________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अंवम
चरित्र
EEEEEEEEEEEEEEEEEEEEEEEEEE FEEEEEEEEEEEEEEEEEEE
रिका तदाग्रे मुक्ता. तद् दृष्ट्वा गोरखयोगिन्यपि हृष्टा सती कश्रयामास हे वीर इदं कार्य त्व- या विषमं कृतं, अन्यः कोऽपि तत्कर्तुं समर्थो न नवति. एवं तया तस्यातीवप्रशंसा कृता, तदनु सोंबडः स्वावासे गतः, निजकलत्रैः सह राज्यसुखं च भुनक्ति. इति छितीयादेशः ।। ___अप्रैकदांबडो गोरखयोगिनीसमीपे समागत्य कथयामास हे मातरम मे तृतीयमादेशं देहि ? योगिन्या कथितं हे वत्स सिंहलहीपे सोमवंशे राजा, तस्य चंश राझी, तयोश्च चंइयशानाम्नी सुता वर्तते. तस्या नांडागारे एका रत्नमालास्ति, तां रत्नमालामानय? इति श्रत्वांबडः सिंहलहीपं प्रति चलितः, कियनिर्दिनैश्च स सिंहलदीपं प्राप्तः, तत्र तेन नानाविधफलानम्रवृक्षोपेतमेकं वनं दृष्टं. तत्रस्थितोऽसौ मनसि चिंतयति यज्ञजभुवने मम कथं प्रवेशो नविष्यतीति. इति चिंतयन् सन् स एका नवयौवना सुरूपां मस्तकोपरिवनसहितां काम. पि स्त्रियं दृष्ट्वा मनसि विस्मितः सन् यावत्तां विलोकयति, तावत्सा स्त्री समीपमागता, अंबमेन तामेव चंश्यशां ज्ञात्वा सालापिता, हे चंश्यशे त्वं कुत्र यासि ? तत् श्रुत्वा तया प्रोक्तं हे सत्पुरुष त्वं नूनमझातो दृश्यसे, यन्मामपि चंयशानिधानेनालापयसि. सा चंश्य
FEE FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
॥१
॥
For Private and Personal Use Only