprAyo jJA EEEEEEEEEEEEEEE 9999999999999999999" For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir // aMbara taH, aMbaDenApi taccanaM svIkRtaM. punarmAlikayAMbaprati kazritaM no aMbaDa tvaM kimapi cama- caritraM EtkAraM darzaya ? yathA nRpAdisarvalokAzcamatkAraM prApnuvaMti. aMbamenoktaM sarvamapyavasare kariSyA mi. atha ditIya dine sA mAlikaikaM caturasra hAraM gRhItvA rAjasattAyAM gaMtuM pravRttA, tadAMba. menoktaM he ArAmike mamaina caturasraM hAraM darzaya? ityuktvA tenArAmikAhastAtsa hAro gR. hItaH, tatastaM maMtreNAnimaMtrya tathA tasmina kiMciccUrNAdikaM prakSipya punaH sa hArastenArAmikAyai samarpitaH, ___tathaiva kSitIyo'pi hArastena tathaiva kRtvArAmikAyai dattaH, kathitaM ca noArAmike etayorhArayormadhyAdeko hArastvayA rAjasannAyAM gatvA rAjhe deyaH, hitIyazca sacivAya samarpaNIyaH. adhArAmikayApi rAjasattAyAM gatvA tathaiva kRtaM, nRpatimaMtrinyAM ca taM puSpahAramAghrAya svasvamastake muktaH, ArAmikApi rAjasatnAtaH svagRhe samAyAtA. tatoMbaDena ngrprtolyaaN|||| rAjamaMdirapratolyAM sacivagRhapratolyAM ca maMtrAnimaMtritaM cUrNe muktaM, taccUrNapranAvAcca tAstra. yo'pi pratokhyaH kaMpituM lagnAH, tadRSTvA bahavo lokAstatra militAH, parasparaM ca kathAyituM la FEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEE FEFFEFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aMbara // 50 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir grA, nUnamidamasamIcInaM dRzyate, eke vadaMti nagarasya kiMcidapi virUpaM javiSyati, bhUtapretayakarAkasAdimadhyAtko'pi ruSTo vilokyate, evaM pratolIkaMpanena tatra ko'pi na tiSTati, sarve'pilokA jayajAMtAH saMjAtAH, lokaizca nRpabhuvane gatvA pUtkRtaM, he rAjan rakSa rakSa svanagaraM, dapratihataM saMjAtaM, iti kathayitvA lokA yAvadvilokayaMti tAvannRpapradhAnau puSpaprabhAveNa nizceSTau mUrchA prapannau dRSTau evaM sarve'pi nagaralokA anAthA babhUvuH rAjalokaivaidyAnADUyAne ke upacArAH kRtAH, paraM tayoH sAvadhAnatvaM na saMjAtaM. atha dvitIyadine nRpapradhAnau zRgAlavat zabdaM karttuM lanau, lokA api zokAturAH saMmIlya tadAzcaryaM vilokayAmAsuH atha tRtIyadine tau nUtvA pUtkurvatau janairdRSTau tau buMbAravaM kurvatau lokAnAM puro virUpaM jalpataH catuyeM dine catau kardamai rajojI rakSAnizca snAnaM karttuM lagnau, lokAnAM pratyapi kardamAdInAmADoTanaM ku* rutaH paMcame dine pradhAno mRdaMgaM vAdayati nRpazca nRtyaM karoti, SaSTe dine ca tAvanyo'nyamAliMgyarudanaM karttuM lagnau atha saptame'hni thaMbaDena tasyai ArAmikAyai pRSTaM jo ArAmike nagarama For Private and Personal Use Only carivaM // 50 // Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMbaDa | dhye lokAnAM vyAkulatA kathaM dRzyate ? tat zrutvArAmikayoktametatsarvaM tavaiva vilasitaM jJAya- cIratraM te, ataH kRpAM vidhAyainaM sarvamupazvaM tvaM nivAraya ? sAMprataM lokaistava camatkAro dRSTo'sti. // 51 // tadAMbaDena sarvA api tAH pratolyo nizcalAH kRtAH, tadA lokaitiM dhruvamayaM ko'pi si. ipuruSo'sti. tad jJAtvA sarve'pi rAjalokAH saMmIlyAMbaDasamIpe samAgatAH, kayitaM ca taiH he satpuruSa nagaraM rAjAdikaM ca rakSa rakSa ? tadAMbaDena gaditaM no lokAH ahaM sarvamapi jAnAmi, sarvaM ca svastraM karomi, paraM yUyaM yadi mama vAMnitaM yaccazra, lokairuktaM no siipuruSa vayaM sarvamapi tava vAMnitaM dAsyAmaH. tadAMbamena teSAM pArthAdaI rAjyaM rAjasutAyutaM yAcitaM, punaH pradhAnagRhasatko ravicaMzanidho dIpako'pi yAcitaH. lokairapi tatsarvaM pratipanaM. yataH-dhanadhA. nyaprayogeSu / vidyAsaMgrahaNeSu ca // hAre vyavahAre ca / tyaktalajaH sukhI navet // 1 // e. vaMvidhaM lokAnAM nizcayaM jJAtvAMbamena nijakalayA ADaMbaraM vidhAya nRpapradhAnau svasthau kRtau. En51 || tadA nagaramadhye lokairmahotsavo viditaH, tatastaiH sarvairapi militvA nRpapradhAnAgrebaDasya sarvoB pi vRttAMto jJApitaH, evaM niHzeSa vRttAMtaM jJAtvA nRpo'pyatyaMta hRSTaHsan svAIrAjyayutAM ni EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMbaDa cAritraM // 5 // EEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEE japutrI madirAvatI tasmai dattavAn. vairocanamaMtriNApi aMbaDAya svakIyaM ravicaMkhya dIpakaM tasmai pradAya tena saha nijaputrI karamaMjarI vivAhitA. pazcAdaMbaDena mAlinyAH putrI dematya. pi pariNItA. evaM mahotsavapUrvakaM katicihinAni tatra sthitvAMbaDo nijamAI rAjyaM gRhItvA svakalatrairyutaH siMhapurasamIpe samAgataH, tatra cAsau vanamadhye sthitaH, tatra hitIyadine tena skaMdhadhRtaikamRtakamanuSyakalevarA vilapaMtI yAMtyekA vanitA dRSTA. tAM dRSTvAMvamena tatpAghe samAgatya pRSTaM, no sunage tvaM kA? kutaH kAraNAca rudanaM karoSi ? tat zrutvA tayoktaM he satpuruSa mama rudanakAraNaM tvaM zRNu ? ahamArAmikAsutA, mAtRpitRnyAM ca nagaramadhye pariNAyitA, krameNaikazca mama putro jAtaH, akadAI pitRgRhe mAtApitromilanArtha gatA, itaH pazcAnme putro mRtaH, evamakasmAdaivenAhaM daMDitA, athaivaM putramaraNaduHkhenAtIvaHkhitAhametena mama putreNa sAI kATanakSaNaM kariSyAmi. etakSyatikaraM zrutvAMbaDena vanamAlikAMprati gaditaM re mUrkhe mara. lAtko'pi na chuTati. yataH zAstre'pyuktaM-no brahmA ne IzaH zazadharatapanau nApi nArAyaNo EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE // 5 // For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMbara E FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE 'sau / nApITA lokapAlAH surapatisahitA nApi bujhe na cAhan // AkRSTaM kAlapAze jI- caritra vamatha vivazaM sarvacaitanyazUnyaM / vyAghrAghAtaM zaraNye pazumiva vivazaM trAtumete na zaktAH / / tat zrutvA mAlikAsutayoktaM no satpuruSa tvametatsarvamapi satyaM kathayasi, paramahaM me prANavallanasya putrasya maraNasamaye samIpe nAnUvaM, tatastena saha mayA manAg vArtAlApo'pi na vihito'sti; tatsaMbaMdhi me manasi mahaduHkhaM vartate. tat zrutvA punaraMbana kathitaM no sulocane yadi mRto'pyayaM tava putra ekavAraM tvayA saha vArtAlApaM kuryAttadA tvaM kASTanakaNAnilASaM tyajervA na? tatzrutvA tayoktaM he sajjana yadyevaM navettarhi