________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
EEEEEEEEEEEE
*** er
अंबक | स्तानिस्तत्स्वरूपं राज्ञोऽग्रे निवेदितं, तत् श्रुत्वा राजापि विस्मितस्तत्रागतः, नूरयो नगरलो-चरित्रं
E का अपि तत्र मिलिताः ॥ २६ अप्रैतदुर्दशां प्राप्तां तां विलोक्य राजाराइयोर्मनसि महदुःखं संजातं. तदनंतर राज्ञा ब
दून वैद्यादीनाकार्य तस्या नपचाराः कारिताः, परं ते सर्वेऽप्युपचारा निष्फला जाताः, तदनु खिनेन राझा नगरमध्ये पटहोद्घोषणा कारिता, यद् यः कोऽपि मम पुत्री नीरोगां करिष्यति तस्मै अहमेकां स्वर्णकोटी दास्यामि. तत् श्रुत्वा सर्वेपि मंत्रतंत्रादिवादिवः प्रतीकारान् कत लग्नाः, परं राजपुयाः स्वरूपमात्रोऽपि गुणो न संजातः. तदनंतरमतिशोकातुरेण राझा राजलदेवीकथनतः पुनरपि नगरमध्ये एवंविधा पटहोदोषणा करिता, यदू यःकोऽपिराजपत्री नीरोगां करिष्यति, तस्मै राजा निजाईराज्यं तां कन्यां च दास्यति. एवंविधो नगर मध्ये वाद्यमानः पटदोंबडेन योगिरूपं कृत्वा स्पृष्टः, तत्कालमेव राजसेवकै राझोऽग्रे वर्धापनिका दत्ता, हे राजन अयं योगिशिरोमणिः पुरुषः कथयति यददं राजपुत्रीं निरामयां क# रिष्यामीति. तद् ज्ञात्वातीवहृष्टेन राज्ञा सोंबडो नीजपुन्यावासे नीतः, अतीवसन्मानितश्च.
#EEEEEEEEEEEEEEEEEEEEFEES***
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
098
For Private and Personal Use Only