________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
अंबड
चरित्रं
FFE
पश्चात्कश्रितं नो योगिराज इमां मत्सुतां सड़ीकुरुत ? राझेति कश्रिते सत्यबमेन दिन- त्रयं यावद्देवताराधनं कृतं. यत:-सन्नायां व्यवहारे च । शत्रुमध्ये तथैव च ॥ आडवरेण पू. ज्यंते । स्त्री राजकुलेषु च ॥१॥ तदनंतरमंबमेन सर्वलोकसमकं सा राजकन्या गृहीत नूतनावतारेव सज्जीकृता. तद् दृष्ट्वा विस्मिताः सर्वेऽपि लोकाः परस्परं कथयितुं लग्नाः, यन्नूनमयं योगिराजः सामान्य पुरुषो न. आश्चर्यादोलितमानसेन राज्ञापि निजपटहोरोषणानु. सारेणांवडाय निजाईराज्यं दत्तं, महोत्सवेन च तेन सह निजकन्यायाः पाणिग्रहणं कारितं. राजलदेवीमातृपितृभ्यामपि निजपुत्र्यवडाय परिणायिता. अश्रांबडोऽपि कतिचिदिनानि यावत्तत्र सुखेन स्थितः, ततः स्वकलत्रे राज्याई च गृहीत्वा स केमेण रश्रनुपुरनगरे समागत्य रत्रमालादिकं सर्व गोरखयोगिन्या अग्रे मुक्त्वा तस्यै प्रणामं कृतवान्. ततो निजावासे समागत्य स स्वकीयप्रियान्निः साई विषयसुखानि भुनक्ति. ॥ इति तृतीयादेशः संपूर्णः ॥
पुनः कतिचिदिवसानंतरमंबडो गोरखयोगिन्यै प्रणामं कृत्वा कश्रयामास, हे मातरधुना | मम चतुर्थमादेशं देदि ? तदा प्रमोद प्रपन्ना सती सा वक्ति, हे अंबर नवलदान्निधानपत्तने
EEEEEEEEEEEEEEEEEEEEEEEEEE
GEGEGEBEGHEGEEEEEEEEEEEEEEEEEEEEEEE
॥
७
॥
FEEEEEEEE
For Private and Personal Use Only