me kATanakSaNAlilAprati nUnaM jalAMjaliM yAmi. tat zrutvAMvamena tanmRtakaM tatra pradeze sthApitaM, tataH parakAyapravezavidyayAMbamena tasmin kalevare pravizya mAtrA saha putra AlApitaH, putreNoktaM no mAtaH tvaM ka thaM rudanaM karoSi ? ahaM tu svakarmaNaiva mRto'smi, tvaM samAdhinA gRhe tiSTa ? iti kathayitvA // 53 // punarapi sa putro maraNaM prAptaH. atha sA vanamAlikAMbaDaM nijagRhe samAnIya vividhaprakArairnaktipUrvakaM sanmAnayAmAsa. PEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEN For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir caritraM // 4 // aMbaI tabamena vanamAlikAyai pRSTaM no sunage nRpamaMdire tava gamanAgamanaM vidyate na vA ? tayokta- mahaM sarvadA nRpamaMdire puSpAdidAnArtha gavAmi. atha nagaramadhye evaMvidhA vArtA lokeSu prasRtA, yadatra ko'pi mahAguNavAn rAjaputraH sameto'sti, yenArAmikAyA mRto'pi putro jIvApitaH. ayaM lokavAdo nRpaputryA rohiNyApi zrutaH. ana yadA sArAmikA rohiNyAH samIpe puSpAdyAdAya samAgatA, tadA tayApi tasyAH pArthAttatsaMbaMdhI sarvo'pi vRttAMto'dhigataH, ArAmikayApi tasyAMbamakatriyasyAtIvaprazaMsA kRtA. tat zrutvA rohiNI saharSA jAtA, kathitaM ca tayA tasyai yadaMbamAya me praNAmo vAcyaH, pArAmikApi gRhaM samAgatyAMbaDasyAgre rA. jasutAyAH praNAmaM nivedayAmAsa. atha hitIyadine pArAmikayA sAImaMbaDena rAjakumArIrohiNyarpaNakRte puSpamaya ekaH kaMcukaH preSitaH, tadA rohiNyApi tapasvinyA vacanaM satyaM vijhAya svajAve vijJaptaM he vrAtaratha mama pANigrahaNamanenAMbaDena saha kAraya ? tat zrutvA pramuditena tasyA bhrAtrApi tasyAH pANigrahaNaM mahotsavapUrvakamaMbaDena saha kAritaM. athAMbaDo nijakalatrairyuktaH svanagaraM prati calitaH, katicidinaiH kuzalena sa gorakhayo EEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE GEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE // 4 // For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir EEEEEEEEEEEEEEEEEEEEE aNbr| ginIsamIpaM samAgatya ravicaMjJakhyadIpAdivastu tadane muktvA tasyai praNAmaM kRtavAna. tadA sA caritraM yoginyapi saMtuSTA satI tasyAtIvaprazaMsAM cakAra. pazcAdaMbamo'pi nijAvAle gatvA sukhena rA. Ol AA OW jyalIlAM kurvan svakalatraiH saha sukhAni bhunakti. // iti zrIaMbamacaritre gorakhayoginyA da taH paMcamAdezaH sNpuurnnH|| atha punaH katicidivasAnaMtaramaMbamo gorakhayoginIsamIpe samAgatya praNAmapUrvakaM SaSTamAdezaM prArthayAmAsa. tadA yoginyA proktaM no aMbaDa sauvIradeze siMdhunAmA parvato'sti, tatra ca koDibanAma nagaraM vartate, tasmin devacaMjJanidho rAjA rAjyaM karoti. tatra vedavedAMgapAraMgAmI somezvaranAmA brAhmaNo vasati. tasya gRhe va sarvArthasihinAmA daMmo vartate, taM daMDaM tvamatrAnaya ? ityAdezaM prApyAMbaDo'pi tannagaramArge calitaH, agre gavatastasya taTinyekA samAgatA, yAvadabaDastattaTinItaTasamIpe samAyAtastAvanenaikaM kautakaM dRSTa. ekaH kadalIpatrAbAdita naTajo nadIjalopari taran san samAgabana dRSTaH, tasya pRSTanAge caiko rakSapAlasadRzo yogI upaviSTo dRSTaH, uTajamadhye ca ravikiraNAnIvAtyaMta dedI- E) FEFEGEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE FEFFFEEEEEEEEEEEEEEEE For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrama // 56 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yamAnaikA sukumAlA mRgI dRSTA, tAM mRgIM sa yogI vyajanena vIjayan dRSTaH athavastatsvarUpaM vilokya sAhasaM dhRtvA svakIyaM mahaDUpaM vikurvyAkAze cotpatya taM yoginaM carale gRhair vAlayAmAsa tatastena sa naTajo jalopari staMbhitaH, atha gaganocAlitena tena yoginA sAMDo yuddhaM karttuM lagnaH, kaNAdeva cAMbaDena sa yogI vyApAditaH pazcAttenoTajastaTinIta samAnItaH, tanmadhye pazyatA tena suvarNazRMkhalayA bar3A mRgI dRSTA, tathaiva tatra svarNamayapuruSo ratnamayakuMDalAdhikaM zvetaraktavarNopetaM ca kaMvAyugmaM dRSTaM tAni vastUni dRSTvAMbaDa AzcaryaM prAptaH, tatastena prathamaM raktakaMbayA sA mRgI tADitA. tadaiva sA nirupamarUpopetA raMjAsamAnA sarvAlaMkArAlaMkRtA navayauvanA pramadA saMjAtA. tAM dRSTvAMbaDo camatkRtaH san mohadazAM prAptazciMtayAmAsa - amRtasya tu kuMmAni / mudhaivAmarikANi hi // ratereva pradhAneyaM / pramadA kena nirmitA // 1 // sarveSAmatra ratnAnAM / strIratnaM hi manoramaM // tadarthaM dhanamiti / tattyAgena dhanena kiM || 2 || prathAMbanaiyA bAlikA pRSTA, jo caMzvadane kA tvaM ? yoginodaste ca kathaM samAgatA? tathaivaiSAM svarNapuruSAdInAM ca satyaM vRttAMtaM kAya ? aMbaDeneti pRSTe sa For Private and Personal Use Only cariva // 56 // Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aMbaDa 1143 11 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ti sA bAlikAzrukalitalocanA kathayituM pravRttA. he paropakAriziromaNe he guNAkara tvamasmavRttAMtaM zRNu ? baMgadeze jojakaTakaM nAma nagaraM, tatra vairisaMhAnidho rAjA, tasyAhaM sutA jJAtavyA yaikadA viparItazikSitaturaMgasamArUDhA piturAdezAisavilAsa kUpaM prati pAradasyAhvAnArthaM calitA. tAvadadaM vane'nena yoginA dRSTA sa yogI madIyaM rUpaM dRSTvA vyAmoditaH sanekadA rAjasabhAyAM samAgataH, tatra ca tenaikaH kelistaMjJaH prakaTIkRtaH, tadA rAjJA sa yogI zrAsanadAnAdinA pracUraM satkRtaH, sarvakalAsamanvitaM taM yoginaM dRSTvA sakalApi sajjA camatkRtA. atha rAjJA tasmai yogine samAdiSTaM de yogirAja yUyaM kamapi camatkAraM darzayata ? rAjheti kathite sati yoginA gaditaM he rAjan yadi tava camatkAravilokane kautukaM vidyate talistaM tvaM vidAraya ? tat zrutvA rAjJApi tathaiva kRtaM. tatkAlaM kelistaMnamadhyAdekA navayauvanA sAlaMkArA surUpA devAMganAsadRzA ca kanyA niHsRtA. tAM kanyAM dRSTvA camatkRtena rAjJA yoginaMprati kathitaM he yogIM idaM kimi jAlaM vA satyaM ? yoginoktaM de rAjan idaM sarvaM satyamevAsti asyAH kanyAyA vRttAMtaM tvaM zRNu ? eSA kanyA maNivegavidyAdharasya pu For Private and Personal Use Only | cIratraM / / / 57 / / Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aMbaDa // e8 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir trI ratnamAlA nidhAnA tvayA jJAtavyA. eSA ca rAjaputrI mayA tava pANigRhaNArthamevAtra samAnItAsti paraM prathamaM tvayaikaM mama kAryaM karttavyaM tat zrutvA rAjJA gaditaM de yogin va kiM kAryamasti ? tatkathaya ? yoginApyuktaM he rAjan mama sAdhanakriyAyA uttarasAdhakArthamaSTamI dine saMdhyAsamaye zrIparNAnadI taTavarttivanamadhye tava putryA ratnavatyA sArdhaM tvayAgatavyaM rAjJApi mugdhatvAttatpratipannaM tataH sa yogIMdaH svasthAne gataH, athAsau vRttAMto maMtribhiH zrutaH, tadA maMtrinirmilitvA rAjhe kathitaM he svAmin yuSmAniridaM kiM kRtaM ? evaMvidhA yogino mahAnirdayA dhUrttAzca javaMti, zrato yuSmAjI ratnavatyA saha tava gamanaM yuktaM na. tadA rAjJoktaM jo maMtriNaH yuSmaduktaM satyameva paraM mayA tasmai vacanaM dattamasti, ataH kiM kriyate ? yataH - rAjyaM yAtu zriyo yAMtu paraM nijavacanAtpracyavanaM sajanAnAM zreyaskaraM na. to yanAvi tatraviSyati, paraM vAcaH skhalito naiva bhaviSyAmi itaH sa yogIMze nRpamAkArayituM tatra samAyAtaH, rAjApi tena sAIM gaMtuM sajjo'bhUt evamekAkinaM nRpaM gamanAya sajjInUtaM vilokya yoginA kathitaM. are rAjan ! tvayA sArddhaM tava putrIM kathaM na gRhNAsi ? rAjJo For Private and Personal Use Only cIratraM // 58 // Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir FEEEEEEEEEEEEEEEEEE aMbama / taM no yogI tasyAstatra kiM prayojanamasti ? sA tu sukhenAtraiva tiSTatu. tat zrutvA yogi- caritra nA manAk krodhAbaraM kRtvA proktaM he rAjan yadi tvaM tava vAcA bhraSTo naviSyasi tarhi tava // ME kimapi vighnaM naviSyati. kiMca tAM kumArI binA me vidyA sihi na prayAsyati. tat zrutvA rAjhA nayanItena nijaputryapi sArbhe gRhItA. atha sa yogIstAnyAM saha zrIparNAtaTInItaTe gataH, tatra vanamadhyAnna kSetaraktavarNopete he kaMbe gRhIte. tataH sa yogI parvatAMtarguhAyAM gataH, tatra guhAyAM caikama nikuMDamAsIta. tasminnAgnikuMDe sa homaM kartuM lagnaH, tadA mama pitrA jJAtaM, nUnamatra kimapi viparItaM naviSyati, paraM sa tatra kimapi parAkrama kartuM zakto nAsIta. prazna mAM sa yogI nijoTajamadhye nItavAn, tatra ca mAM zvetakaMbayAhatya tena mRgI vidhAya svarNazRMkhalayA bA. tato'sAvagnikuMjhapArzve samAgatya me pitaraM kazrayAmAsa, he rAjanna tvamidaM guTikAvayamatrAgnikuMDamadhye kSipa ? tathA mAM namaskRtyeti kathaya ? En5 // yanmama sAnnidhyato'sya yogI'sya vidyAH siddhyaMtu. rAjJApi tathaiva kartuM svIkRtaM. atha praNAmaM kurvan mama pitA tena duSTena yoginotpAvya zIdhramevAgnikuMjhamadhye kSiptaH, tatkAlameva ma * Ft HEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE PEEEEEEEEEEEEEEEEE For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aMba // 60 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ma pitA prajjvalya svarNapuruSarUpo jAtaH evaM tena nijakArya sAdhayitvA svarNa puruSAdikamidaM sarva saMgrahya maDupeto'yamuTajo nadIjalopari cAlitaH, mArge cAtra tvaM militaH, tvayA ca yoginaM vyApAdya mamopari mahadupakAraM vidhAya mama pitRsatkaM vairaM vAlitaM tat zrutvAMvaDenode sulocane zrayaM sarvo'pi vRttAMto mayA jJAtaH paraM kuMDalavRttAMtaM kAya ? tadA ratnavatI tatsaMbaMdhivRttAMtaM kathayituM pravRttA. he vIra mArge gachatA tena yoginA tadvRttAMto mahyamevaM kathitaH. ekadA yA kAlikAdevI samArAdhitA, tayA suprasannInUya mahyametatkuMDalakSyaM dattaM tayoH kuMDalayormahimA caivaM kathitaH yadyekaM kuMrulamAkAze mucyate tarhi varSaikaM yAvattaJcazvadyotaM karoti, dvitIyaM kuMrulaM ca yadyAkAze mucyate tarhi varSayaM yAvattatsUryavadyotaM karoti. evaMvidhaM rAjakumAryoktaM sarva vRttAMtaM zrutvAMvamena svakIyaM svarUpaM prakaTIkRtaM. tasya dedIpyamAnaM divyaM rUpaM nirIkSya mohitA sA rAjakumArI ciMtayAmAsa, nUnamayaM sAmAnya puruSo na, iti vimRzya tayAMbaruMprati jalpitaM he svAmin yUyaM mama pANigrahaNaM kuruta ? aMbamenApi gAMvivAdena tasyAH pANigrahaNaM kRtaM tataH punarapi ratnavatyoktaM he svAmin saMprati mama pi For Private and Personal Use Only caritraM // 60 // Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aMbama / / 6 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir turnagare gamyate, tatra me bhrAtA samarasiMho'sti, tasya mama piturvRttAMtaH kathanIyaH, yathA sa yuktyA nijarAjyarakSAM kurvIta tat zrutvAMbaDo ratnavatIM gRhItvA vyomArgeNa tatra nagare samAyAtaH, tadA tena paracakreNa veSTitaM tannagaraM dRSTaM tad dRSTvA ratnavatyoktaM he svAmina goliyo militvA rAjyaM gRhItuM samAgatA dRzyaMte to yUyaM nijazaktyA mama bAtU rAjyasya ca rakSa kuruta ? tat zrutvAMDo nijaM vikarAlaM mahadrUpaM vikurvya muraM ca haste gRhItvAkAzamAfe tAn ripUnprati dhAvitaH evaM rAkSasatukhyaM tasya mahAnayaMkaraM rUpaM dRSTvA te sarve'pi gotriNaH svakIyajIvaM gRhItvA nijaM caturaMgaM sainyaM ca tatra tyaktvA praNaSTAH tato ratnavatI nagaramadhye gatvA nijabAMdhavaM samarasiMhaprati aMvamasya nikhilamapi vRttAMtaM jJApayAmAsa tat zrutvA samarasiMho mahotsava pUrvakamaMbaDaM nagaramadhye pravezayAmAsa tatoMbaDena samarasiMhAya tanikhilaM rAjyaM dattaM; samarasiMhenApi aMbaDeopakAraM matvA tad gRhItaM. pazcAtsamarasiMhenApi ma hotsava pUrvakaM nijanaginI ratnavatyaMvamena saha pariNAyitA. aMbaDo'pi sukhena katici yAvattatra sthitaH. For Private and Personal Use Only caritraM // 61 // Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aMbara // 62 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir akadine rAtripAzcAtyanAge ratnavatIM suptAM muktvAMbaDo gagana mArgeNa kUrmakroDanagaraparisare gatvA lokAnAmapRcchat, jo lokA yatra somezvara dvijasya gRhaM kutrAsti ? lokairukaM jo pathika somezvarAnidhAnA atra nagare pracurA dvijA vasaMti, tat zrutvA khinnamasta kAmadevasya prAsAde sthitaH paraM rAtrau somezvara dvijazodhanaciMtayA tasya nijJa nasamAgatA. tato'sau prAsAdamadhye sarvatra nijadRSTiM prasArayAmAsa ito madhyarAtrau tasmin prAsAde tenaikA yuvatI pravizatI dRSTA, tAM dRSTvA hRdi camatkRtoM ko'pi tasyAzcaritraM vilokayituM pra cannavRttyA tatra sthitaH zraya tAM yuvatIM samAgatIM dRSTvaikA prAsAdastaMsthA pASANama yI pulikA krodhArA bhUmau prAptA, tayA tasyai yuvatyai kathitaM jo caMdakAMte adya tvamatsUra kRtvA kayaM samAgatA ? iti pRSTe sati tayA gaditaM he sakhe matpitA somezvaro nRpapAvadivanaiva gRhe samAgataH, tena kAraNena ca mamAtsUraM jAtaM. tataH sA putalikA caMdakAMtayA saha nRtyaM karttuM pravRttA. atha kAmadevasyAgre yAvatsA vinodaM karttuM pravRttA, tAvadaMbamena dAsyaM kRtvA kathitaM de For Private and Personal Use Only caritaM // 62 // Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMbaDa EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE # bAlike yuvAM kiM kuruthaH? iti kathayitvA trAsite satyau te nayajIte jAte, tatazcakAMtayo-cAratraM taM he satpuruSa tvaM kaH? aMbaDenoktamahaM pAzcimAtyaH pazriko'smi, punastayA pRSTaM tavAnnidhAnaM kimasti ? aMbaDenoktaM mamAnnidhAnaM paMcazIpaH. ana putnalikaga nijasakhIprati proktaM he sakhi yadi tvamAgastAvAmadya vAsavadattAyA gRhe gachAvaH, tadA kAMtayoktaM yadi gamyate tadA varaM, paraM naH sArathiH ko'pi na dRzyate, purAlikayoktameSa , meka eva nau sAradinavatu. tat zrutvA caMkAMtayA paMcazIrSaprati proktaM no paMcazIrSa tvamAvayoH sArathInUya kiM sa. mAgacasi ? paMcazIrSaNoktaM yuvayoH kutra gamanecA vartate ? tAnyAmuktaM AvAM pAtAle gamiSyAvaH, tat zrutvA paMcazIrSaNoktaM tahamapi yuvayoH sArazrInUya tatrAgamiSyAmi, paraM yuSmajayAM mahyaM manovAMvitA vidyA dAtavyA. tat zrutvA tAnyAM tatpratipannaM. adhata paMcazIrSa sArthe gRhItvA te prAsAdAhahirAgate. tatrAMbana bAlakrIDAyogyaikA ThAkaTikA vapanarahitA dRSTA. tasyAM ca te nanne apyupaviSTe. pazcAttAcyAmaMvaDAya kathitaM no paM-1E cazIrSa tvamasyAH zakaTikAyAH sArayitvaM gRhANa ? tat zrutvA tenoktaM vRSannau vinA sArathi EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aMbaDa // 64 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tvaM gRhItvA kimahaM kariSyAmi ? tAnyAmuktamatrArthe tava kA ciMtAsti ? tat zrutvAsau camatkRtaH san zakaTikAyAM sArathisthAne samupaviSTaH pazcAdaMbaDena sA zakaTikA nijavidyayA staMjitA tad dRSTvA tAbhyAM kathitaM jo sArathe tvayA zakaTikA kathaM staMjitA ? tadAMbaDenoktaM mahyaM zakaTikAcAlanamaMtraM samarpayataM ? maneti kathite tAbhyAM tasmai sa maMtro dattaH pazcAtsA zakaTikA vegena tatazcalitA, krameNa ca vAsavadattAyA gRhe gatA tadA vAsavadattApi sanmukhaM samAgatA. tAH sarvAH parasparaM saMmIlya gRhamadhye samAyAtAH, vAsavadattayA tayorAsanadAnAdipUrvakaM satkAraH kRtaH, tatastayA tAbhyAM phalapuSpapatrANi dattAni, tAbhyAmapi tatsarvaM svakIyasArathaye dattaM tadA vAsavadattayA proktaM jo sakhya eSaH puruSaH ko'sti ? tAjyA muktameSa - vayoH sArathistvayA jJAtavyaH. tasminnavasare nAgazrInAmanyaikayA sakhyA tAsAM nijagRhe AkAraNArthaM sva sevakaH praditaH, tatsevakAttavRtiM zrutvA vAsavadattayA tAbhyAmuktaM jo sakhyau yadi yuvayoriDA tarhi adya nAgazriyo gRhe gamyate, tadA tAbhyAmapi tatsvIkRtaM krameNa tAH sarvA api sArathinA For Private and Personal Use Only | cIratraM // 64 // Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir caritra aMbarasaha tatra samAyAtAH, nAgazriyApi tAsAmatIvasatkAraH kRtaH. atha tatra caMkAMtayA sAratha | ye kazritaM, tvaM sarvAsAmapi patrabITakAn dehi ? tat zrutvAMbaDena patravITakamadhye pUrvotaphalacUrNa prakSipya sarvAsAmapi bITakA dattAH, tatpannAvAttAH sarvA api bAlikA mRgIrUpAH saMjAtAH, pAtAlamadhye dAhAravaH saMjAtaH, tatobamo mRgIrUpAM caMkAMtAM samAdAya nagaramadhye samAgataH, tadanaMtaramaMbaDena muktA sA mRgIrUpA caMkAMtA nijagRhe samAgatA. ayAyaM vicitro vRttAMto rAjabhuvane gataH, lokai rAjJo'gre proktaM no svAmin tava puro. hitaputrI mRgIrUpA jAtAsti, tat zrutvA vismito rAjA rAjamaMdirAbahirAgataH, tatra tena vRSanarahitAM zakaTikAM vAhayanaMbamo dRSTaH, camatkRtena rAjJA taMprati pRSTaM no siipuruSa tvaM vR. Sanau vinaiva zakaTikAM kena prakAreNa vAhayasi ? tvaM kiM ko'pi devo vA vidyAdharo'si ? rA jJeti pRSTe satyaMbamo'vAdIta, he rAjanahaM vidyAdharo'smi, tat zrutvA rAjAdinnirlokaistasmai kathitaM, no vidyAdhara tarhi tvaM nijasvarUpaM prakaTIkaru? iti prokte satyaMbaDenAtmasvarUpaM praka TIkRtaM. tadA tasyAtimanoharaM rUpaM dRSTvA sarve'pi lokAzcamakRtAH tato rAjJA tasmai tanmRgI EEEE #EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE eeEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE // 6 // For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMbara hai| svarUpaM jhApitaM, tadAMvanAzAtInUyoktaM he rAjan etadarthe mama kimapi prayojanaM nAsti. caritraM tathApi rAjhA taM pranAvAnvitaM vijJAya nakkyA mahatAgraheNoktaM de paropakArin tvaM m||66|| ma purohitasomezvaragRhe samAgatya mRgInUtAM tasya putrI svannAvarUpAM kuru ? tatoMbaDastasyAM zakaTikAyAmupavizya somezvaragRhe samAtagataH, tatra tena mRgIrUpAM caMkAMtAM vilokya nRpapurohitAdinyaH kazritaM, yadyahamenAM svannAvarUpAM karomi tarhi me kiM dAsyatha ? rAjhoktaM ta. vepsitaM vastu dAsyAmaH, tatobajhana gaditamasya sAmezvarajisya gRhamadhye sarvArthasihinAmA damo'sti, sa damo mahyaM samarpaNIyaH, rAjAdintiH tadaMgIkRtaM. tatoMbaDena raktakaMbayAhatya caMza| kAMtA svarUpannAk kRtA. __somezvareNApi hRSTena sarvArthasidiMDasametA sA kanyAMbAya pariNAyitA. tatazcakAMtAyA vacanatastena pAtAle gatvA tAstrayo'pi kanyAH svannAvanAjo nirmitAH, tatobaDazcakAMtayAyutaH koDinnanagare samAganya devacaMznRpasyAjJAM gRhItvA nojakaMTakanagare prAptaM sarva vastu| jAtaM gRhItvA svakIye raanUpuranagare samAgataH, tatra gorakhayoginyagre sarva muktvA tena sA E EEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir aMbara caritraM EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE namaskRtA. yoginyapi hRSTA satI tamatIva prazaMsayAmAsa. athAMbamo'pi yoginI namaskRtya svagRhe samAgataH, tatra ca sa nAnAvidhAni sukhAni bhunakti. // iti SaSTa AdezaH samAptaH // punaH katicidivasAnaMtaraM gorakhayoginIsamIpeMbaDaH samAgatya natiparvakaM saptamamAdezaM mAgitavAna, kathitaM ca de mAtarasya saptamAdezasya karaNena me pratikAdhanA saMpUrNA naviSyati. tat zrutvA hRSTayA yoginyoktaM he vatsa tvaM zRNu ? dakSiNadizi sopArakanagare caMmIzvarAnidho rAjA rAjyaM karoti. tasya nRpasya mukuTamadhye yAhastramasti tahastraM tvamavAnaya ? aMbaDo'pi tamAdezaM saMprApya tAM ca namaskRtya tatazcalitaH, krameNa ca sopArakanagarasamIpe samAgataH. tatraikaM patrapuSpaphalAdyupetaM vanaM dRSTvA tatphalAni gRhItuM sa vanamadhye praviSTaH, tataH phalagRhaNAya yAvatsa svakIyaM hastaM vRttazAkhAyAM vipati, tAvattatra sthitenaikena vAnareNa tasmai proktaM, no satpuruSa prathamaM tvaM mamaikaM vAkyaM zRNu? pazcAdyathecaM tvaM phalAni gRhNIyAH. yadi ce- prathamaM tvaM phalaM gRhNAsi tadA te virUpaM naviSyati. tat zrutvAMbaDaH kaNamekaM maunaM sthitaH, pazcAnena jaTipataM, he kape tvaM kiM vAkyaM me vadasi ? tadA vAnareNoktaM zRNu? EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE // 6 // For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMbara caritra // 6 // EESEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEF he sAhasinnasyA vATikAyA dakSiNapArzve tuMbagirinAmA parvato'sti, tasya pRSTe caikaH sahakA- ravRkSo vartate, tasya phalaM gRhItvA pazcAdasya phalapatrAdi gRhANa ? iti zrutvAMbamo'pi vismi taH san vinodArtha tatra gataH tatra ca yAvattatsahakAraphalaM gRhItuM tena svakIyo dastaH prasAritaH, tAvattasya sahakAravRkSasya zAkhA UrdhvaM gatA. tad dRSTvAMbaDastasya sahakAravRkSasyopari caTitaH, tatkAlameva sa sahakAravRkSastato gagane samutpatitaH. evaM vyomamArge ca brAMtvA sa vRkSo naMdanavanamadhye gatvA sthitaH, tadAMbaDo'pi tasmAdadha nattaritaH sana yAvaddigAvalokanaM karoti tAvatsamIpe tenaiko'gnikuMDo dRSTaH. tathaiva tatra tena bahupuruSastrINAM gamanAgamanaM dRSTaM. mRdaMgAnAM gaMjIrArAvAH zrutAH, tatsaka laM dRSTvAzcaryAnvitoMbaDo yAvattahilokayati, tAvattatraiko vividhAlaMkRtyalaMkRtazarIro divyarUpaH paruSaH samAgataH tena puruSeNAMbamasya pArzva samAgatya hAsyaM kRtvA paSTaM noH satpuruSa sa vA. naraH sahakArazca kIdRzaH? tat zrutvAtIvavismitoMbamastaMprati banAye, he vIra tvaM kaH? sa vAnaraH kaH? kovAyamagnikuMDaH ? atra ca nATakaM kiM ? ityaMbaDena pRSTe sati sa kathayAmAsa, PEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE // 6 // For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aMbaDa // 65 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aMbaDa tvamenaM vyatikaraM zRNu ? tavAgre'haM sarvamapi savistaraM kathayiSyAmi pAtAlaloke lakSmIpuranAma nagaraM, tatra iMsAkhyo rAjA, so'haM vAnararUpeNa kRtrimaM sahakAraM kRtvA tavAkArayituM samAgata Am, ahaM ca vidyAdharaiH pradito'smi athAsya nATakasya vRttAMtaM tvaM zRNu ? atra zivaMkarAkhyanagare zivaMkarAnidho rAjAsti paraM tasya putro nAsti, tena putrArthamaneke upAyAH kRtAH, paraM tasya putro nA'navat. akadine tava vizvadIpakanAmA tapasvI samAyAtaH, taM namaskRtya zivaMkareNa rAjJA pRSTaM he tapasvinnahamaputrako'smi, tena sarvadA mama mAnase mahadduHkhaM varttate, yataH - aputrasya gatirnAsti / svargo naiva ca naiva ca // tasmAtputramukhaM dRSTvA / gRhI dharma samAcaret // 1 // zrataH kAraNAttvametanmama duHkhaM nivAraya ? tadA tena tapasvinA manasi dayAM vidhAya tasya zivaMkaranRpasya pratyekaM phalaM dattaM tatprajJAvazcaivaM kathitaH - he rAjan idaM phalaM tvayA sakalatesa jakayitavyaM asya phalasya prabhAvAttava nUnaM saMtAnaM bhaviSyati zratha tatphalaM rAjJA rAjJImadatvA kevalaM svayameva nakSitaM. tatprajJAvAcca kinidine rAi nadaramadhye garbhotpattiH saMjAtA. karmaNAM gatiH kena nivAryate ! yataH - For Private and Personal Use Only | coratraM // // 65 // Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMbaDa // 10 // FFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE rAmo yena viDaMbito vanagatazcaH kalaMkIkRtaH / kArazcAMbunidhiH phaNI ca saviSo vyA- cAravaM sAkulaM caMdanaM // mAmavyo'pi ca zUlakAMkitavapuniyAbhujaH pAMDavA / nIto yena rasAtalaM balirasau tasmai namaH karmaNe // 1 // atha sa rAjA nijaivaMvidhAsamaMjasadazayA laGitaH san svadhavalagRhamadhye eva tiSTati, bahirlokAnAM darzanaM na datte. atha sA'saMnavinI vArtA sarvatra prasRtA. lokAH parasparaM jalpaMti yadidamakArya nRpamakAlamaraNaM dAsyati. atha saptamAsAnaMtaraM nRpasyodare pImA samutpannA, bahvI cA'samAdhirjAtA, tasya prANAH kaMThagatA banUvuH. tadA sarve vidyAdharA ekatra militvA parasparamAlocayaMtisma. aho idaM mahatkautukaM, yatpuruSasyodare ganotpaniH saMjAtA. tadaikena vidyAdhareNa gaditaM, asya vedanA tadA yAsyati, yadA dharaNezsya smaraNaM kriyate. taccanaM sarvairapi mAnitaM. punarekenoktamatha dharaNeI kaH samArAdhayiSyati ? ta. t zrutvA zivaMkaranRpasya bhrAtrA kathitaM, ahameva dharaNeI samArAdhayiSyAmi. tadA sarvairapyuktaM // 70 // tarhi tvaM vilaMbaM mA kuru? tadA sa ramyadine dharaNeI samArAdhayitumupaviSTaH, atha saptame divase dharaNeH pratyakSInUya tasmai kazrayAmAsa, kasmaicitprayojanAyAhaM tvayA smRto'smi ? tadA EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aMma // 71 !!! www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tenoktaM de svAmin mama cAturvedanAM nivAraya ? tat zrutvA ghara caityamadhyAt zrIpArzvanApratimAyAH snAtranIraM samAnIya tasmai samarpayAmAsa kathitaM ca idaM pAnIyaM tava bhrAtuH pA ya? ityuktvA dharaNeMze'dRzyo bannUva tena tatpAnIyaM nijacAtuH pAyitaM, tatkAlameva tasyodaravedanA zamitA pazcAtprasakAle'pi sASTamAseSu saMpUrNeSu satsu tena punardharaH samArAdhitaH, tadA dharaNeMreNApi putasmai zrI pArzvapratimAsnAtrajalaM samarpitaM, tajjalaprabhAvAJca tasya sukhaprasavo'bhUt. caMDamaMgalasamodyotakArI putraH prasUtaH, atha nRparaMtu tasminnavasare mRtaH, tato ghara meM rela samAga - tyasa putro rAjye sthApitaH, tasya ca gharaNeMzcUmAma lirityabhidhAnaM dattaM tasyArthaM cedaM pAtA - lapuraM dharaNeM sthApitaM, agnikuMDamadhye ca tatra gamanamArgo vihitaH, lokA api sarve tenAtra vAsitAH punaratra dharaleMdela svarNamayaM jinaprAsAdaM kRtvA tanmadhye samajAvA sarvavighnani vArakA zrIpArzvajinapratimA sthApitA punaH sarvavidyAdharANAM ghara deNaivaMvidhAjJA dattA yat SomazavarSAdUrdhvavayasko yaH ko'pi vidyAdharazcatuH parvyAmenAM prajJAvAnvitAM zrIpArzvanAthamati For Private and Personal Use Only caritraM 11 32 11 Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMbama mAmanamaskRtya nojanaM kariSyati tasya vidyAbhraSTatvaM kuSTatvaM ca naviSyati. tato dharaNeINa cari E caMkAMtamaNimayaM siMhAsanaM dharaNecUmAmaNaye samarpita. iti kRtvA dharaNeH svabhuvane gataH. // 72 // ato'dyASTamIdine vidyAdharA atra snAtranATakAdi kurvaiti. tat zrutvAMbaDenoktaM tacaityaM me darza ya? ityuktvA tena sAI nRpastaJcaityamadhye gataH, tatra ca zrIpArzvanAapratimAM vilokya sa harSa prAptaH, tatoMbaDena haMsanUpaMprati pRSTaM he rAjan asya devasya lakSaNaM me kazraya ? kathaM cAnena devatvaM prAptamasti ? ityaMbakena pRSTe sati tena haMsarAjhA janmAdArabhya nirvANaM yAvat zrIpArzvaprabhucaritraM tasmai nivedayitvA kathitaM na kopo na mAno na mAyA na lonno / na lAsyaM na hAsya na gItaM na kAMtA // na vA yasya putro na mitraM na zatru-stamekaM prapede jinaM devadevaM // 1 // ityAdivahunniH prakAraimtena sarvajJasvarUpaM tasyAgre niveditaM. tadAMvaDenApi samyakprakAreNa sarvajJaM devaM jJAtvA tasya stutiH // 7 // kRtA. yathA-na vaktraM karAlaM na haste kapAlaM / na kaMThe'sthimAlA na haste'kamAlA || gale | nAhisaMgo na nUtyaMganogo / jagacchreSTamevaM stuve vItarAgaM // 1 // evaM navanavaprakAraiH kAvyA. EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aMbara // 73 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nikRtvAMbaDena zrIpArzvamanoH stutiH kRtA. tatastena manora nRtyaM vihitaM tad dRSTvA sarve'pi vidyAdharAzvamatkRtAH, tatoMbaDena haMsanRpAyoktaM no rAjannadamatra kimarthaM tvayAnIto'smi ? iti pRSTe sati iMsenoktaM zRNu ? ekadA'nena gharaccUDAmaNirAjJA parvatithau asyA jinaprati mAyA namaskAramakRtvaiva jojanaM kRtaM, tadAdito'sya nRpasya sarvA api vidyA bhraSTAH saMjAtAH, punastasya zarIre ca kuSTarogaH samutpanno'sti tadA rAjJA sa dharaNeMH smRtaH, gharaNeMreNApi pratyakSIbhUya tasmai proktaM, are mUrkha tvayA kayaM mamAjJAlopaH kRtaH ? zrataHparamadaM tava sAnnidhyaM na kariSyAmi yataH zrAjJAnaMgo narezaNAM / mahatAM mAnakhaMDanaM // marmavAkyaM ca lokAnA-mazastro vadha nacyate // 1 // iti kathayitvA gharaze'dRzyoM banUna. tato gharaNeMzcUkAmaNinRpasya jAryA svapaterduHkhAccaturvidhAhArasya pratyAkhyAnaM vidhAyopaviSTA evaM tasyA ekaviMzatidinAni nirAdArANi gatAni tadA sApi kaMThagataprANA saMjAtA. tadA krodhaM tyaktvA dharaNeMreNa tasyai svapna - madhye kathitaM suMdara tava patyurekaM jIvanopAyaM kathayAmi tacchRNu ? sopArakapattane devabrahmA For Private and Personal Use Only caritraM // 73 // Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMva caritra // 4 // nidhAnA vATikAsti, tatra nAlikeraphalAni gRhItumaMbaDAnnidhAna ekaH sihapuruSaH samAgato- 'sti. taM sihapuruSaM tvamatrAkAraya? yataH so'trAgatya nRpazarIrAtkRSTarogaM darIkariSyati, ___ato he aMba tena prayojanena mayA tvamatrAnIto'si. teneti kayite satyaMbamena sarvo'pi sa pUrvavRttAMto jJAtaH. punasenoktamato he aMbaDa saMpratyAvAmatrAgnikuMmamadhye nUtvA tatra lakSmIpurapattane gaDAvaH, iti kathayitvA satvaraM tau tasminagare gato. athAMbamena rAjA tatra kuSTarogAninUto vilokitaH, tatastena rAjJaH pArzve zrIpArzvanAthapratimAyAH pUjA gharaNe'sya ca naktiH kArApitA, dAnapuNyAdikamapi ca kArApitaM. tatastena jalaM maMtreNAnimaMtrya nRpasya pAyitaM, tadA sadya eva sa nRpo nIrogo jAtaH. nagaramadhye'pi mahotsavaH pravRttaH. paTTarAjhyApyaMbaDo va pito, nojanAdinA ca satkRtaH, atha zunadine dharaNazcUDa madanamaMjarI mahatAmaMbareNAMbaDena saha pariNAyitA, pANimocanAvasare ca tenAMbaDAya gajaturaM. gamAdi pracuraM dAnaM dattaM. punastena dharaNejJArpitaM sapranAvaM caMkAMtamaNimayaM siMhAsanamapyaMbaDAya dattaM.athAMbaDena tatra katicidinAni sthitvA baDhyo vidyA vidyAdharenyaH zikSitAH, tAbaDo PEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE pattA // 7 // For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aMbaDa // 75 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir madanamaMjaryA saha punaH sopArakanagare samAyAtaH, tatra bahuvidhAMzcamatkArAna darzayana lokAnUsa raMjayati, nijakAryasiddhiM ca vilokayati paraM sa rAjabhuvanamadhye pravezaM na lajjate. itastatra vasaMtartuH samAgataH, tadA rAjA lokAzca vanamadhye vasaMtakrIkAM karttuM gatAH. tasminnavasare rAjaputrI surasuMdapi vanamadhye krIDArthaM gatA. tadAMbaDenApi tatra vanamadhye gatvA rAjakumA prati mohinI vidyA muktA tato'sau yogirUpaM vidhAya surasuMdarIsamIpe gataH taM dRSTvA sA vyAmodaM prAptA, yogI tasyai AzirvAdaM datvAgre'tiSThat, kumAryapi sAkharyaM tasya sanmukhaM vilokayati. tatastena yoginA tasyAH purato baMgakaliMgAdidezAnAM vividhA rasamayA vArttAH prArabdhAH. evaM vArttAH kurvatA tena yogIMNa vinUtirabhimaMtraya rAjasutAyai pradattA, rAjaputryApi sAvibhUtirnimastake dhRtA, tadanu sa yogIM: kRNamekaM tatra sthitvocitaH tadA nRpasutApi tena sAI samutrAya tasya pRSTe gaMtuM pravRttA sakhInirnivAritApi sA nAtiSTat tadA sakhIbhirnRpasyAgatvA tato niveditaH tat zrutvA rAjJA proktaM are ko'sti saH ? yo mama putrIM vipra For Private and Personal Use Only | cIratraM // 75 // Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMbaDa // 6 // EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE tArayati. rAjJeti prokte sati sunnaTAstatpRSTe dhAvitAH. tadAbamena teSAM sunnaTAnAMprati mohi-cAratraM nI vidyA muktA, tataste sarve'pi moditAH saMto yoginaH samIpe samupaviSTAH, tato rAjJA tatra nijasenApatiH preSitaH, yoginAtha taM senApati samAgavataM vilokya svakIya vikarAlaM vetAlarUpaM vikurvitaM. tadA senApati yatnataH san naSTA nRpapAce samAgatya tatsvarUpaM kathayAmAsa, tadA rAjA sasainyastatra sametyAMbaDaMprati bANaM mamoca, paraM vidyApranAvatoMbaDasyaikamapi bANaM na lagati. tadA rAjJA jJAtaM nUnameSaH ko'pi sihapuruSo dRzyate. atha kiM karomi ? sa evaM yAvaciMtayati tAvadaMbamena staMnnanavidyayA rAjAdayaH staMnnitAH, tatobaDena tasya mukuTamadhyAttUrNa tahastraM gRhItaM, evaM yoginyuktAdezastena vihitaH. rAjAdayazca staMnitAstathaiva sthitAH. itaH surasuMdarI tatrAgatya yoginaMprati vijJaptiM kartuM lanA, he sipuruSa prasAdaM kRtvA nRpasya staM- 76 // nanaM nivAraya ? eSa mama pitA vartate. tat zrutvAMbamena nijavidyayA rAjAdayaH sarve'pi staMnanamuktAH kRtAH, svakIyaM suMdaraM rUpaM ca prakaTIkRtaM. tadA tuSTena rAjJA aMbamena saha nijapu EEEEEEEEEEEEEEEEEEFEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aMba 11 99 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI surasuMdarI pariNAyitA, karamocanAvasare ca rAjJA tasmai gajaturaMga suvarNapaTakUlAdi pracuraM dhanaM dattaM tatabaDo nijaparivArayutaH svakIyarathanUpuranagare samAgatya sarve gorakha yoginyA - muktvA tasyai praNAmaM kRtavAn kathitaM ca de mAtarmayA saptApi tavAdezAstava prasAdAtsaMpUrNA vihitAH tat zrutvA tuSTayA yoginyA tasmai AzirvAdo dattaH, aMbaDenApi tasyA zra zirvAdo mastake dhRtaH // iti saptamAdezaH saMpUrNaH // baDo nijAvAle samAgatya svakIyadvAtriMzadyoSibhiH sArddhaM jogavilAsAna bhunakti. tAMbaDavIra iti bhuvi khyAtiH prasRtA evaM sa svakIyaM mahaddistI rAjyaM bhunakti, aneke nRpAstasya sevAM kurveti evaM de rAjan so'yamaMbaDo mama janakastvayA veditavyaH sa mama pitA pratidinaM gorakhayoginIMprati trikAlaM namaskArAna kurvat krameNa yoginyA mama piturvidyAsiddha ityaMnidhAnaM dattaM. caMdrAvatI ca mama mAturnAmAsti punaradaM yadASTavArSiko jAtastadA caikadA yoginyA dhyAnakuMmalikAghastAnmama pitre harizcaM rAjJo jAMDAgAro darzitaH, tatrAgnivetAlAnidho rakSapAla zrAsIt, tena vetAlena yoginI sAnnidhyAnmama pituraMbakasyopari prasannI For Private and Personal Use Only caritraM 11 99 11 Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMbama // 7 // EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE | nUya sa nAMjhAgAraH samarpitaH. tadA mama pitrApi yoginIvacanato dharaNeMcUmAmaNidanaM ratna-caritraM mayaM siMhAsanaM tasmai vetAlAya samarpitaM, sa suvarNapuruSazca tena nAMDAgAre muktaH, punaH sa nAM. DAgArastena tathaiva mastiH.he rAjana eSA vArtA mayA mama pituH pArthAt zrutA. atha kAlena sA gorakhayoginI divaM gatA, tato mama janakastasyA viyogAdanAya va svaM duHkhinaM manyamAno nijaM samayaM gamayAMcakAra. athAnyadA mama pitA svakIyAtriMzatkalatraiH saha kImAthai vanamadhye gataH, tatra tasya kezigaNadharasya darzanamannata. tadA sa turaMgamAduttIrya gaNadharaM ca namaskRtya sthitaH, tadA kezigaNadhareNApyaMbaprati dharmopadezo dattaH, dharmopadezaM zrutvA pramoda pratipannoMbaDo gurUna pratyapRcata, he nagavan ayaM jainadharmo'pi mama zuno dRzyate, paraM sa zivadharmasamo na jJAyate. tadA gaNadhareNoktaM no abama adyApi tvaM kUpamaMDukasadRzo'si, tvayA kevalaM zivadharma eva dRSTo'sti, adyApi tvayA jainazAsanaM na zrutamasti. naktaMca aviditaparamAnaMdo / vadati jano hyetadeva ramaNIyaM // tilatailameva miSTaM / yena na dRSTaM ghataM kApi // 1 // ato he aMbama tvayA jainadharmasya rahasyaM zrotuM yujyate. iti zrutvAMbaDena | EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 8993333333 EEEEEEEEEEE aMbara hai| gurunyo vijJaptiM kRtvA te svakIyatnavyAvAse sthApitAH. tatra sa gurUNAM nityaM naktiM karoti, caritraM niraMtaraM ca gurumukhato dharmadezanAM zRNoti. krameNa gurunnistasmai savistaraM jainadharmopadezo d||7 // ttaH, evaM sa nityaM dharmopadezaM nizamya pratibuH san samyaktvaM prApa. tatsamyaktvaM kIdRgasti ? tadAda-vidhAnaM durgatihAre / nidhAnaM sarvasaMpadA // nidAnaM mokasaukhyAnAM / puNyaiH samyaktvamApyate // 1 // evaM vidhaM samyaktvamAhAtmyaM vijJAya tena gurumukhato samyaktvamUlAni zrAi. sya dvAdazavatAni gRhItAni. evaM soMbaDavIro dvAdazavratadhArI zrAvako jAtaH. pazcAd gurumu. khataH zrImahAvIraprabhuM viharamANaM vijJAya teSAM vaMdanArtha so'tIvotsuko jAtaH. atha tasminnavasare zrImahAvIrasvAmino'pi vizAlAnagayoM samavasRtA Asan. tat zrutvAMbaDastatra gatvA vidhinA vItarAgaM namaskRtyopaviSTaH, svAminApi madhurasvareNa sarvapApanivAriNI hRdyamaMdAnaMdasaMdohadAyinI dharma dezanA dattA, aMbamo'pi prannordezanAM nizamya jinadharmopari sthiracittoba- // nUva. tato jinaM natvA tena prabhuprati vijJaptaM, he tribhuvanAdhipa he kevalajJAnadivAkara mama saMsArasya pAraH kadA naviSyati ? tat zrutvA zrIvaImAnasvAminA prokaM no aMbaDa tvaM nAvi EEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMbasa | nyAmutsarpiNyAM kSAviMzatitamo devatArthanAmA jino naviSyati. idaM zrIvIravAkyaM nizamya caritra Esa nijahRdaye'tIvahRSTaH, tato'sau nagavaMtaM natvAvadat he vItarAgaprano yuSmAnirmama vaMdanA ni|| GOME tyamavadhAryA. athAhaM caMpAnagarIprati vrajannasmi. tat zrutvA nagavatA proktaM he aMbara tatra caM pAyAM nagayA~ tava sAdharmikA sulasAnidhA zrAvikA parivasati, tasyai tvayA'smadIyo dharmAzirvAdo vAcyaH, sukhasamAdhipUrvaM dharmadhyAnaM ca pRSTavyaM. iti svAmivacAMsi zrutvAMbaDo hRdi ca. matkRtaH san ciMtayAmAsa, yasyA ayaM sarvajJo'pi dharmAzirvAdaM vAdayati, sA sulasA zrAvikA jinadharmaviSaye kIdRzI dRDhA naviSyati! nUnaM tatra gatvA mayA tasyAH parIkSA kartavyA. iti manasi viciMtya svAmivacanaM pratipadya sa tatazcalitaH. krameNa caMpAyAM samAgatya sulasA. yAH samyaktvaparIkSArtha nagaryAH pUrvapratolIsamIpe sa caturmukhaM brahmArUpaM vidhAyopaviSTaH. tadA nagaramadhye sA vArtA prasatA, yadatra lokAnAM nAgyodayena brahmA svayameva samAgato'sti. ta jJAtvA sulasAMvinA sarve'pi nagaralokAstatra sametAH. tatoMbaDo chitIyadine punarapi dakSiNasyAM dizi pratolInikaTe zivarUpaM kRtvopaviSTaH, EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir aMbaDa // 3 // EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE evaM sAkSAdIzvaraM samAgataM vilokya sarve'pi lokAstasmai namaskArArtha samAgatAH, paraM caritraM sulasA na samAyAtA. tRtIyadine pazcimapratolIpArthe sa viSNurUpaM kRtvA samupaviSTaH, tadApi sulasAM vinA sarve'pi lokAH samAgatAH tadAMbaDena ciMtitaM nUnamiyaM sulasA jinadharme dRDhamAsaktAsti, tato jinarUpavidhAnavinA sA mayA naiva pratArayituM zakyate, iti viciMtya te. nottaradigdAre iMjAlavidyayA jinasamavasaraNaM vikurvitaM. tatrASTamahAprAtihAryayutaM caturmukhaM jinarUpaM kRtvA sa dharmadezanAM dAtuM pravRttaH, lokAnAmagre ca sa kathayati ahaM paMcaviMzatitamastIrthakaro'smi. ayaiSA vArtA nagaramadhye prasRtA, lokAH sulasAyAH samIpe samAgatya tAMprati kathayAmAsuH, he sulase sAMprataM tava devaH paMcaviMzatitamastIrthakaraH samavasRto'sti, atastasya vaMdanArthaM tvaM samAga ? / iti zrutvA salasayA ciMtitaM kadAcinmeruparvatazcalati. tathApi jinavacanaM nAnyathA na- B // 1 // vati, ekasyAM caturviMzatI caturviMzatijinA eva navaMti, evaM jinavacanamasti, tadeva satya, lokAstu mRSaiva vadaMti. ahaM samuruM vinAnyasya praNAma naktiM ca na karomi, iti viciMtya su FEEEEEEEEEEEEEEEEEFEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir aMbaDa // 2 // EEEEEEEEEEEEEEE FEEEEEEE lasA tatrApi na yayau. athAMbaDo'nena prakAreNa tasyAH parIkSAM kRtvA svakIya svAnnAvika rU-caritraM paM vidhAya sulasAyA gRhe samAgataH, sulasayA taM sAdharmikaM vijJAya tasyA vinayAdipratipattiH kRtA. tatra sulasAgrebamena proktaM mayA tava samyaktvaparIkSAyai badava napAyAH kRtAH, paraM tvaM na cAlitA, nUnaM tvaM jinadharme eva dRDhacittAsi. zrIvaImAnasvAminA manmukhena yA tunyaM dharmAzIrvAditA, tava ca prazaMsA kRtA tatsarvaM yuktameva. ityuktvAMbaDo nijasthAne gataH, sa sarvadA trisaMdhyaM jinapUjAM karoti, nijavidyAnnizca jinazAsanapratnAvanAM karoti. krameNa sa samyagjinadharma samArAdhayana viMzatisthAnakAni ca samArAdhya tIrthakaranAmakarma samupArjayAmAsa. pazcAd he rAjan vairAgyaparAyaNena mama pitrAMbaDena mahyaM rAjyaM datvA sarva dhanAdikaM ca mama samarpya svayaM zrIjinadharmArAdhanatatparo'nUta. prAMte cArAdhanApUrvakaM so'nazanaM prapAlya samAdhinA mRtvA svarge gataH, tato mama pitarviradAttasya chAtriMzatkalatrairapyanazanaM kRtaM. tA api sarvAH samAdhinA kAlaM kRtvA vyaMtayoM jAtAH. mohena ca tasmin nAMDAgAre siMhAsane tAH sarvAH pAMcAlikArUpeNa tiSTaMti. EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aMbama EHEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE aAdhunA mama pApakarmayogena me sakalamapi rAjyaM zatrunnigRhItaM, ahaM ca nirdhano jA-' caritra to'smi. tato mayA ciMtitamadhunA sa nAMDAgAro niSkAsanIyo yena mama nirdhanatvaM dUraM yAyAt. iti viciMtyAhaM dhyAnakuMDalikAsamIpaM prAptaH. kiMca yAvadahaM dhyAnakuMbhalikodghATamakate prayatna kattuM lagnastAvanmayA mama mAtA caMzavatI pratyakSarUpeNa dRSTA, tadAzcarya prapannana mayA me mAtA pRSTA, no mAtastvamatra kutaH ? tadA me jananyA gaditaM no vatsa vayaM sarvA api striyo mRtvA vyaMtayoM jAtAH smaH, tava piturdivyasiMhAsane ca vayaM pAMcAlikArUpeNa tiTAmaH. puna vatsa tvamupakrama mA kuru ? tava lAgyamadhye lakSmI sti, ataH kAraNAdahaM pratyahInUya tvAM nivArayAmi, tvaM nijasthAne vraja ? iti kathayitvA me mAtA'dRzyA jAtA. tat zrutvA mayA jJAtaM nAgyaM vinopakramaH kartuM yogyo na. ataH kamapi nAgyavaMtaM puruSamagre kRtvedaM kAryaM karomi, yena tasya nAgyenAhaM kiMciAhanaM prApnomi. tato he rAjannahaM tava samI. // 3 // pe samAgato'smi. tava nAgyena ca me dhanaprAptinnaviSyati, tat zrutvA vismito rAjA tena / kurubakena saha taM nAMDAgAraM gRhItuM dhyAnakuMmalikAsamIpe gataH, yAvacca sa tAM kuMDalImutpA PEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aMba // 84 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Tayati, tAvattanmadhyAdakasmAdo'nUna, he rAjan tvamenamupakramaM mA kuru ? imaM jAMDAgAraM tvaM na prAptoSi. asya nAMmagArasya joktA najjayinyAM nagaryo vikramAdityo rAjA bhaviSyati. dRzIM vAlIM zrutvA vilakIbhUto rAjA vikramasiMhaH pazcAi litvA svapure samAgataH kurubakazva tenAjIvikAM datvA sthApitaH kiyatkAlAnaMtaraM sa rAjA kAlaM kRtvA divaM gataH, krameNa kuruvako'pi mRtyuM prAptaH. kAlAMtare nakkayinyAM mahAsAhasikaziromaNirvikramAdityo rAjAnUtU. tena nijaparAkramelAnivetAlaH svavaze kRtaH saMtuSTena vetAlena tasmai aMbamasya taddivyaM siMhAsanaM suvarNapuruSazca dattaH, tathaiva harizcaM'nRpanAMmAgArasatkAni sakalAni vastUni tasmai dattAni, vetAlasya sAnnidhyAvikramAdityena sarvApi pRthvI iNottIrNA kRtA, nijasaMvatsarazca prAvarttitaH tatra siMhAsane samupavizya sa ciraM rAjyaM kRtvA dharme ca samArAdhya zarIraM tyaktvA svargaM gataH evaMsattvAdvidyAdharezAH surapatisadRzA nAkino dAnaveMzaH / kurveti kiMkaratvaM gaganagamanakRnmaMtravidyauSadhAyAH // vyADhyA sarvasaMpannavati hi sulanA dharmakAmArthasiddhiH / saMpayaMte padArthAH For Private and Personal Use Only caritraM // 84 // Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aMbaDa // 85 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sakala sukhakarAzcAMbaDasyeva puMsAM // 1 // sarasaramyamidaM di kathAnakaM / zravaNadAri hRdIda vinodakRt // zramarasUri supaMstinirmitaM / sugamagadyamayaM jayatAcciraM // 2 // dharmAtsaMpadyate jogo | dharmAzca sukhasaMpadaH || dharmAtsvargApavargau ca / dharmaH kalpaDumopamaH // 3 // iti zrI - marasUripaMDita nirmitaM zrI aMbaDacaritraM samAptaM // zrA graMthanI mULabhASA asthavyastha hatI, te banate prayAse sudhArIne yA graMtha svaparanA upakAramATe zrIjAmanagara nivAsi paMDita zrAvaka hIrAlAla iMsarAje potAnA jainajJAskarodayabApakhAnAmAM bApI prasiddha karyo . // zrIrastu // // samApto'yaM graMtho guru zrImaccAritra vijayasuprasAdAt // For Private and Personal Use Only caritraM / / 85 / Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir // iti zrIaMbamacaritraM samAptaM // For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir For Private and Personal Use Only